ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

page137.

[334] Tena kho pana samayena mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma mūlāya paṭikassanārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammanti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [335] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammanti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. Nahāne piṭṭhiparikammaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mūlāya paṭikassanārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ yo sādiyeyya āpatti dukkaṭassa . anujānāmi bhikkhave mūlāya

--------------------------------------------------------------------------------------------- page138.

Paṭikassanārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. Nahāne piṭṭhiparikammaṃ . anujānāmi bhikkhave mūlāya paṭikassanārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhattañca . tenahi bhikkhave mūlāya paṭikassanārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā mūlāya paṭikassanārahehi bhikkhūhi vattitabbaṃ. [336] Mūlāya paṭikassanārahena bhikkhave bhikkhunā sammā vattitabbaṃ . tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā [1]- Mūlāya paṭikassanāraho [2]- hoti sā āpatti na āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na bhikkhū 3- bhikkhūhi sampayojetabbaṃ. [337] Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ na purato nisīditabbaṃ yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo tena ca so sāditabbo . na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena bhikkhunā puresamaṇena @Footnote: 1 Ma. Yu. saṅghena . 2 Ma. Yu. kato . 3 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page139.

Vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni na āraññikaṅgaṃ samāditabbaṃ na piṇḍapātikaṅgaṃ samāditabbaṃ na ca tappaccayā piṇḍapāto nīharāpetabbo mā maṃ jāniṃsūti. [338] Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko 1- āvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā {338.1} na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo .pe. abhikkhuko anāvāso gantabbo .pe. abhikkhuko āvāso vā anāvāso vā gantabbo aññatra @Footnote: 1 Yu. sabhikkhuko.

--------------------------------------------------------------------------------------------- page140.

Pakatattena aññatra antarāyā. [339] Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo .pe. sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo .pe. sabhikkhuko anāvāso gantabbo .pe. sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo .pe. Sabhikkhuko anāvāso gantabbo .pe. sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. [340] Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso .pe. sabhikkhuko anāvāso .pe. sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo

--------------------------------------------------------------------------------------------- page141.

Bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. sabhikkhuko anāvāso .pe. sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. sabhikkhuko anāvāso .pe. sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [341] Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ pakatatto bhikkhu āsanena nimantetabbo na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [342] Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ .pe. mūlāya paṭikassanārahena vuḍḍhatarena bhikkhunā saddhiṃ .pe. mānattārahena bhikkhunā saddhiṃ .pe. mānattacārikena

--------------------------------------------------------------------------------------------- page142.

Bhikkhunā saddhiṃ .pe. abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ na ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [343] Mūlāya paṭikassanārahacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya tabbīso 1- abbheyya akammaṃ taṃ 2- na ca karaṇīyanti. Mūlāya paṭikassanārahavattaṃ niṭṭhitaṃ 3-.


             The Pali Tipitaka in Roman Character Volume 6 page 137-142. https://84000.org/tipitaka/read/roman_item.php?book=6&item=334&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=334&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=334&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=334&items=10&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=334              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]