ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [144] Tena kho pana samayena aññataro bhikkhu romaṭṭhako ahosi 1-.
So   romaṭṭhitvā   romaṭṭhitvā   2-  ajjhoharati  .  bhikkhū  ujjhāyanti
khīyanti    vipācenti    vikālāyaṃ   3-   bhikkhu   bhojanaṃ   bhuñjatīti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   eso   bhikkhave   bhikkhu   aciraṃ
@Footnote: 1 Ma. Yu. romandhako hoti. 2 Ma. Yu. romandhitvā romandhitvā. 3 Yu. vikāle yaṃ.
Goyoniyā   cuto   anujānāmi   bhikkhave  romaṭṭhakassa  romaṭṭhaṃ  1-  na
ca   bhikkhave   bahimukhadvāraṃ   nīharitvā  ajjhoharitabbaṃ  yo  ajjhohareyya
yathādhammo kāretabboti.
     [145]   Tena   kho  pana  samayena  aññatarassa  pūgassa  saṅghabhattaṃ
hoti  .  bhattagge  bahū  sitthāni  parikiriṃsu  2-  .  manussā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   odane
diyyamāne   na   sakkaccaṃ   paṭiggahessanti   ekamekaṃ  sitthaṃ  kammasatena
niṭṭhāyatīti   .   assosuṃ   kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   anujānāmi  bhikkhave  yaṃ  diyyamānaṃ  patati  taṃ  sāmaṃ
gahetvā   paribhuñjituṃ   taṃ   kissa   hetu   3-   pariccattaṃ  taṃ  bhikkhave
dāyakehīti.
     [146]   Tena   kho   pana   samayena   aññataro   bhikkhu  dīghehi
nakhehi   piṇḍāya   carati   .   aññatarā   itthī   passitvā   taṃ  bhikkhuṃ
etadavoca   ehi   bhante   methunaṃ   dhammaṃ   paṭisevāti  .  alaṃ  bhagini
netaṃ   kappatīti   .  sace  kho  tvaṃ  bhante  na  paṭisevissasi  idānāhaṃ
attano    nakhehi    gattāni   vilikhitvā   kuppaṃ   karissāmi   ayaṃ   maṃ
bhikkhu   vippakarotīti   .   pajānāhi   4-  tvaṃ  bhaginīti  .  athakho  sā
@Footnote: 1 Ma. Yu. romandha .... 2 Ma. Yu. bahu sitthāni pakiriyiṃsu. 3 Ma. Yu. Rā. idaṃ
@pāṭhattayaṃ na dissati. 4 Ma. Yu. Rā. pajānāsi.
Itthī   attano   nakhehi   gattāni   vilikhitvā   kuppaṃ   akāsi  ayaṃ  maṃ
bhikkhu   vippakarotīti   .   manussā  upadhāvitvā  taṃ  bhikkhuṃ  aggahesuṃ .
Addasaṃsu   kho   te   manussā  tassā  itthiyā  nakhe  chavimpi  lohitampi
disvā    imissāyeva    itthiyā    idaṃ    kammaṃ    akārako   bhikkhūti
taṃ   bhikkhuṃ   muñciṃsu   .   athakho   so  bhikkhu  ārāmaṃ  gantvā  bhikkhūnaṃ
etamatthaṃ  ārocesi  .  kiṃ  pana  tvaṃ  āvuso  dīghe  nakhe dhāresīti.
Evamāvusoti   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  bhikkhu  dīghe  nakhe  dhāressatīti .
Athakho   te   bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
dīghā nakhā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     [147]  Tena  kho  pana  samayena  bhikkhū  nakhenapi  nakhaṃ  chindanti.
Mukhenapi   nakhaṃ   chindanti   .   kuḍḍepi   nakhaṃ   ghaṃsenti   .  aṅguliyo
dukkhā   honti   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  anujānāmi
bhikkhave   nakhacchedananti   .   salohitaṃ   nakhaṃ   chindanti   .   aṅguliyo
dukkhā    honti    .pe.   anujānāmi   bhikkhave   maṃsappamāṇena   nakhaṃ
chinditunti.
     [148]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  vīsatimaṭṭhaṃ 1-
kārāpenti    .   manussā   ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
@Footnote: 1 Ma. Yu. vīsatimaṭṭaṃ.
.pe.    Na    bhikkhave   vīsatimaṭṭhaṃ   kārāpetabbaṃ   yo   kārāpeyya
āpatti dukkaṭassa anujānāmi bhikkhave malamattaṃ apakaḍḍhitunti.
