ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [105]  Tīhi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho    pabbājanīyakammaṃ   kareyya   bhaṇḍanakārako   hoti   kalahakārako
vivādakārako  bhassakārako  saṅghe  adhikaraṇakārako  bālo  hoti abyatto
āpattibahulo     anapadāno     gihisaṃsaṭṭho     viharati    ananulomikehi
gihisaṃsaggehi   imehi   kho   bhikkhave   tīhaṅgehi  samannāgatassa  bhikkhuno
ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
     [106]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   pabbājanīyakammaṃ   kareyya   adhisīle   sīlavipanno
hoti    ajjhācāre   ācāravipanno   hoti   atidiṭṭhiyā   diṭṭhivipanno
hoti    imehi    kho    bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
     [107]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno    saṅgho    pabbājanīyakammaṃ    kareyya   buddhassa   avaṇṇaṃ
bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   imehi
kho   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
pabbājanīyakammaṃ kareyya.
     [108]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno    saṅgho    pabbājanīyakammaṃ   kareyya   kāyikena   davena
samannāgato  hoti  vācasikena  davena  samannāgato  hoti kāyikavācasikena
davena    samannāgato    hoti    imehi    kho    bhikkhave   tīhaṅgehi
samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
     [109]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   pabbājanīyakammaṃ   kareyya  kāyikena  anācārena
samannāgato    hoti    vācasikena    anācārena   samannāgato   hoti
kāyikavācasikena   anācārena   samannāgato  hoti  imehi  kho  bhikkhave
tīhaṅgehi   samannāgatassa   bhikkhuno  ākaṅkhamāno  saṅgho  pabbājanīyakammaṃ
kareyya.
     [110]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   pabbājanīyakammaṃ   kareyya  kāyikena  upaghātikena
samannāgato    hoti    vācasikena    upaghātikena   samannāgato   hoti
kāyikavācasikena   upaghātikena   samannāgato  hoti  imehi  kho  bhikkhave
tīhaṅgehi   samannāgatassa   bhikkhuno  ākaṅkhamāno  saṅgho  pabbājanīyakammaṃ
kareyya.
     [111]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   pabbājanīyakammaṃ   kareyya  kāyikena  micchājīvena
samannāgato    hoti    vācasikena    micchājīvena   samannāgato   hoti
Kāyikavācasikena   micchājīvena   samannāgato  hoti  imehi  kho  bhikkhave
tīhaṅgehi   samannāgatassa   bhikkhuno  ākaṅkhamāno  saṅgho  pabbājanīyakammaṃ
kareyya.
     [112]  Tiṇṇaṃ  bhikkhave  bhikkhūnaṃ  ākaṅkhamāno saṅgho pabbājanīyakammaṃ
kareyya    eko    bhaṇḍanakārako   hoti   kalahakārako   vivādakārako
bhassakārako   saṅghe   adhikaraṇakārako   eko   bālo  hoti  abyatto
āpattibahulo   anapadāno   eko   gihisaṃsaṭṭho   viharati   ananulomikehi
gihisaṃsaggehi    imesaṃ    kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno
saṅgho pabbājanīyakammaṃ kareyya.
     [113]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
pabbājanīyakammaṃ   kareyya   eko   adhisīle   sīlavipanno   hoti  eko
ajjhācāre   ācāravipanno   hoti   eko   atidiṭṭhiyā   diṭṭhivipanno
hoti   imesaṃ   kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno   saṅgho
pabbājanīyakammaṃ kareyya.
     [114]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
pabbājanīyakammaṃ    kareyya   eko   buddhassa   avaṇṇaṃ   bhāsati   eko
dhammassa   avaṇṇaṃ   bhāsati   eko   saṅghassa   avaṇṇaṃ   bhāsati   imesaṃ
kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno   saṅgho   pabbājanīyakammaṃ
kareyya.
     [115]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
Pabbājanīyakammaṃ    kareyya    eko    kāyikena   davena   samannāgato
hoti    eko    vācasikena    davena    samannāgato   hoti   eko
kāyikavācasikena   davena   samannāgato   hoti   imesaṃ   kho   bhikkhave
tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
     [116]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
pabbājanīyakammaṃ   kareyya   eko   kāyikena   anācārena  samannāgato
hoti   eko   vācasikena   anācārena   samannāgato   hoti   eko
kāyikavācasikena   anācārena   samannāgato  hoti  imesaṃ  kho  bhikkhave
tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
     [117]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
pabbājanīyakammaṃ   kareyya   eko   kāyikena   upaghātikena  samannāgato
hoti   eko   vācasikena   upaghātikena   samannāgato   hoti   eko
kāyikavācasikena   upaghātikena   samannāgato  hoti  imesaṃ  kho  bhikkhave
tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
     [118]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
pabbājanīyakammaṃ   kareyya   eko   kāyikena   micchājīvena  samannāgato
hoti   eko   vācasikena   micchājīvena   samannāgato   hoti   eko
kāyikavācasikena   micchājīvena   samannāgato  hoti  imesaṃ  kho  bhikkhave
tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
               Ākaṅkhamānacuddasakaṃ niṭṭhitaṃ.
