ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [12]  Tena  kho  pana  samayena chabbaggiyā bhikkhū vallikaṃ dhārenti.
.pe.  Pāmaṅgaṃ  dhārenti . Kaṇṭhasuttakaṃ dhārenti. Kaṭisuttakaṃ dhārenti.
Ovaṭṭikaṃ   dhārenti  .  kāyuraṃ  dhārenti  .  hatthābharaṇaṃ  dhārenti .
Aṅgulimuddikaṃ     dhārenti     .     manussā     ujjhāyanti    khīyanti
vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti  .  assosuṃ  kho
bhikkhū    tesaṃ    manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ
.pe.   athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ
kira  bhikkhave  chabbaggiyā  bhikkhū  vallikaṃ  dhārenti . Pāmaṅgaṃ dhārenti.
Kaṇṭhasuttakaṃ  dhārenti  .  kaṭisuttakaṃ  dhārenti  .  ovaṭṭikaṃ  dhārenti.
Kāyuraṃ  dhārenti  .  hatthābharaṇaṃ  dhārenti  .  aṅgulimuddikaṃ dhārentīti.
Saccaṃ   bhagavāti  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   vallikaṃ   dhāretabbaṃ   na   pāmaṅgaṃ   dhāretabbaṃ  2-  na
kaṇṭhasuttakaṃ    dhāretabbaṃ    na   kaṭisuttakaṃ   dhāretabbaṃ   na   ovaṭṭikaṃ
dhāretabbaṃ   na   kāyuraṃ   dhāretabbaṃ   na   hatthābharaṇaṃ   dhāretabbaṃ  na
@Footnote: 1 ma Yu. tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. 2 Ma. Yu.
@vallikā dhāretabbā na pāmaṅgo dhāretabbo.
Aṅgulimuddikaṃ dhāretabbaṃ 1- yo dhāreyya āpatti dukkaṭassāti.
     [13]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  dīghe  kese
dhārenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
gihī   kāmabhoginoti   .pe.   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na
bhikkhave  dīghā  kesā  dhāretabbā  yo  dhāreyya  āpatti  dukkaṭassa.
Anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulaṃ vāti.
     [14]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū kocchena kese
osaṇhenti   .   phaṇakena  kese  osaṇhenti  .  hatthaphaṇakena  kese
osaṇhenti   .   sitthatelakena   kese  osaṇhenti  .  udakatelakena
kese   osaṇhenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave   kocchena   kesā   osaṇhetabbā  na  phaṇakena
kesā   osaṇhetabbā   na   hatthaphaṇakena   kesā   osaṇhetabbā  na
sitthatelakena    kesā    osaṇhetabbā    na   udakatelakena   kesā
osaṇhetabbā yo osaṇheyya āpatti dukkaṭassāti.
     [15]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  ādāsepi
udakapattepi   mukhanimittaṃ   olokenti   .   mamussā  ujjhāyanti  khīyanti
vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  ādāse  vā  udakapatte vā
mukhanimittaṃ oloketabbaṃ yo olokeyya āpatti dukkaṭassāti.
@Footnote: 1 Ma. Yu. na aṅgulimuddikā dhāretabbā.
     [16]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  mukhe  vaṇo
hoti  .  so  bhikkhū  pucchi  kīdiso  me āvuso vaṇoti. Bhikkhū evamāhaṃsu
īdiso  1-  te  āvuso  vaṇoti  .  so na saddahati. Bhagavato etamatthaṃ
ārocesuṃ   .pe.  anujānāmi  bhikkhave  ābādhappaccayā  ādāse  vā
udakapatte vā mukhanimittaṃ oloketunti.
     [17]  Tena  kho  pana  samayena chabbaggiyā bhikkhū mukhaṃ ālimpenti.
Mukhaṃ  ummaddenti  .  mukhaṃ cuṇṇenti. Manosilakāya 2- mukhaṃ lañcenti 3-.
Aṅgarāgaṃ  karonti  .  mukharāgaṃ  karonti  .  aṅgarāgamukharāgaṃ  karonti.
Manussā    ujjhāyanti   khīyanti   vipācenti   .pe.   seyyathāpi   gihī
kāmabhoginoti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
mukhaṃ   ālimpitabbaṃ   na   mukhaṃ   ummadditabbaṃ   na   mukhaṃ   cuṇṇetabbaṃ  na
manosilakāya   mukhaṃ   lañcetabbaṃ   na  aṅgarāgo  kātabbo  na  mukharāgo
kātabbo   na   aṅgarāgamukharāgo   kātabbo   yo   kareyya   āpatti
dukkaṭassāti.
     [18]  Tena  kho  pana  samayena aññatarassa bhikkhuno cakkhurogābādho
hoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  anujānāmi  bhikkhave
ābādhappaccayā mukhaṃ ālimpitunti.
@Footnote: 1 Ma. ediso. 2 Ma. Yu. manosilikāya. 3 ma Yu. lañchenti.
     [19]  Tena  kho  pana  samayena  rājagahe  giraggasamajjo  hoti.
Chabbaggiyā    bhikkhū    giraggasamajjaṃ    dassanāya   agamaṃsu   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
naccampi   gītampi   vāditampi  dassanāya  gacchissanti  1-  seyyathāpi  gihī
kāmabhoginoti    .pe.   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na
bhikkhave   naccaṃ   vā   gītaṃ   vā  vāditaṃ  vā  dassanāya  gantabbaṃ  yo
gaccheyya āpatti dukkaṭassāti.
     [20]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  āyatakena
gītassarena   dhammaṃ   gāyanti  .  manussā  ujjhāyanti  khīyanti  vipācenti
yatheva   mayaṃ   gāyāma   evamevime   nāma   2-  samaṇā  sakyaputtiyā
āyatakena   gītassarena   dhammaṃ  gāyantīti  .  assosuṃ  kho  bhikkhū  tesaṃ
manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ   .   ye   te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi  nāma  chabbaggiyā  bhikkhū  āyatakena  gītassarena  dhammaṃ  gāyissantīti.
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira
bhikkhave   .pe.   saccaṃ   bhagavāti   .pe.   dhammiṃ   kathaṃ  katvā  bhikkhū
āmantesi    pañcime    bhikkhave    ādīnavā   āyatakena   gītassarena
dhammaṃ   gāyantassa   attanopi   3-   tasmiṃ   sare   sārajjati   parepi
tasmiṃ     sare     sārajjanti    gahapatikāpi    ujjhāyanti    sarakuttiṃpi
@Footnote: 1 Yu. āgacchissanti. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. attanāpi.
Nikāmayamānassa     samādhissa     bhaṅgo     hoti    pacchimā    janatā
diṭṭhānugatimāpajjati  1-  ime  kho  bhikkhave  pañca  ādīnavā  āyatakena
gītassarena   dhammaṃ   gāyantassa   na   bhikkhave   āyatakena   gītassarena
dhammo gāyitabbo yo gāyeyya āpatti dukkaṭassāti.
     [21]  Tena  kho  pana  samayena  bhikkhū  sarabhaññe  kukkuccāyanti.
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
sarabhaññanti.
     [22]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bāhiralomiṃ
uṇṇiṃ   dhārenti   .   manussā   ujjhāyanti  khīyanti  vipācenti  .pe.
Seyyathāpi   gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
.pe.   Na   bhikkhave   bāhiralomī   uṇṇī   dhāretabbā  yo  dhāreyya
āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 5-9. https://84000.org/tipitaka/read/roman_item.php?book=7&item=12&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=12&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=12&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=12&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=12              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]