ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [5]  Athakho  bhagavā  bhikkhū  āmantesi  evaṃ kho bhikkhave kulaputtā
aññaṃ   byākaronti   attho   ca  vutto  attā  ca  anupanīto  atha  ca
panidhekacce    moghapurisā    hasamānakaṃ    maññe    aññaṃ   byākaronti
te   pacchā   vighātaṃ  āpajjantīti  .  athakho  bhagavā  āyasmantaṃ  soṇaṃ
āmantesi    tvaṃ   khosi   soṇa   sukhumālo   anujānāmi   te   soṇa
ekapalāsikaṃ  upāhananti  .  ahaṃ  kho  bhante  asītisakaṭavāhe  hiraññaṃ 1-
ohāya   agārasmā   anagāriyaṃ   pabbajito  sattahatthikañca  anīkaṃ  [2]-
tassa   me   bhavissanti   vattāro   soṇo   koḷiviso   asītisakaṭavāhe
hiraññaṃ   3-   ohāya   agārasmā   anagāriyaṃ  pabbajito  sattahatthikañca
anīkaṃ   sodānāyaṃ   ekapalāsikāsu   upāhanāsu   sattoti  sace  bhagavā
bhikkhusaṅghassa    anujānissati   ahaṃpi   paribhuñjissāmi   no   ce   bhagavā
bhikkhusaṅghassa    anujānissati    ahaṃpi   na   paribhuñjissāmīti   .   athakho
bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  4-  dhammiṃ  kathaṃ  katvā bhikkhū
āmantesi   anujānāmi   bhikkhave   ekapalāsikaṃ   upāhanaṃ   na  bhikkhave
diguṇā   upāhanā   dhāretabbā   na  tiguṇā  upāhanā  dhāretabbā  na
gaṇaṅgaṇupāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     [6]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  sabbanīlikā
upāhanāyo   dhārenti   .pe.   sabbapītikā  upāhanāyo  dhārenti .
@Footnote: 1-3 Ma. hiraññe. 2 Ma. athāhaṃ bhante ekapalāsikaṃ ce pariharissāmīti dissati.
@4 Yu. etasmiṃ pakaraṇeti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page13.

Sabbalohitikā upāhanāyo dhārenti . sabbamañjeṭṭhikā 1- upāhanāyo dhārenti . sabbakaṇhā upāhanāyo dhārenti . Sabbamahāraṅgarattā upāhanāyo dhārenti . sabbamahānāmarattā upāhanāyo dhārenti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave sabbanīlikā upāhanā dhāretabbā na sabbapītikā upāhanā dhāretabbā na sabbalohitikā upāhanā dhāretabbā na sabbamañjeṭṭhikā upāhanā dhāretabbā na sabbakaṇhā upāhanā dhāretabbā na sabbamahāraṅgarattā upāhanā dhāretabbā na sabbamahānāmarattā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {6.1} Tena kho pana samayena chabbaggiyā bhikkhū nīlakavaddhikā upāhanāyo dhārenti . pītakavaddhikā upāhanāyo dhārenti . Lohitakavaddhikā upāhanāyo dhārenti . mañjeṭṭhikavaddhikā upāhanāyo dhārenti . kaṇhavaddhikā upāhanāyo dhārenti . Mahāraṅgarattavaddhikā 2- upāhanāyo dhārenti . mahānāmarattavaddhikā upāhanāyo dhārenti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave nīlakavaddhikā upāhanā dhāretabbā na pītakavaddhikā upāhanā dhāretabbā na lohitakavaddhikā upāhanā dhāretabbā na mañjiṭṭhikāvaddhikā *- upāhanā dhāretabbā @Footnote: 1 Ma. mañceṭṭhikā. sabbattha īdisameva. 2 Ma. sabbamahāraṅgarattavaddhikā. @* gœdī‡thūka n‡ācaÃapeḌna mañjeṭṭhikavaddhikā

--------------------------------------------------------------------------------------------- page14.

