ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [67]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
pāṭaligāmo    tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ
aḍḍhaterasehi    bhikkhusatehi   .   athakho   bhagavā   anupubbena   cārikaṃ
caramāno   yena   pāṭaligāmo  tadavasari  .  assosuṃ  kho  pāṭaligāmikā
upāsakā    bhagavā    kira    pāṭaligāmaṃ    anuppattoti    .   athakho
pāṭaligāmikā      upāsakā      yena      bhagavā      tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ     nisinne     kho     pāṭaligāmike    upāsake    bhagavā
dhammiyā      kathāya      sandassesi      samādapesi      samuttejesi
sampahaṃsesi     .     athakho     pāṭaligāmikā    upāsakā    bhagavatā
@Footnote: 1 Sī. dakkhintīti.
Dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
bhagavantaṃ   etadavocuṃ   adhivāsetu   no   bhante   bhagavā  āvasathāgāraṃ
saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho
pāṭaligāmikā   upāsakā   bhagavato   adhivāsanaṃ   viditvā   uṭṭhāyāsanā
bhagavantaṃ    abhivādetvā    padakkhiṇaṃ    katvā    yena    āvasathāgāraṃ
tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasanthariṃ   1-   [2]-   āvasathāgāraṃ
santharitvā     āsanāni    paññāpetvā    udakamaṇikaṃ    patiṭṭhāpetvā
telappadīpaṃ   āropetvā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {67.1}   Ekamantaṃ  ṭhitā  kho  pāṭaligāmikā  upāsakā  bhagavantaṃ
etadavocuṃ    sabbasanthariṃ    santhataṃ    bhante   āvasathāgāraṃ   āsanāni
paññattāni     udakamaṇiko     patiṭṭhāpito    telappadīpo    āropito
yassadāni bhante bhagavā kālaṃ maññatīti.
     {67.2}  Athakho  bhagavā  [3]-  nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena   yena   āvasathāgāraṃ   tenupasaṅkami   upasaṅkamitvā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    majjhimaṃ    thambhaṃ   nissāya
puratthābhimukho   4-   nisīdi   .  bhikkhusaṅghopi  kho  pāde  pakkhāletvā
āvasathāgāraṃ  pavisitvā  pacchimaṃ  bhittiṃ  nissāya  puratthābhimukho  5-  nisīdi
bhagavantaṃyeva   purakkhatvā   .   pāṭaligāmikāpi   kho   upāsakā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    puratthimaṃ   bhittiṃ   nissāya
@Footnote: 1 Ma. sabbasantharaṃ. 2 Yu. sabbasanthataṃ. 3 Yu. pubbaṇhasamayaṃ.
@4-5 Yu. puratthimābhimukho.
Pacchābhimukhā  1-  nisīdiṃsu  bhagavantaṃyeva  purakkhatvā  2-  .  athakho bhagavā
pāṭaligāmike upāsake āmantesi.
     [68]   Pañcime   gahapatayo  ādīnavā  dussīlassa  sīlavipattiyā .
Katame   pañca   .   idha   gahapatayo  dussīlo  sīlavipanno  pamādādhikaraṇaṃ
mahatiṃ    bhogajāniṃ   nigacchati   .   ayaṃ   paṭhamo   ādīnavo   dussīlassa
sīlavipattiyā    .    puna    caparaṃ   gahapatayo   dussīlassa   sīlavipannassa
pāpako    kittisaddo    abbhuggacchati    .    ayaṃ   dutiyo   ādīnavo
dussīlassa   sīlavipattiyā   .   puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno
yaññadeva    parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ
yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  avisārado  upasaṅkamati  maṅkubhūto .
Ayaṃ   tatiyo  ādīnavo  dussīlassa  sīlavipattiyā  .  puna  caparaṃ  gahapatayo
dussīlo    sīlavipanno   sammūḷho   kālaṃ   karoti   .   ayaṃ   catuttho
ādīnavo   dussīlassa   sīlavipattiyā   .   puna  caparaṃ  gahapatayo  dussīlo
sīlavipanno    kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ
nirayaṃ   upapajjati  .  ayaṃ  pañcamo  ādīnavo  dussīlassa  sīlavipattiyā .
Ime kho gahapatayo pañca ādinavā dussīlassa sīlavipattiyā.
     [69]   Pañcime   gahapatayo   ānisaṃsā  sīlavato  sīlasampadāya .
Katame   pañca   .  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ   bhogakkhandhaṃ   adhigacchati   .   ayaṃ   paṭhamo   ānisaṃso  sīlavato
@Footnote: 1 Yu. pacchimābhimukhā. 2 Po. Yu. purikkhitvā.
Sīlasampadāya    .    puna    caparaṃ   gahapatayo   sīlavato   sīlasampannassa
kalyāṇo    kittisaddo    abbhuggacchati    .   ayaṃ   dutiyo   ānisaṃso
sīlavato   sīlasampadāya   .   puna   caparaṃ  gahapatayo  sīlavā  sīlasampanno
yaññadeva    parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ
yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  visārado  upasaṅkamati  amaṅkubhūto .
Ayaṃ   tatiyo   ānisaṃso  sīlavato  sīlasampadāya  .  puna  caparaṃ  gahapatayo
sīlavā   sīlasampanno   asammūḷho   kālaṃ   karoti   .   ayaṃ   catuttho
ānisaṃso   sīlavato   sīlasampadāya   .   puna   caparaṃ   gahapatayo  sīlavā
sīlasampanno    kāyassa    bhedā    parammaraṇā    sugatiṃ   saggaṃ   lokaṃ
upapajjati   .   ayaṃ   pañcamo   ānisaṃso   sīlavato   sīlasampadāya  .
Ime kho gahapatayo pañca ānisaṃsā sīlavato sīlasampadāyāti.
     [70]   Athakho   bhagavā   pāṭaligāmike  upāsake  bahudeva  rattiṃ
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā   uyyojesi   abhikkantā   kho  gahapatayo  ratti  yassadāni
tumhe   1-   kālaṃ   maññathāti   .  evaṃ  bhanteti  kho  pāṭaligāmikā
upāsakā    bhagavato    paṭissuṇitvā    2-    uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā    pakkamiṃsu    .    athakho   bhagavā
acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti. 2 Po. paṭissutvā.



             The Pali Tipitaka in Roman Character Volume 5 page 86-89. https://84000.org/tipitaka/read/roman_item.php?book=5&item=67&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=67&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=67&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=67&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=67              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]