ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [383]  Athakho  devadatto  yena  kokāliko  kaṭamorakatissako 3-
khaṇḍadeviyāputto      samuddadatto      tenupasaṅkami      upasaṅkamitvā
kokālikaṃ     kaṭamorakatissakaṃ     3-     khaṇḍadeviyāputtaṃ    samuddadattaṃ
etadavoca   etha  mayaṃ  āvuso  samaṇassa  gotamassa  saṅghabhedaṃ  karissāma
cakkabhedanti    .   evaṃ   vutte   kokāliko   devadattaṃ   etadavoca
samaṇo   kho   āvuso   gotamo   mahiddhiko   mahānubhāvo   kathaṃ   mayaṃ
samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti.
     {383.1}  Etha  mayaṃ  āvuso  samaṇaṃ  gotamaṃ  upasaṅkamitvā  pañca
vatthūni    yācissāma    bhagavā    bhante   anekapariyāyena   appicchassa
santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa   apacayassa  viriyārambhassa
vaṇṇavādī   imāni   bhante   pañca  vatthūni  anekapariyāyena  appicchatāya
santuṭṭhatāya   4-   sallekhāya   dhūtāya   5-   pāsādikatāya  apacayāya
viriyārambhāya   saṃvattanti   sādhu  bhante  bhikkhū  yāvajīvaṃ  āraññakā  6-
assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ  piṇḍapātikā
assu    yo    nimantanaṃ    sādiyeyya   vajjaṃ   naṃ   phuseyya   yāvajīvaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. kulānuddayāya. 3 Ma. kaṭamodakatissako.
@4 Ma. Yu. santuṭṭhiyā. 5 Ma. Yu. dhutatāya. 6 Ma. āraññikā.
Paṃsukūlikā   assu   yo   gahapaticīvaraṃ   sādiyeyya   vajjaṃ   naṃ   phuseyya
yāvajīvaṃ    rukkhamūlikā    assu   yo   channaṃ   upagaccheyya   vajjaṃ   naṃ
phuseyya   yāvajīvaṃ   macchamaṃsaṃ   na   khādeyyuṃ   yo   macchamaṃsaṃ  khādeyya
vajjaṃ   naṃ   phuseyyāti   imāni   pañca   vatthūni   1-  samaṇo  gotamo
nānujānissati    te   ca   2-   mayaṃ   imehi   pañcahi   vatthūhi   janaṃ
saññāpessāmāti   .   sakkā   kho   āvuso   imehi  pañcahi  vatthūhi
samaṇassa   gotamassa   saṅghabhedo   kātuṃ   cakkabhedo   lūkhappasannā   hi
āvuso manussāti.
     [384]   Athakho   devadatto  sapariso  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    devadatto    bhagavantaṃ   etadavoca   bhagavā   bhante
anekapariyāyena     appicchassa     santuṭṭhassa     sallekhassa    dhūtassa
pāsādikassa    apacayassa    viriyārambhassa    vaṇṇavādī   imāni   bhante
pañca   vatthūni   anekapariyāyena   appicchatāya   santuṭṭhatāya  sallekhāya
dhūtāya    pāsādikatāya    apacayāya    viriyārambhāya   saṃvattanti   sādhu
bhante   bhikkhū   yāvajīvaṃ   āraññakā   assu   yo  gāmantaṃ  osareyya
vajjaṃ    naṃ    phuseyya   yāvajīvaṃ   piṇḍapātikā   assu   yo   nimantanaṃ
sādiyeyya    vajjaṃ    naṃ   phuseyya   yāvajīvaṃ   paṃsukūlikā   assu   yo
@Footnote: 1 Yu. idaṃ pāṭhadvayaṃ na dissati. 2 Ma. Yu. casaddo na dissati.