Na kaṇhavaddhikā upāhanā dhāretabbā na mahāraṅgarattavaddhikā upāhanā dhāretabbā na mahānāmarattavaddhikā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {6.2} Tena kho pana samayena chabbaggiyā bhikkhū khallakavaddhā upāhanāyo dhārenti . puṭavaddhā upāhanāyo dhārenti . Pāliguṇṭhimā upāhanāyo dhārenti . tūlapuṇṇikā upāhanāyo dhārenti . tittirapattikā upāhanāyo dhārenti . Meṇḍavisāṇavaddhikā upāhanāyo dhārenti . ajavisāṇavaddhikā upāhanāyo dhārenti . Vicchikāḷikā upāhanāyo dhārenti . Morapiñjaparisibbitā 1- upāhanāyo dhārenti . citrā upāhanāyo dhārenti . Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave khallakavaddhā upāhanā dhāretabbā na puṭavaddhā upāhanā dhāretabbā na pāliguṇṭhimā upāhanā dhāretabbā na tūlapuṇṇikā upāhanā dhāretabbā na tittirapattikā upāhanā dhāretabbā na meṇḍavisāṇavaddhikā upāhanā dhāretabbā na ajavisāṇavaddhikā upāhanā dhāretabbā na vicchikāḷikā upāhanā dhāretabbā na morapiñjaparisibbitā upāhanā dhāretabbā na citrā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {6.3} Tena kho pana samayena chabbaggiyā bhikkhū sīhacammaparikkhaṭā upāhanāyo dhārenti . byagghacammaparikkhaṭā upāhanāyo @Footnote: 1 Yu. -pijjha-. Ma. -piñcha-.

--------------------------------------------------------------------------------------------- page15.

Dhārenti . dīpicammaparikkhaṭā upāhanāyo dhārenti . Ajinacammaparikkhaṭā upāhanāyo dhārenti . uddacammaparikkhaṭā upāhanāyo dhārenti . majjāricammaparikkhaṭā 1- upāhanāyo dhārenti . kāḷakacammaparikkhaṭā upāhanāyo dhārenti . Ulūkacammaparikkhaṭā 2- upāhanāyo dhārenti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sīhacammaparikkhaṭā upāhanā dhāretabbā na byagghacammaparikkhaṭā upāhanā dhāretabbā na dīpicammaparikkhaṭā upāhanā dhāretabbā na ajinacammaparikkhaṭā upāhanā dhāretabbā na uddacammaparikkhaṭā upāhanā dhāretabbā na majjāricammaparikkhaṭā upāhanā dhāretabbā na kāḷakacammaparikkhaṭā upāhanā dhāretabbā na ulūkacammaparikkhaṭā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [7] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi aññatarena bhikkhunā pacchāsamaṇena . Athakho so bhikkhu khañjamāno bhagavantaṃ piṭṭhito piṭṭhito anubandhi . Addasā kho aññataro upāsako gaṇaṅgaṇupāhanaṃ ārohitvā bhagavantaṃ dūrato va āgacchantaṃ disvāna upāhanā orohitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ @Footnote: 1 Ma. mañjāri-. 2 Ma. uvaka-.

--------------------------------------------------------------------------------------------- page16.

Abhivādetvā etadavoca kissa bhante ayyo khañjatīti . pādā me āvuso phālitāti . gaṇha 1- bhante upāhanāyoti . alaṃ āvuso paṭikkhittā bhagavatā gaṇaṅgaṇupāhanāti . gaṇhāhetā bhikkhu upāhanāyoti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave omukkaṃ gaṇaṅgaṇupāhanaṃ na bhikkhave navā gaṇaṅgaṇupāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [8] Tena kho pana samayena bhagavā ajjhokāse anupāhano caṅkamati . satthā anupāhano caṅkamatīti therā bhikkhū anupāhanā caṅkamanti . chabbaggiyā bhikkhū satthari anupāhane caṅkamamāne theresupi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamanti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū satthari anupāhane caṅkamamāne theresupi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantīti. {8.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū satthari anupāhane caṅkamamāne theresupi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā satthari anupāhane caṅkamamāne theresupi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamissanti ime hi nāma @Footnote: 1 Ma. Yu. handa.

--------------------------------------------------------------------------------------------- page17.

