ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [71]   Tena   kho  pana  samayena  sunīdhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ   paṭibāhāya   .  addasā  kho
bhagavā   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   dibbena  cakkhunā  visuddhena
atikkantamānusakena     sambahulā    devatāyo    pāṭaligāme    vatthūni
pariggaṇhantiyo   yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha  rājūnaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ    yasmiṃ    padese   majjhimā   devatā   vatthūni   pariggaṇhanti
majjhimānaṃ   tattha   rājūnaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ   yasmiṃ   padese   nīcā   devatā  vatthūni  pariggaṇhanti  nīcānaṃ
tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.
     {71.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi ke nu kho
te   ānanda  pāṭaligāme  nagaraṃ  māpentīti  .  sunīdhavassakārā  bhante
magadhamahāmattā   pāṭaligāme   nagaraṃ  māpenti  vajjīnaṃ  paṭibāhāyāti .
Seyyathāpi   nāma   1-  ānanda  devehi  tāvatiṃsehi  saddhiṃ  mantetvā
evameva   kho   ānanda   sunīdhavassakārā   magadhamahāmattā  pāṭaligāme
nagaraṃ  māpenti  vajjīnaṃ  paṭibāhāya  idhāhaṃ  ānanda  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   addasaṃ   dibbena   cakkhunā   visuddhena   atikkantamānusakena
sambahulā    devatāyo    pāṭaligāme   vatthūni   pariggaṇhantiyo   yasmiṃ
padese   mahesakkhā   devatā   vatthūni  pariggaṇhanti  mahesakkhānaṃ  tattha
rājūnaṃ    rājamahāmattānaṃ    cittāni    namanti    nivesanāni   māpetuṃ
@Footnote: 1 Ma. Yu. nāmasaddo natthi.
Yasmiṃ    padese   majjhimā   devatā   vatthūni   pariggaṇhanti   majjhimānaṃ
tattha   rājūnaṃ   rājamahāmattānaṃ   cittāni   namanti  nivesanāni  māpetuṃ
yasmiṃ   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
rājūnaṃ   rājamahāmattānaṃ   cittāni  namanti  nivesanāni  māpetuṃ  yāvatā
ānanda    ariyānaṃ    āyatanaṃ   yāvatā   vaṇijjapatho   idaṃ   agganagaraṃ
bhavissati   pāṭaliputtaṃ   puṭabhedanaṃ   pāṭaliputtassa   kho   ānanda   tayo
antarāyā    bhavissanti    aggito   vā   udakato   vā   abbhantarato
vā mithubhedāti.



             The Pali Tipitaka in Roman Character Volume 5 page 90-91. https://84000.org/tipitaka/read/roman_item.php?book=5&item=71&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=71&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=71&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=71&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=71              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]