     [119]  Pabbājanīyakammakatena  bhikkhave  bhikkhunā  sammā vattitabbaṃ.
Tatrāyaṃ   sammāvattanā   na   upasampādetabbaṃ   na  nissayo   dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo   na   ovaditabbā   yāya   āpattiyā   saṅghena
pabbājanīyakammaṃ   kataṃ   hoti   sā   āpatti   na  āpajjitabbā  aññā
vā   tādisikā   tato   vā  pāpiṭṭhatarā  kammaṃ  na  garahitabbaṃ  kammikā
na    garahitabbā    na    pakatattassa   bhikkhuno   uposatho   ṭhapetabbo
na    pavāraṇā    ṭhapetabbā   na   savacanīyaṃ   kātabbaṃ   na   anuvādo
paṭṭhapetabbo    na    okāso    kāretabbo   na   codetabbo   na
sāretabbo na bhikkhū bhikkhūhi sampayojetabbanti.
             Pabbājanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
     [120]   Athakho   sārīputtamoggallānappamukho  bhikkhusaṅgho  kiṭāgiriṃ
gantvā    assajipunabbasukānaṃ    bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammaṃ
akāsi    nāssajipunabbasukehi    bhikkhūhi    kiṭāgirismiṃ    vatthabbanti  .
Te  saṅghena  pabbājanīyakammakatā  na  sammā  vattanti  na  lomaṃ pātenti
na   netthāraṃ   vattanti   bhikkhū   na  khamāpenti  akkosanti  paribhāsanti
chandagāmitā     dosagāmitā     mohagāmitā    bhayagāmitā    pāpenti
pakkamantipi  vibbhamantipi  ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   assajipunabbasukā  bhikkhū  saṅghena
pabbājanīyakammakatā   na   sammā   vattissanti   na   lomaṃ   pātessanti
Na    netthāraṃ   vattissanti   bhikkhū   na   khamāpessanti   akkosissanti
paribhāsissanti    chandagāmitā    dosagāmitā    mohagāmitā   bhayagāmitā
pāpessanti   pakkamissantipi   vibbhamissantipīti   .   athakho   te   bhikkhū
bhagavato etamatthaṃ ārocesuṃ.
     [121]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi  saccaṃ  kira  bhikkhave  assajipunabbasukā
bhikkhū   saṅghena   pabbājanīyakammakatā   na   sammā   vattanti   na  lomaṃ
pātenti   na   netthāraṃ   vattanti   bhikkhū   na  khamāpenti  akkosanti
paribhāsanti   chandagāmitā  dosagāmitā  mohagāmitā  bhayagāmitā  pāpenti
pakkamantipi   vibbhamantipīti   .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
ananucchavikaṃ   bhikkhave   tesaṃ   moghapurisānaṃ   .pe.  kathaṃ  hi  nāma  te
bhikkhave   moghapurisā  saṅghena  pabbājanīyakammakatā  na  sammā  vattissanti
na  lomaṃ  pātessanti  na  netthāraṃ  vattissanti  bhikkhū  na  khamāpessanti
akkosissanti    paribhāsissanti   chandagāmitā   dosagāmitā   mohagāmitā
bhayagāmitā     pāpessanti     pakkamissantipi     vibbhamissantipi    netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  vigarahitvā  dhammiṃ  kathaṃ
katvā   bhikkhū   āmantesi   tenahi   bhikkhave   saṅgho   pabbājanīyakammaṃ
[1]- Paṭippassambhetu 2-.
     [122]    Pañcahi    bhikkhave   aṅgehi   samannāgatassa   bhikkhuno
pabbājanīyakammaṃ    na   paṭippassambhetabbaṃ   upasampādeti   nissayaṃ   deti
@Footnote: 1 nakāro naṭṭho bhaveyya .  2 po ... saṅghena pabbājanīyakammaṃ (na)
@paṭippassambhetabbaṃ.
Sāmaṇeraṃ     upaṭṭhāpeti    bhikkhunovādakasammatiṃ    sādiyati    sammatopi
bhikkhuniyo   ovadati   imehi   kho   bhikkhave  pañcahaṅgehi  samannāgatassa
bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ.
     [123]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
pabbājanīyakammaṃ    na    paṭippassambhetabbaṃ   yāya   āpattiyā   saṅghena
pabbājanīyakammaṃ    kataṃ    hoti   taṃ   āpattiṃ   āpajjati   aññaṃ   vā
tādisikaṃ     tato     vā    pāpiṭṭhataraṃ    kammaṃ    garahati    kammike
garahati   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatassa   bhikkhuno
pabbājanīyakammaṃ na paṭippassambhetabbaṃ.
