ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [682]  Anuvādādhikaraṇaṃ  katīhi  samathehi  sammati  .  anuvādādhikaraṇaṃ
catūhi   samathehi  sammati  sammukhāvinayena  ca  sativinayena  ca  amūḷhavinayena
ca tassapāpiyasikāya ca.
     [683]  Siyā  anuvādādhikaraṇaṃ  dve  samathe anāgamma amūḷhavinayañca
tassapāpiyasikañca     dvīhi     samathehi     sammeyya     sammukhāvinayena
ca   sativinayena   cāti   .   siyātissa  vacanīyaṃ  .  yathā  kathaṃ  viya .
Idha  pana  bhikkhave  2-  bhikkhū  bhikkhuṃ  amūlikāya sīlavipattiyā anuddhaṃsenti.
Tassa    kho    taṃ   bhikkhave   bhikkhuno   sativepullappattassa   sativinayo
dātabbo   .   evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  .pe.
Evamassa    vacanīyo    maṃ    bhante    bhikkhū   amūlikāya   sīlavipattiyā
anuddhaṃsenti    sohaṃ    bhante    sativepullappatto    saṅghaṃ    sativinayaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
     [684] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {684.1}  suṇātu  me bhante saṅgho bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya
sīlavipattiyā   anuddhaṃsenti   .   so   sativepullappatto  saṅghaṃ  sativinayaṃ
yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  itthannāmassa  bhikkhuno
@Footnote: 1 Ma. Yu. visattheneva vivaṭena gāhetabbo .  2 Ma. Yu. bhikkhaveti natthi.

--------------------------------------------------------------------------------------------- page362.

Sativepullappattassa sativinayaṃ dadeyya. Esā ñatti. {684.2} Suṇātu me bhante saṅgho bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti . so sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno sativepullappattassa sativinayaṃ deti . Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {684.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno sativepullappattassa sativinayo khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {684.4} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca sativinayena ca . kiñca tattha sammukhāvinayasmiṃ . Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. Kā ca tattha puggalasammukhatā . yo ca anuvadati yañca anuvadati ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha sativinayasmiṃ . yā sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha sativinayasmiṃ . Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [685] Siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañca tassapāpiyasikañca dvīhi samathehi sammeyya sammukhāvinayena ca

--------------------------------------------------------------------------------------------- page363.

Amūḷhavinayena cāti . siyātissa vacanīyaṃ . yathā kathaṃ viya . Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti . evaṃpi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . tassa kho bhikkhave bhikkhuno amūḷhassa amūḷhavinayo dātabbo. {685.1} Evañca pana bhikkhave dātabbo . tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā .pe. Evamassa vacanīyo ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti tyāhaṃ evaṃ vadāmi ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi muḷhena me etaṃ

--------------------------------------------------------------------------------------------- page364.

Katanti . evaṃpi maṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo. [686] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {686.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . Taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti . Evaṃpi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so amūḷho saṅghaṃ amūḷhavinayaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti. {686.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . Taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ

--------------------------------------------------------------------------------------------- page365.

Āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti . evaṃpi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so amūḷho saṅghaṃ amūḷhavinayaṃ yācati . saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {686.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno amūḷhassa amūḷhavinayo khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {686.4} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena ca amūḷhavinayena ca . kiñca tattha sammukhāvinayasmiṃ . saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. kiñca tattha amūḷhavinayasmiṃ . yā amūḷhavinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha amūḷhavinayasmiṃ . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [687] Siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañca

--------------------------------------------------------------------------------------------- page366.

Amūḷhavinayañca dvīhi samathehi sammeyya sammukhāvinayena ca tassapāpiyasikāya cāti . siyātissa vacanīyaṃ . yathā kathaṃ viya . Idha pana bhikkhave bhikkhu bhikkhuṃ saṅghamajjhe garukāya āpattiyā codeti saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evaṃ vadeti na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . tamenaṃ so niveṭhentaṃ 1- ativeṭheti iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti. {687.1} So evaṃ vadeti na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā sarāmi ca kho ahaṃ āvuso evarūpiṃ appamattakaṃpi āpattiṃ āpajjitāti . tamenaṃ so niveṭhentaṃ ativeṭheti iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evaṃ vadeti imaṃ hi nāmāhaṃ āvuso appamattakaṃpi 2- āpattiṃ āpajjitā 3- apuṭṭho paṭijānissāmi kiṃ panāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmīti . So evaṃ vadeti imaṃ hi nāma tvaṃ āvuso appamattakaṃpi āpattiṃ āpajjitā apuṭṭho na paṭijānissasi kiṃ pana tvaṃ @Footnote: 1 Ma. Yu. nibbeṭhentaṃ . 2 Ma. Yu. appamattakaṃ . 3 Ma. Yu. āpajjitvā.

--------------------------------------------------------------------------------------------- page367.

Evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā apuṭṭho paṭijānissasi iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evaṃ vadeti 1- sarāmi kho ahaṃ āvuso evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā davā me etaṃ vuttaṃ ravā me etaṃ vuttaṃ nāhantaṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . Tassa khvetaṃ 2- bhikkhave bhikkhuno tassapāpiyasikākammaṃ kātabbaṃ. [688] Evañca pana bhikkhave kātabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {688.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno tassapāpiyasikākammaṃ kareyya . Esā ñatti. {688.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati . saṅgho itthannāmassa bhikkhuno tassapāpiyasikākammaṃ @Footnote: 1 Ma. vadesi . 2 Ma. kho taṃ. Yu. kho.

--------------------------------------------------------------------------------------------- page368.

Karoti . yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyasikākammassa karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {688.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. kataṃ saṅghena itthannāmassa bhikkhuno tassapāpiyasikākammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti {688.4} idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca tassapāpiyasikāya ca . kiñca tattha sammukhāvinayasmiṃ. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. Kā ca tattha tassapāpiyasikāya . yā tassapāpiyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā ayaṃ tattha tassapāpiyasikāya . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [689] Āpattādhikaraṇaṃ katīhi samathehi sammati . āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. [690] Siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma tiṇavatthārakaṃ dvīhi samathehi sammeyya sammukhāvinayena ca paṭiññātakaraṇena cāti . Siyātissa vacanīyaṃ . yathā kathaṃ viya . idha pana bhikkhave bhikkhu lahukaṃ āpattiṃ āpanno hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ 1- nisīditvā @Footnote: 1 Ma. karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ.

--------------------------------------------------------------------------------------------- page369.

Añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . tena vattabbo passasīti . Āma passāmīti. Āyatiṃ saṃvareyyāsīti. {690.1} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca paṭiññātakaraṇena ca . kiñca tattha sammukhāvinayasmiṃ. Dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. kā ca tattha puggalasammukhatā . yo ca deseti yassa ca deseti ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha paṭiññātakaraṇasmiṃ . Yā paṭiññātakaraṇassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha paṭiññātakaraṇasmiṃ . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. {690.2} Evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha tena bhikkhave bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {690.3} suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti . Yadāyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti . tena vattabbo passasīti .

--------------------------------------------------------------------------------------------- page370.

Āma passāmīti . āyatiṃ saṃvareyyāsīti . idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena ca paṭiññātakaraṇena ca . kiñca tattha sammukhāvinayasmiṃ . dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. kā ca tattha puggalasammukhatā . Yo ca deseti yassa ca deseti ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha paṭiññātakaraṇasmiṃ . yā paṭiññātakaraṇassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha paṭiññātakaraṇasmiṃ . Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. {690.4} Evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {690.5} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti . yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti . tena vattabbo passasīti. Āma passāmīti. Āyatiṃ saṃvareyyāsīti. {690.6} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca paṭiññātakaraṇena

--------------------------------------------------------------------------------------------- page371.

Ca . kiñca tattha sammukhāvinayasmiṃ . saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [691] Siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma paṭiññātakaraṇaṃ dvīhi samathehi sammeyya sammukhāvinayena ca tiṇavatthārakena cāti . siyātissa vacanīyaṃ . yathā kathaṃ viya . idha pana bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . tatra ce bhikkhave 1- bhikkhūnaṃ evaṃ hoti amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyyāti . anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ. {691.1} Evañca pana bhikkhave vūpasametabbaṃ. Sabbeheva ekajjhaṃ sannipatitabbaṃ sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {691.2} suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya @Footnote: 1 Ma. bhikkhaveti natthi.

--------------------------------------------------------------------------------------------- page372.

Saṃvatteyya . yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo {691.3} suṇantu me āyasmantā amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadāyasmantānaṃ pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. [692] Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo {692.1} suṇantu me āyasmantā amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . Yadāyasmantānaṃ pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.

--------------------------------------------------------------------------------------------- page373.

[693] [1]- Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {693.1} suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ. Esā ñatti. {693.2} Suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ . yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {693.3} Desitā amhākaṃ imā āpattiyo saṅghamajjhe @Footnote: 1 Ma. athāparesaṃ.

--------------------------------------------------------------------------------------------- page374.

Tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . athāparesaṃ .pe. Evametaṃ dhārayāmīti. {693.4} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca tiṇavatthārakena ca . kiñca tattha sammukhāvinayasmiṃ. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . kā ca tattha dhammasammukhatā vinayasammukhatā. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā. Kā ca tattha puggalasammukhatā. {693.5} Yo ca deseti yassa ca deseti ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha tiṇavatthārakasmiṃ . Yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha tiṇavatthārakasmiṃ . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [694] Kiccādhikaraṇaṃ katīhi samathehi sammati . kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayenāti. Samathakkhandhakaṃ niṭṭhitaṃ catutthaṃ 1-. ------------ @Footnote: 1 Ma. samathakkhandhako niṭṭhito catuttho.


             The Pali Tipitaka in Roman Character Volume 6 page 361-374. https://84000.org/tipitaka/read/roman_item.php?book=6&item=682&items=13&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=6&item=682&items=13&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=682&items=13&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=682&items=13&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=682              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]