ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [405]   Saṅghabhedo   saṅghabhedoti   bhante   vuccati   kittāvatā
nu   kho  bhante  saṅgho  bhinno  hotīti  .  idhupāli  3-  bhikkhū  adhammaṃ
dhammoti    dīpenti    dhammaṃ    adhammoti    dīpenti   avinayaṃ   vinayoti
dīpenti    vinayaṃ    avinayoti   dīpenti   abhāsitaṃ   alapitaṃ   tathāgatena
bhāsitaṃ    lapitaṃ    tathāgatenāti   dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena
abhāsitaṃ    alapitaṃ    tathāgatenāti    dīpenti    anāciṇṇaṃ   tathāgatena
āciṇṇaṃ    tathāgatenāti    dīpenti    āciṇṇaṃ   tathāgatena   anāciṇṇaṃ
tathāgatenāti    dīpenti    appaññattaṃ    4-    tathāgatena    paññattaṃ
tathāgatenāti    dīpenti    paññattaṃ    tathāgatena    appaññattaṃ    4-
tathāgatenāti    dīpenti    anāpattiṃ    āpattīti    dīpenti   āpattiṃ
anāpattīti    dīpenti    lahukaṃ   āpattiṃ   garukā   āpattīti   dīpenti
garukaṃ    āpattiṃ    lahukā    āpattīti   dīpenti   sāvasesaṃ   āpattiṃ
@Footnote: 1 Yu. evaṃ kho. 2 Ma. khosaddo natthi. 3 Yu. idhūpāli. 4 Ma. Yu. apaññattaṃ.
Anavasesā    āpattīti    dīpenti    anavasesaṃ    āpattiṃ   sāvasesā
āpattīti     dīpenti    duṭṭhullaṃ    āpattiṃ    aduṭṭhullā    āpattīti
dīpenti    aduṭṭhullaṃ    āpattiṃ   duṭṭhullā   āpattīti   dīpenti   te
imehi   aṭṭhārasahi   vatthūhi   apakassanti   1-   avapakāsanti  āveṇikaṃ
uposathaṃ    2-    karonti    āveṇikaṃ   pavāraṇaṃ   karonti   āveṇikaṃ
saṅghakammaṃ karonti ettāvatā kho upāli saṅgho bhinno hotīti.



             The Pali Tipitaka in Roman Character Volume 7 page 206-207. https://84000.org/tipitaka/read/roman_item.php?book=7&item=405&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=405&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=405&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=405&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=405              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]