     [149]  Tena  kho  pana  samayena  bhikkhūnaṃ  kesā  dīghā  honti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   ussahanti   pana   bhikkhave  bhikkhū
aññamaññaṃ   kese   oropetunti   .   ussahanti   bhagavāti  .  athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
.pe.   bhikkhū   āmantesi  anujānāmi  bhikkhave  khuraṃ  khurasilaṃ  khurasipāṭikaṃ
namatakaṃ sabbaṃ khurabhaṇḍanti.
     [150]  Tena  kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti.
Massuṃ  vaḍḍhāpenti  golomikaṃ  kārāpenti  .  caturassakaṃ  kārāpenti .
Parimukhaṃ  kārāpenti  .  aḍḍharukaṃ  1-  kārāpenti  .  dāṭhikaṃ ṭhapenti.
Sambādhe  lomaṃ  saṃharāpenti  .  manussā  ujjhāyanti  khīyanti  vipācenti
.pe.  seyyathāpi  gihī  kāmabhoginoti  .pe. Bhagavato etamatthaṃ ārocesuṃ
.pe.  na  bhikkhave  massu  2-  kappāpetabbaṃ  na  massu 2- vaḍḍhāpetabbaṃ
na   golomikaṃ   kārāpetabbaṃ   na   caturassakaṃ  kārāpetabbaṃ  na  parimukhaṃ
kārāpetabbaṃ   na   aḍḍharukaṃ  1-  kārāpetabbaṃ  na  dāṭhikā  ṭhapetabbā
na sambādhe lomaṃ saṃharāpetabbaṃ yo saṃharāpeyya āpatti dukkaṭassāti.
     [151]   Tena  kho  pana  samayena  aññatarassa  bhikkhuno  sambādhe
vaṇo   hoti   .   bhesajjaṃ   na   santiṭṭhati  .pe.  bhagavato  etamatthaṃ
@Footnote: 1 Ma. Yu. aḍḍhadukaṃ. 2 massuṃ.
Ārocesuṃ   .   anujānāmi   bhikkhave  ābādhappaccayā  sambādhe  lomaṃ
saṃharāpetunti.
     [152]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  kattarikāya
kese    chedāpenti   .   manussā   ujjhāyanti   khīyanti   vipācenti
.pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.   bhagavato   etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   kattarikāya   kesā  chedāpetabbā
yo chedāpeyya āpatti dukkaṭassāti.
     [153]   Tena   kho   pana   samayena  aññatarassa  bhikkhuno  sīse
vaṇo   hoti   .   na  sakkoti  khurena  kese  oropetuṃ  .  bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi   bhikkhave   ābādhappaccayā
kattarikāya kese chedāpetunti.
     [154]   Tena   kho  pana  samayena  bhikkhū  dīghāni  nāsikālomāni
dhārenti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   pisācillikāti   .pe.   bhagavato   etamatthaṃ  ārocesuṃ .
Na   bhikkhave   dīghaṃ   nāsikālomaṃ   dhāretabbaṃ   yo  dhāreyya  āpatti
dukkaṭassāti.
     [155]  Tena  kho  pana  samayena  bhikkhū  sakkharikāyapi madhusitthakenapi
nāsikālomaṃ  gāhāpenti  .  nāsikā  dukkhā  honti  .pe.  anujānāmi
bhikkhave saṇḍāsanti.
     [156]   Tena   kho   pana   samayena   chabbaggiyā   bhikkhū  palitaṃ
Gāhāpenti    .   manussā   ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave   palitaṃ   gāhāpetabbaṃ  yo  gāhāpeyya  āpatti
dukkaṭassāti.
     [157]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno kaṇṇagūthakehi
kaṇṇā   thakitā   honti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi bhikkhave kaṇṇamalaharaṇinti.
     [158]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
kaṇṇamalaharaṇiyo     dhārenti    sovaṇṇamayaṃ    rūpiyamayaṃ    .    manussā
ujjhāyanti   khīyanti   vipācenti   .pe.  seyyathāpi  gihī  kāmabhoginoti
.pe.   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  uccāvacā
kaṇṇamalaharaṇiyo    dhāretabbā    yo    dhāreyya   āpatti   dukkaṭassa
anujānāmi     bhikkhave    kaṇṇamalaharaṇiyo    1-    aṭṭhimayaṃ    dantamayaṃ
visāṇamayaṃ    naḷamayaṃ    veḷumayaṃ    kaṭṭhamayaṃ    jatumayaṃ   phalamayaṃ   lohamayaṃ
saṅkhanābhimayanti.



             The Pali Tipitaka in Roman Character Volume 7 page 57-62. https://84000.org/tipitaka/read/roman_item.php?book=7&item=144&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=144&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=144&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=144&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=144              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]