ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [258]   Athakho   tassa   ukkhittakassa   bhikkhuno  dhammañca  vinayañca
paccavekkhantassa    etadahosi    āpatti    esā   nesā   anāpatti
āpannomhi    namhi    anāpanno    ukkhittomhi    namhi   anukkhitto
dhammikenamhi   kammena   ukkhitto   akuppena  ṭhānārahenāti  .  athakho
so   ukkhittako   bhikkhu   yena   ukkhittānuvattakā   bhikkhū  tenupasaṅkami
upasaṅkamitvā   ukkhittānuvattake   bhikkhū   etadavoca   āpatti   esā
āvuso     nesā     anāpatti    āpannomhi    namhi    anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena    ṭhānārahena   etha   maṃ   āyasmanto   osārethāti  .
Athakho   te   ukkhittānuvattakā   bhikkhū   taṃ   ukkhittakaṃ  bhikkhuṃ  ādāya
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    ayaṃ    bhante    ukkhittako   bhikkhu   evamāha   āpatti
@Footnote: 1 Ma. senāsane. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page350.

Esā āvuso nesā anāpatti āpannomhi namhi anāpanno ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto akuppena ṭhānārahena etha maṃ āyasmanto osārethāti kathaṃ nu kho bhante paṭipajjitabbanti . āpatti esā bhikkhave nesā anāpatti āpanno eso bhikkhu neso bhikkhu anāpanno ukkhitto eso bhikkhu neso bhikkhu anukkhitto dhammikena kammena ukkhitto akuppena ṭhānārahena yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passati ca tenahi bhikkhave taṃ bhikkhuṃ osārethāti. {258.1} Athakho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomāti. {258.2} Athakho te ukkhepakā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te ukkhepakā 1- bhikkhū bhagavantaṃ etadavocuṃ te bhante ukkhittānuvattakā bhikkhū evamāhaṃsu yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page351.

Saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomāti kathaṃ nu kho bhante paṭipajjitabbanti . Yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passi ca osārito ca tenahi bhikkhave saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karotu . evañca pana bhikkhave kātabbā . sabbeheva ekajjhaṃ sannipatitabbaṃ gilānehi ca agilānehi ca na kehici chando dātabbo . sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {258.3} suṇātu me bhante saṅgho yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca . yadi saṅghassa pattakallaṃ saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ kareyya . esā ñatti. {258.4} Suṇātu me bhante saṅgho yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca . saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti . yassāyasmato khamati tassa vatthussa vūpasamāya saṅghasāmaggiyā karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {258.5} Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī

--------------------------------------------------------------------------------------------- page352.

Nīhato saṅghabhedo nīhatā saṅgharāji nīhataṃ saṅghavavatthānaṃ nīhataṃ saṅghanānākaraṇaṃ 1- . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . tāvadeva uposatho kātabbo pātimokkhaṃ uddisitabbanti.


             The Pali Tipitaka in Roman Character Volume 5 page 349-352. https://84000.org/tipitaka/read/roman_item.php?book=5&item=258&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=258&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=258&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=258&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=258              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]