Gahapaticīvaraṃ    sādiyeyya    vajjaṃ   naṃ   phuseyya   yāvajīvaṃ   rukkhamūlikā
assu    yo    channaṃ    upagaccheyya    vajjaṃ   naṃ   phuseyya   yāvajīvaṃ
macchamaṃsaṃ    na    khādeyyuṃ    yo    macchamaṃsaṃ    khādeyya   vajjaṃ   naṃ
phuseyyāti   .   alaṃ   devadatta   yo   icchati  āraññako  hotu  yo
icchati    gāmante    viharatu    yo    icchati    piṇḍapātiko    hotu
yo    icchati    nimantanaṃ    sādiyatu   yo   icchati   paṃsukūliko   hotu
yo   icchati   gahapaticīvaraṃ   sādiyatu  aṭṭha  māse  kho  mayā  devadatta
rukkhamūlasenāsanaṃ     anuññātaṃ     tikoṭiparisuddhaṃ     macchamaṃsaṃ     adiṭṭhaṃ
assutaṃ   aparisaṅkitanti   .   athakho   devadatto   na   bhagavā   imāni
pañca   vatthūni   anujānātīti   haṭṭho   udaggo   sapariso  uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [385]   Athakho   devadatto  sapariso  rājagahaṃ  pavisitvā  pañcahi
vatthūhi   janaṃ   saññāpesi   mayaṃ   āvuso   samaṇaṃ  gotamaṃ  upasaṅkamitvā
pañca     vatthūni     yācimhā     bhagavā    bhante    anekapariyāyena
appicchassa     .pe.    viriyārambhassa    vaṇṇavādī    imāni    bhante
pañca    vatthūni   anekapariyāyena   appicchatāya   .pe.   viriyārambhāya
saṃvattanti   sādhu  bhante  bhikkhū  yāvajīvaṃ  āraññakā  assu  yo  gāmantaṃ
osareyya   vajjaṃ   naṃ  phuseyya  .pe.  yāvajīvaṃ  macchamaṃsaṃ  na  khādeyyuṃ
yo    macchamaṃsaṃ    khādeyya    vajjaṃ   naṃ   phuseyyāti   imāni   pañca
vatthūni   samaṇo   gotamo   nānujānāti   te   ca  mayaṃ  imehi  pañcahi
Vatthūhi samādāya vattāmāti.
     [386]  Tattha  ye  te  manussā  assaddhā  appasannā dubbuddhino
te  evamāhaṃsu  ime  kho  samaṇā  sakyaputtiyā  dhūtā 1- sallekhavuttino
samaṇo  pana  gotamo  bāhulliko  bāhullāya  cetetīti  .  ye  pana te
manussā    saddhā    pasannā   paṇḍitā   buddhimanto   te   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   devadatto   2-   saṅghabhedāya
parakkamissati   cakkabhedāyāti   .   assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  devadatto
saṅghabhedāya parakkamissati cakkabhedāyāti.
     {386.1}  Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira   tvaṃ   devadatta   saṅghabhedāya  parakkamasi  cakkabhedāyāti  .  saccaṃ
bhagavāti  .  alaṃ  devadatta  mā  te rucci saṅghabhedo garuko kho devadatta
saṅghabhedo   yo  kho  devadatta  samaggaṃ  bhindati  kappaṭṭhitikaṃ  3-  kibbisaṃ
pasavati  kappaṃ  nirayamhi  paccati  yo  ca  kho  devadatta  bhinnaṃ saṅghaṃ samaggaṃ
karoti   brahmapuññaṃ   pasavati  kappaṃ  saggamhi  modati  alaṃ  devadatta  mā
te rucci saṅghabhedo garuko kho devadatta saṅghabhedoti.
     [387]   Athakho   āyasmā   ānando  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   rājagahaṃ  piṇḍāya  pāvisi  .  addasā  kho  devadatto
@Footnote: 1 Ma. Yu. dhutā. 2 Ma. Yu. bhagavato. 3 Ma. Yu. kappaṭṭhikaṃ.
Āyasmantaṃ   ānandaṃ   rājagahe   piṇḍāya  carantaṃ  disvāna  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
etadavoca   ajjataggedānāhaṃ   āvuso   ānanda   aññatreva  bhagavatā
aññatreva   bhikkhusaṅghā   uposathaṃ   karissāmi   saṅghakammaṃ  karissāmīti .
Athakho   āyasmā   ānando   rājagahe   piṇḍāya  caritvā  pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {387.1}   Ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   idhāhaṃ   bhante   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
rājagahaṃ  piṇḍāya  pāvisiṃ  addasā  kho  maṃ  bhante  devadatto  rājagahe
piṇḍāya   carantaṃ   disvāna   yenāhaṃ   tenupasaṅkami   upasaṅkamitvā   maṃ
etadavoca   ajjataggedānāhaṃ   āvuso   ānanda   aññatreva  bhagavatā
aññatreva    bhikkhusaṅghā    uposathaṃ   karissāmi   saṅghakammaṃ   karissāmīti
ajja   1-   bhante   devadatto   saṅghaṃ  bhindissatīti  .  athakho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     [388] Sukaraṃ sādhunā sādhu       sādhu pāpena dukkaraṃ.
           Pāpaṃ pāpena sukaraṃ            pāpamariyehi dukkaranti.
                   Dutiyabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 191-195. https://84000.org/tipitaka/read/roman_item.php?book=7&item=383&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=383&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=383&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=383&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=383              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]