ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [433]  Yo  paṭhamaṃ  jantāgharaṃ  2-  gacchati  sace chārikā ussannā
hoti    chārikā    chaḍḍetabbā    sace    jantāgharaṃ   uklāpaṃ   hoti
jantāgharaṃ    sammajjitabbaṃ    sace   paribhaṇḍaṃ   uklāpaṃ   hoti   paribhaṇḍaṃ
sammajjitabbaṃ      sace     pariveṇaṃ     uklāpaṃ     hoti     pariveṇaṃ
sammajjitabbaṃ     sace     koṭṭhako     uklāpo    hoti    koṭṭhako
@Footnote: 1 Ma. casaddo natthi. 2 Ma. jantāghare.
@* mīkār—kṛ´์ khagœ chabyaggiyā peḌna chabbaggiyā
@* mīkār—kṛ´์ khagœ janatāgharavattaṃ peḌna jantāgharavattaṃ
Sammajjitabbo   sace   jantāgharasālā   uklāpā   hoti  jantāgharasālā
sammajjitabbā
     {433.1}   cuṇṇaṃ  sannetabbaṃ  mattikā  temetabbā  udakadoṇikāya
udakaṃ   āsiñcitabbaṃ   jantāgharaṃ   pavisantena   mattikāya  mukhaṃ  makkhetvā
purato   ca  pacchato  ca  paṭicchādetvā  jantāgharaṃ  pavisitabbaṃ  na  there
bhikkhū   anupakhajja   nisīditabbaṃ   na   navā  bhikkhū  āsanena  paṭibāhitabbā
sace  ussahati  jantāghare  therānaṃ  bhikkhūnaṃ  parikammaṃ  kātabbaṃ  jantāgharā
nikkhamantena  jantāgharapīṭhaṃ  ādāya  purato  ca  pacchato  ca paṭicchādetvā
jantāgharā  nikkhamitabbaṃ  sace  ussahati  udakepi  therānaṃ  bhikkhūnaṃ  parikammaṃ
kātabbaṃ  na  therānaṃ  bhikkhūnaṃ  puratopi  1-  nahāyitabbaṃ na uparisotepi 2-
nahāyitabbaṃ    nahātena   uttarantena   otarantānaṃ   maggo   dātabbo
yo   pacchā   jantāgharā   nikkhamati   sace   jantāgharaṃ   cikkhallaṃ  hoti
dhovitabbaṃ     mattikādoṇikaṃ    dhovitvā    jantāgharapīṭhaṃ    paṭisāmetvā
aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ
     {433.2}  idaṃ  kho  bhikkhave  bhikkhūnaṃ  jantāgharavattaṃ  yathā  bhikkhūhi
jantāghare sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 240-241. https://84000.org/tipitaka/read/roman_item.php?book=7&item=433&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=433&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=433&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=433&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=433              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]