ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [383]  Athakho  devadatto  yena  kokāliko  kaṭamorakatissako 3-
khaṇḍadeviyāputto      samuddadatto      tenupasaṅkami      upasaṅkamitvā
kokālikaṃ     kaṭamorakatissakaṃ     3-     khaṇḍadeviyāputtaṃ    samuddadattaṃ
etadavoca   etha  mayaṃ  āvuso  samaṇassa  gotamassa  saṅghabhedaṃ  karissāma
cakkabhedanti    .   evaṃ   vutte   kokāliko   devadattaṃ   etadavoca
samaṇo   kho   āvuso   gotamo   mahiddhiko   mahānubhāvo   kathaṃ   mayaṃ
samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti.
     {383.1}  Etha  mayaṃ  āvuso  samaṇaṃ  gotamaṃ  upasaṅkamitvā  pañca
vatthūni    yācissāma    bhagavā    bhante   anekapariyāyena   appicchassa
santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa   apacayassa  viriyārambhassa
vaṇṇavādī   imāni   bhante   pañca  vatthūni  anekapariyāyena  appicchatāya
santuṭṭhatāya   4-   sallekhāya   dhūtāya   5-   pāsādikatāya  apacayāya
viriyārambhāya   saṃvattanti   sādhu  bhante  bhikkhū  yāvajīvaṃ  āraññakā  6-
assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ  piṇḍapātikā
assu    yo    nimantanaṃ    sādiyeyya   vajjaṃ   naṃ   phuseyya   yāvajīvaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. kulānuddayāya. 3 Ma. kaṭamodakatissako.
@4 Ma. Yu. santuṭṭhiyā. 5 Ma. Yu. dhutatāya. 6 Ma. āraññikā.

--------------------------------------------------------------------------------------------- page192.

Paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni pañca vatthūni 1- samaṇo gotamo nānujānissati te ca 2- mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti . sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṃ cakkabhedo lūkhappasannā hi āvuso manussāti. [384] Athakho devadatto sapariso yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhatāya sallekhāya dhūtāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā assu yo @Footnote: 1 Yu. idaṃ pāṭhadvayaṃ na dissati. 2 Ma. Yu. casaddo na dissati.

--------------------------------------------------------------------------------------------- page193.

Gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti . alaṃ devadatta yo icchati āraññako hotu yo icchati gāmante viharatu yo icchati piṇḍapātiko hotu yo icchati nimantanaṃ sādiyatu yo icchati paṃsukūliko hotu yo icchati gahapaticīvaraṃ sādiyatu aṭṭha māse kho mayā devadatta rukkhamūlasenāsanaṃ anuññātaṃ tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ assutaṃ aparisaṅkitanti . athakho devadatto na bhagavā imāni pañca vatthūni anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 7 page 191-193. https://84000.org/tipitaka/read/roman_item.php?book=7&item=383&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=383&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=383&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=383&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=383              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]