ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [195]  Tena  kho  pana  samayena chabbaggiyā bhikkhū evarūpaṃ anācāraṃ
ācaranti     mālāvacchaṃ     ropentipi     ropāpentipi     siñcantipi
siñcāpentipi    ocinantipi   ocināpentipi   ganthentipi   ganthāpentipi
ekatovaṇṭikamālaṃ      karontipi      kārāpentipi     ubhatovaṇṭikamālaṃ
@Footnote: 1 Yu. padasilaṃ.

--------------------------------------------------------------------------------------------- page77.

Karontipi kārāpentipi mañjarikaṃ karontipi kārāpentipi vidhutikaṃ 1- karontipi kārāpentipi vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi uracchadaṃ karontipi kārāpentipi te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi ubhatovaṇṭikamālaṃ harantipi harāpentipi mañjarikaṃ harantipi harāpentipi vidhutikaṃ 1- harantipi harāpentipi vaṭaṃsakaṃ harantipi harāpentipi āveḷaṃ harantipi harāpentipi uracchadaṃ harantipi harāpentipi te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti ekathālakepi pivanti ekāsanepi nisīdanti ekamañcepi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti vikālepi bhuñjanti majjampi pivanti mālāgandhavilepanampi dhārenti naccantipi gāyantipi vādentipi lāsentipi naccantiyāpi naccanti naccantiyāpi gāyanti naccantiyāpi vādenti naccantiyāpi lāsenti .pe. {195.1} Lāsentiyāpi naccanti lāsentiyāpi gāyanti lāsentiyāpi vādenti lāsentiyāpi lāsenti aṭṭhapadepi kīḷanti dasapadepi kīḷanti ākāsepi kīḷanti parihārapathepi kīḷanti santikāyapi kīḷanti khalikāyapi kīḷanti ghaṭikāyapi kīḷanti salākahatthenapi kīḷanti akkhenapi kīḷanti paṅkacirenapi kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi kīḷanti ciṅgulakenapi kīḷanti pattāḷhakenapi kīḷanti rathakenapi kīḷanti dhanukenapi @Footnote: 1 Ma. vidhūtikaṃ.

--------------------------------------------------------------------------------------------- page78.

Kīḷanti akkharikāyapi kīḷanti manesikāyapi kīḷanti yathāvajjenapi kīḷanti hatthismimpi sikkhanti assasmimpi sikkhanti rathasmimpi sikkhanti dhanusmimpi sikkhanti tharusmimpi sikkhanti hatthissapi purato dhāvanti assassapi purato dhāvanti rathassapi purato dhāvanti dhāvantipi ādhāvantipi usseḷhentipi apphoṭentipi nibbajjhantipi 1- muṭṭhīhipi yujjhanti raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ 2- evaṃ vadenti idha bhagini naccassūti nalāṭikampi denti vividhampi anācāraṃ ācaranti. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave vividhaṃ anācāraṃ ācaritabbaṃ yo ācareyya yathādhammo kāretabboti.


             The Pali Tipitaka in Roman Character Volume 7 page 76-78. https://84000.org/tipitaka/read/roman_item.php?book=7&item=195&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=195&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=195&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=195&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=195              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]