ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [259]   Athakho   aññatarassa   daḷiddassa  tunnavāyassa  etadahosi
na  kho  idaṃ  orakaṃ  bhavissati  yathāyime  1-  manussā  sakkaccaṃ  navakammaṃ
karonti   yannūnāhaṃpi   navakammaṃ   kareyyanti   .   athakho  so  daḷiddo
tunnavāyo   sāmaṃ   cikkhallaṃ   madditvā   iṭṭhāyo  cinitvā  kuḍḍaṃ  2-
uṭṭhāpesi  .  tena  akusalena  citā  vaṅkā  bhitti  paripatati . Dutiyampi
kho   .pe.   tatiyampi   kho   so  daḷiddo  tunnavāyo  sāmaṃ  cikkhallaṃ
madditvā   iṭṭhakāyo   cinitvā   kuḍḍaṃ  uṭṭhāpesi  .  tena  akusalena
citā   vaṅkā   bhitti   paripatati   .   athakho  so  daḷiddo  tunnavāyo
ujjhāyati   khīyati   vipāceti   ye   imesaṃ  3-  samaṇānaṃ  sakyaputtiyānaṃ
denti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
te    ime    ovadanti   anusāsanti   tesañca   navakammaṃ   adhiṭṭhenti
@Footnote: 1 Ma. yathayime. 2 Yu. kuḍḍe. 3 Yu. ime.
Ahaṃ   panamhi   daḷiddo   na   maṃ   koci   ovadati  vā  anusāsati  vā
navakammaṃ   vā   adhiṭṭhetīti   .   assosuṃ   kho  bhikkhū  tassa  daḷiddassa
tunnavāyassa    ujjhāyantassa    khīyantassa    vipācentassa   .   athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi    bhikkhave    navakammaṃ   dātuṃ   navakammiko   bhikkhave   bhikkhu
ussukkaṃ   āpajjissati   kinti   nu   kho   vihāro   khippaṃ   pariyosānaṃ
gaccheyyāti    khaṇḍaphullaṃ   paṭisaṅkharissati   .   evañca   pana   bhikkhave
dātabbaṃ   .   paṭhamaṃ  bhikkhu  yācitabbo  .  yācitvā  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {259.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    itthannāmassa    gahapatino    vihāraṃ   itthannāmassa   bhikkhuno
navakammaṃ dadeyya. Esā ñatti.
     {259.2}   Suṇātu   me   bhante   saṅgho  saṅgho  itthannāmassa
gahapatino  vihāraṃ  itthannāmassa  bhikkhuno  navakammaṃ  deti . Yassāyasmato
khamati   itthannāmassa   gahapatino   vihārassa  1-  itthannāmassa  bhikkhuno
navakammassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {259.3}   Dinno   saṅghena   itthannāmassa   gahapatino  vihāro
itthannāmassa   bhikkhuno   navakammaṃ   khamati   saṅghassa   tasmā   tuṇhī .
Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 112-113. https://84000.org/tipitaka/read/roman_item.php?book=7&item=259&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=259&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=259&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=259&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=259              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]