ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [681]  Tena  kho  pana  samayena sāvatthiyā evaṃjātaṃ evaṃsamuppannaṃ
adhikaraṇaṃ   hoti   .  athakho  te  bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   assosuṃ   kho   amukasmiṃ   kira   āvāse  sambahulā
therā  viharanti  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
paṇḍitā    viyattā    medhāvino    lajjino   kukkuccakā   sikkhākāmā
te    ce    therā   imaṃ   adhikaraṇaṃ   vūpasameyyuṃ   dhammena   vinayena
satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.1}  Athakho te bhikkhū taṃ āvāsaṃ gantvā te there etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  therā  imaṃ
adhikaraṇaṃ    vūpasamentu    dhammena    vinayena    satthusāsanena   yathāyidaṃ
adhikaraṇaṃ   suvūpasantaṃ   assāti  .  athakho  te  therā  yathā  sāvatthiyā
saṅghena   adhikaraṇaṃ   vūpasamitaṃ   yathāsuvūpasantaṃ   1-   tathā   taṃ  adhikaraṇaṃ
@Footnote: 1 Ma. Yu. tathāvūpasantanti.
Vūpasamesuṃ   .   athakho   te   bhikkhū   asantuṭṭhā   sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   asantuṭṭhā   sambahulānaṃ   therānaṃ   adhikaraṇavūpasamanena
assosuṃ  kho  amukasmiṃ  kira  āvāse  tayo  therā  viharanti .pe. Dve
therā   viharanti   .pe.  eko  thero  viharati  bahussuto  āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako  sikkhākāmo  so  ce  thero  imaṃ adhikaraṇaṃ vūpasameyya dhammena
vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.2}  Athakho  te  bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  thero  imaṃ
adhikaraṇaṃ   vūpasametu   dhammena   vinayena  satthusāsanena  yathāyidaṃ  adhikaraṇaṃ
suvūpasantaṃ   assāti   .  athakho  so  thero  yathā  sāvatthiyā  saṅghena
adhikaraṇaṃ   vūpasamitaṃ   yathā   sambahulehi  therehi  adhikaraṇaṃ  vūpasamitaṃ  yathā
tīhi   therehi  adhikaraṇaṃ  vūpasamitaṃ  yathā  dvīhi  therehi  adhikaraṇaṃ  vūpasamitaṃ
yathāsuvūpasantaṃ yathā taṃ adhikaraṇaṃ vūpasamesi.
     {681.3}   Athakho   te   bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   asantuṭṭhā   sambahulānaṃ   therānaṃ   adhikaraṇavūpasamanena
asantuṭṭhā  tiṇṇaṃ  therānaṃ  adhikaraṇavūpasamanena  asantuṭṭhā  dvinnaṃ  therānaṃ
adhikaraṇavūpasamanena    asantuṭṭhā    ekassa   therassa   adhikaraṇavūpasamanena
yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavato   etamatthaṃ
Ārocesuṃ  .  nīhatametaṃ  bhikkhave  adhikaraṇaṃ  santaṃ vūpasantaṃ suvūpasantaṃ 1-.
Anujānāmi   bhikkhave   tesaṃ   bhikkhūnaṃ   saññattiyā   tayo   salākagāhe
gūḷhakaṃ    sakaṇṇajappakaṃ    vivaṭakaṃ    .    kathañca    bhikkhave    gūḷhako
salākagāho   hoti   .   tena   salākagāhāpakena  bhikkhunā  salākāyo
vaṇṇāvaṇṇāyo   katvā   ekeko   2-  bhikkhu  upasaṅkamitvā  evamassa
vacanīyo    ayaṃ    evaṃvādissa   salākā   ayaṃ   evaṃvādissa   salākā
yaṃ   icchasi   taṃ   gaṇhāhīti   .   gahite   vattabbo   mā  ca  kassaci
dassehīti    .    sace    jānāti   adhammavādī   bahutarāti   duggahoti
paccukkaḍḍhitabbaṃ   .   sace   jānāti   dhammavādī   bahutarāti   suggahoti
sāvetabbaṃ   .   evaṃ   kho   bhikkhave  gūḷhako  salākagāho  hoti .
Kathañca bhikkhave sakaṇṇajappako salākagāho hoti.
     {681.4}  Tena  salākagāhāpakena  bhikkhunā  ekamekassa  bhikkhuno
upakaṇṇake   ārocetabbaṃ   ayaṃ  evaṃvādissa  salākā  ayaṃ  evaṃvādissa
salākā  yaṃ  icchasi  taṃ  gaṇhāhīti  .  gahite  vattabbo  mā  ca  kassaci
ārocehīti    .   sace   jānāti   adhammavādī   bahutarāti   duggahoti
paccukkaḍḍhitabbaṃ   .   sace   jānāti   dhammavādī   bahutarāti   suggahoti
sāvetabbaṃ    .    evaṃ   kho   bhikkhave   sakaṇṇajappako   salākagāho
hoti   .   kathañca   bhikkhave   vivaṭako   salākagāho   hoti  .  sace
jānāti   dhammavādī   bahutarāti   vissaṭṭheneva   vivaṭena   salākagāhena
@Footnote: 1 Ma. Yu. suvūpasantanti .  2 Ma. Yu. ekameko.
Gāhetabbā   1-    evaṃ   kho   bhikkhave  vivaṭako  salākagāho  hoti
ime kho bhikkhave tayo salākagāhāti.



             The Pali Tipitaka in Roman Character Volume 6 page 358-361. https://84000.org/tipitaka/read/roman_item.php?book=6&item=681&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=681&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=681&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=681&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=681              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]