Bhikkhave gihino odātavasanā 1- abhijīvanikassa 2- sippassa kāraṇā ācariyesu sagāravā sappatissā sabhāgavuttikā viharissanti idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu sagāravā sappatissā sabhāgavuttikā vihareyyātha netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaṃ yo caṅkameyya āpatti dukkaṭassa na [3]- bhikkhave ajjhārāme upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [9] Tena kho pana samayena aññatarassa bhikkhuno pādakhīlābādho hoti . bhikkhū taṃ bhikkhuṃ pariggahetvā uccāraṃpi passāvaṃpi nikkhāmenti . addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccāraṃpi passāvaṃpi nikkhāmente disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kiṃ imassa bhikkhave bhikkhuno ābādhoti . imassa bhante āyasmato pādakhīlābādho imaṃ mayaṃ pariggahetvā uccāraṃpi passāvaṃpi nikkhāmemāti. [10] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ @Footnote: 1 Ma. odātavatthavasanakā. 2 Ma. abhijīvinikassa. 3 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page18.

Kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave yassa pādā vā dukkhā pādā vā phālitā pādakhīlābādho vā upāhanaṃ dhāretunti . tena kho pana samayena bhikkhū adhotehi pādehi mañcaṃpi pīṭhaṃpi abhirūhanti cīvarampi senāsanampi dussati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave idāni mañcaṃ vā pīṭhaṃ vā abhirūhissāmīti upāhanaṃ dhāretunti. {10.1} Tena kho pana samayena bhikkhū rattiyā 1- [1]- uposathaggaṃpi sannisajjaṃpi gacchantā andhakāre khāṇuṃpi kaṇṭakaṃpi akkamanti pādā dukkhā honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍanti. {10.2} Tena kho pana samayena chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ 2- yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā mārenti bhikkhūpi samādhimhā cāventi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū @Footnote: 1 Po. Ma. rattiyo. 2 Ma. sabhākathaṃ.

--------------------------------------------------------------------------------------------- page19.

Rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamissanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā māressanti bhikkhūpi samādhimhā cāvessantīti. {10.3} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Saccaṃ kira bhikkhave chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā mārenti bhikkhūpi samādhimhā cāventīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave kaṭṭhapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [11] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari . tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye . tena kho pana samayena chabbaggiyā bhikkhū bhagavatā kaṭṭhapādukā paṭikkhittāti tālataruṇe chedāpetvā tālapattapādukāyo dhārenti tāni tālataruṇāni chinnāni milāyanti . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā

--------------------------------------------------------------------------------------------- page20.

Sakyaputtiyā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti [1]- tālataruṇāni chinnāni milāyanti ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. {11.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū tālataruṇe chedāpetvā tālapattapādukāyo dhārenti tāni tālataruṇāni chinnāni milāyantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti tāni tālataruṇāni chinnāni milāyanti jīvasaññino hi bhikkhave manussā rukkhasmiṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave tālapattapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {11.2} Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā tālapattapādukā paṭikkhittāti veḷutaruṇe chedāpetvā veḷupattapādukāyo dhārenti tāni veḷutaruṇāni chinnāni milāyanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā veḷutaruṇe chedāpetvā veḷupattapādukāyo dhāressanti tāni veḷutaruṇāni chinnāni milāyanti ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. Yu. tāni.

--------------------------------------------------------------------------------------------- page21.

Khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave veḷupattapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [12] Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari . tatra sudaṃ bhagavā bhaddiye viharati jātiyāvane . tena kho pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti tiṇapādukaṃ karontipi kārāpentipi muñjapādukaṃ karontipi kārāpentipi pabbajapādukaṃ karontipi kārāpentipi hintālapādukaṃ karontipi kārāpentipi kamalapādukaṃ karontipi kārāpentipi kambalapādukaṃ karontipi kārāpentipi riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ. {12.1} Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānu- yogamanuyuttā viharissanti tiṇapādukaṃ karissantipi kārāpessantipi muñjapādukaṃ karissantipi kārāpessantipi pabbajapādukaṃ karissantipi kārāpessantipi hintālapādukaṃ karissantipi kārāpessantipi kamalapādukaṃ karissantipi kārāpessantipi kambalapādukaṃ karissantipi kārāpessantipi riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti . athakho te bhikkhū

--------------------------------------------------------------------------------------------- page22.

Bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti tiṇapādukaṃ karontipi kārāpentipi muñjapādukaṃ karontipi kārāpentipi pabbajapādukaṃ karontipi kārāpentipi hintālapādukaṃ karontipi kārāpentipi kamalapādukaṃ karontipi kārāpentipi kambalapādukaṃ karontipi kārāpentipi riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti. Saccaṃ bhagavāti. {12.2} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharissanti tiṇapādukaṃ karissantipi kārāpessantipi muñjapādukaṃ karissantipi kārāpessantipi pabbajapādukaṃ karissantipi kārāpessantipi hintālapādukaṃ karissantipi kārāpessantipi kamalapādukaṃ karissantipi kārāpessantipi kambalapādukaṃ karissantipi kārāpessantipi riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave tiṇapādukā dhāretabbā na muñjapādukā dhāretabbā na pabbajapādukā dhāretabbā na hintālapādukā dhāretabbā na kamalapādukā dhāretabbā na kambalapādukā dhāretabbā na sovaṇṇamayā pādukā dhāretabbā na rūpiyamayā pādukā dhāretabbā na maṇimayā pādukā dhāretabbā na veḷuriyamayā pādukā dhāretabbā

--------------------------------------------------------------------------------------------- page23.

Na phalikamayā pādukā dhāretabbā na kaṃsamayā pādukā dhāretabbā na kācamayā pādukā dhāretabbā na tipumayā pādukā dhāretabbā na sīsamayā pādukā dhāretabbā na tambalohamayā pādukā dhāretabbā yo dhāreyya āpatti dukkaṭassa na ca bhikkhave kāci saṅkamanīyā pādukā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave tisso pādukāyo dhuvaṭṭhāniyā asaṅkamanīyāyo vaccapādukaṃ passāvapādukaṃ ācamanapādukanti. [13] Athakho bhagavā bhaddiye yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesupi gaṇhanti kaṇṇesupi gaṇhanti gīvāyapi gaṇhanti cheppāyapi 1- gaṇhanti piṭṭhiṃpi abhirūhanti rattacittāpi aṅgajātaṃ chupanti vacchatarīpi ogāhetvā mārenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā gāvīnaṃ tarantīnaṃ visāṇesupi gahessanti kaṇṇesupi gahessanti gīvāyapi gahessanti cheppāyapi gahessanti piṭṭhiṃpi abhirūhissanti rattacittāpi aṅgajātaṃ chupissanti vacchatarīpi ogāhetvā māressanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. cheppeti.

--------------------------------------------------------------------------------------------- page24.

Khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . na bhikkhave gāvīnaṃ visāṇesu gahetabbaṃ na kaṇṇesu gahetabbaṃ na gīvāya gahetabbaṃ na cheppāya gahetabbaṃ na piṭṭhi abhirūhitabbā yo abhirūheyya āpatti dukkaṭassa na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ yo chupeyya āpatti thullaccayassa na vacchatarī māretabbā yo māreyya yathādhammo kāretabboti. [14] Tena kho pana samayena chabbaggiyā bhikkhū yānena yāyanti itthīyuttenapi purisantarena purisayuttenapi itthantarena . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gaṅgāmahiyāyāti 1- . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yānena yāyitabbaṃ yo yāyeyya āpatti dukkaṭassāti . tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiṃ gacchanto bhagavantaṃ dassanāya antarāmagge gilāno hoti . athakho so bhikkhu maggā okkamma aññatarasmiṃ rukkhamūle nisīdi . manussā taṃ bhikkhuṃ passitvā 2- etadavocuṃ kahaṃ bhante ayyo 3- gamissatīti . sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyāti . ehi bhante gamissāmāti 4- . nāhaṃ āvuso sakkomi gilānomhīti . ehi bhante yānaṃ abhirūhāti . alaṃ āvuso paṭikkhittaṃ bhagavatā yānanti. Kukkuccāyanto yānaṃ nābhirūhi . athakho so bhikkhu sāvatthiṃ gantvā @Footnote: 1 Ma. Yu. kaṅgāmahiyāyāti. 2 Ma. Yu. disvā. 3 Ma. Yu. ayyo bhante. @4 Ma. gamissāmīti.

--------------------------------------------------------------------------------------------- page25.

Bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānassa yānanti . athakho bhikkhūnaṃ etadahosi itthīyuttaṃ nu kho purisayuttaṃ nu khoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave purisayuttaṃ hatthavaṭṭakanti. Tena kho pana samayena aññatarassa bhikkhuno yānugghāṭena bāḷhataraṃ aphāsu ahosi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sivikaṃ pāṭaṅkinti.


             The Pali Tipitaka in Roman Character Volume 5 page 12-25. https://84000.org/tipitaka/read/roman_item.php?book=5&item=5&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=5&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=5&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=5&items=10&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=5              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]