     [124]  Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ
na       paṭippassambhetabbaṃ      pakatattassa      bhikkhuno      uposathaṃ
ṭhapeti    pavāraṇaṃ    ṭhapeti    savacanīyaṃ    karoti   anuvādaṃ   paṭṭhapeti
okāsaṃ    kāreti    codeti   sāreti   bhikkhū   bhikkhūhi   sampayojeti
imehi     kho     bhikkhave    aṭṭhahaṅgehi    samannāgatassa    bhikkhuno
pabbājanīyakammaṃ na paṭippassambhetabbaṃ.
         Pabbājanīyakamme napaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
     [125]    Pañcahi    bhikkhave   aṅgehi   samannāgatassa   bhikkhuno
pabbājanīyakammaṃ    paṭippassambhetabbaṃ    na    upasampādeti   na   nissayaṃ
deti   na   sāmaṇeraṃ   upaṭṭhāpeti   na   bhikkhunovādakasammatiṃ   sādiyati
sammatopi   bhikkhuniyo   na   ovadati   imehi  kho  bhikkhave  pañcahaṅgehi
Samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.
     [126]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
pabbājanīyakammaṃ     paṭippassambhetabbaṃ     yāya    āpattiyā    saṅghena
pabbājanīyakammaṃ    kataṃ    hoti   taṃ   āpattiṃ   nāpajjati   aññaṃ   vā
tādisikaṃ   tato   vā   pāpiṭṭhataraṃ   kammaṃ   na   garahati   kammike   na
garahati   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatassa   bhikkhuno
pabbājanīyakammaṃ paṭippassambhetabbaṃ.
     [127]    Aṭṭhahi    bhikkhave   aṅgehi   samannāgatassa   bhikkhuno
pabbājanīyakammaṃ   paṭippassambhetabbaṃ   na   pakatattassa   bhikkhuno   uposathaṃ
ṭhapeti   na  pavāraṇaṃ  ṭhapeti  na  savacanīyaṃ  karoti  na  anuvādaṃ  paṭṭhapeti
na  okāsaṃ  kāreti  na  codeti  na  sāreti na bhikkhū bhikkhūhi sampayojeti
imehi     kho     bhikkhave    aṭṭhahaṅgehi    samannāgatassa    bhikkhuno
pabbājanīyakammaṃ paṭippassambhetabbaṃ.
        Pabbājanīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
     [128]   Evañca   pana   bhikkhave   paṭippassambhetabbaṃ   .  tena
bhikkhave   pabbājanīyakammakatena   bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā    añjaliṃ    paggahetvā   evamassa   vacanīyo   ahaṃ   bhante
saṅghena    pabbājanīyakammakato    sammā    vattāmi    lomaṃ    pātemi
netthāraṃ    vattāmi    pabbājanīyakammassa   paṭippassaddhiṃ   yācāmīti  .
Dutiyampi   yācitabbā   .   tatiyampi   yācitabbā  .  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {128.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
saṅghena     pabbājanīyakammakato    sammā    vattati    lomaṃ    pāteti
netthāraṃ    vattati    pabbājanīyakammassa    paṭippassaddhiṃ    yācati   .
Yadi     saṅghassa     pattakallaṃ     saṅgho     itthannāmassa    bhikkhuno
pabbājanīyakammaṃ paṭippassambheyya. Esā ñatti.
     {128.2}   Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
saṅghena   pabbājanīyakammakato   sammā   vattati  lomaṃ  pāteti  netthāraṃ
vattati     pabbājanīyakammassa     paṭippassaddhiṃ    yācati    .    saṅgho
itthannāmassa     bhikkhuno     pabbājanīyakammaṃ     paṭippassambheti    .
Yassāyasmato     khamati    itthannāmassa    bhikkhuno    pabbājanīyakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
     {128.3}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ   vadāmi   .   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo
bhikkhu   saṅghena   pabbājanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ    vattati    pabbājanīyakammassa    paṭippassaddhiṃ    yācati   .
Saṅgho    itthannāmassa   bhikkhuno   pabbājanīyakammaṃ   paṭippassambheti  .
Yassāyasmato     khamati    itthannāmassa    bhikkhuno    pabbājanīyakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
     {128.4}   Paṭippassaddhaṃ   1-   saṅghena   itthannāmassa  bhikkhuno
pabbājanīyakammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
@Footnote: 1 Po. paṭippassambhitaṃ.
                 Pabbājanīyakammaṃ tatiyaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 48-57. https://84000.org/tipitaka/read/roman_item.php?book=6&item=105&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=105&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=105&items=24              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=105&items=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=105              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]