ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [382]   Tena  kho  pana  samayena  devadatto  parihīnalābhasakkāro
sapariso   kulesu   viññāpetvā   viññāpetvā   bhuñjati   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
kulesu    viññāpetvā    viññāpetvā    bhuñjissanti   kassa   sampannaṃ
na  manāpaṃ  kassa  sāduṃ  na  ruccatīti  .  assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ    .    ye    te   bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    devadatto    sapariso    kulesu   viññāpetvā   viññāpetvā
bhuñjissatīti   .   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ  kira
tvaṃ    devadatta    sapariso    kulesu    viññāpetvā    viññāpetvā
bhuñjasīti   .   saccaṃ   bhagavāti   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    tenahi    bhikkhave    bhikkhūnaṃ   kulesu   tikabhojanaṃ
paññāpessāmi    tayo    atthavase    paṭicca    dummaṅkūnaṃ    puggalānaṃ
Niggahāya    pesalānaṃ    bhikkhūnaṃ    phāsuvihārāya    mā    bhikkhū   1-
pāpicchā    pakkhaṃ   nissāya   saṅghaṃ   bhindeyyunti   kulānudayatāya   2-
ca gaṇabhojane yathādhammo kāretabboti.



             The Pali Tipitaka in Roman Character Volume 7 page 190-191. https://84000.org/tipitaka/read/roman_item.php?book=7&item=382&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=382&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=382&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=382&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=382              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]