ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                       Pañcasatikakkhandhakaṃ
     [614]  Athakho  āyasmā  mahākassapo  bhikkhū āmantesi ekamidāhaṃ
āvuso    samayaṃ    pāvāya    kusināraṃ    addhānamaggapaṭipanno   mahatā
bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi   athakhvāhaṃ   āvuso
maggā    okkamma   aññatarasmiṃ   rukkhamūle   nisīdiṃ   tena   kho   pana
samayena    aññataro   ājīvako   kusinārāyaṃ   mandāravapupphaṃ   gahetvā
pāvaṃ   addhānamaggapaṭipanno   hoti   addasaṃ   kho   ahaṃ   āvuso   taṃ
ājīvakaṃ   dūrato   va   āgacchantaṃ   disvāna   taṃ   ājīvakaṃ  etadavocaṃ
apāvuso     amhākaṃ    satthāraṃ    jānāsīti    āmāvuso    jānāmi
ajja    sattāhaparinibbuto    samaṇo    gotamo    tato    me    idaṃ
mandāravapupphaṃ    gahitanti    tatrāvuso   ye   te   bhikkhū   avītarāgā
appekacce    bāhā   paggayha   kandanti   chinnapādāva   patanti   1-
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato    parinibbuto    atikhippaṃ    cakkhuṃ    loke   antarahitanti   ye
pana    te   bhikkhū   vītarāgā   te   satā   sampajānā   adhivāsenti
aniccā    saṅkhārā    taṃ    kutettha    labbhāti   athakhvāhaṃ   āvuso
te   bhikkhū   etadavocaṃ   alaṃ   āvuso  mā  socittha  mā  paridevittha
nanvetaṃ   āvuso   bhagavatā   paṭikacceva   akkhātaṃ   sabbeheva  piyehi
@Footnote: 1 Ma. chinnapātaṃ papatanti. Yu. chinnapapātaṃ papatanti.
Manāpehi    nānābhāvo    vinābhāvo    aññathābhāvo    taṃ   kutettha
āvuso   1-   labbhā   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ  taṃ  vata
mā   palujjīti   netaṃ   ṭhānaṃ   vijjatīti   tena  kho  panāvuso  samayena
subhaddo    nāma    vuḍḍhapabbajito    tassaṃ    parisāyaṃ   nisinno   hoti
athakho    āvuso    subhaddo   vuḍḍhapabbajito   te   bhikkhū   etadavoca
alaṃ   āvuso   mā   socittha   mā   paridevittha   sumuttā  mayaṃ  tena
mahāsamaṇena    upaddūtā   ca   mayaṃ   homa   idaṃ   vo   kappati   idaṃ
vo   na   kappatīti   idāni   pana   mayaṃ   yaṃ  icchissāma  taṃ  karissāma
yaṃ    na    icchissāma   na   taṃ   karissāmāti   handa   mayaṃ   āvuso
dhammañca    vinayañca    saṅgāyāma    pure    adhammo   dippati   dhammo
paṭibāhiyati     avinayo     dippati     vinayo     paṭibāhiyati     pure
adhammavādino    balavanto    honti    dhammavādino    dubbalā   honti
avinayavādino balavanto honti vinayavādino dubbalā hontīti.
     [615]   Tenahi   bhante   thero   bhikkhū  uccinātūti  .  athakho
āyasmā   mahākassapo   ekenūnapañcaarahantasatāni   uccini   .   bhikkhū
āyasmantaṃ   mahākassapaṃ   etadavocuṃ   ayaṃ   bhante  āyasmā  ānando
kiñcāpi   sekkho   samāno   abhabbo   chandā   dosā   mohā  bhayā
agatiṃ   gantuṃ   bahu   canena   bhagavato   santike   dhammo   ca   vinayo
ca    pariyatto    tenahi    bhante    thero    āyasmantaṃpi   ānandaṃ
@Footnote: 1 idaṃ ālapanaṃ atirekaṃ maññe.
Uccinātūti   .   athakho   āyasmā   mahākassapo  āyasmantaṃpi  ānandaṃ
uccini   .   athakho   therānaṃ   bhikkhūnaṃ  etadahosi  kattha  nu  kho  mayaṃ
dhammañca    vinayañca   saṅgāyeyyāmāti   .   athakho   therānaṃ   bhikkhūnaṃ
etadahosi     rājagahaṃ    kho    mahāgocaraṃ    pahūtasenāsanaṃ    yannūna
mayaṃ    rājagahe   vassaṃ   vasantā   dhammañca   vinayañca   saṅgāyeyyāma
na    aññe    bhikkhū   rājagahe   vassaṃ   upagaccheyyunti   .   athakho
āyasmā mahākassapo saṅghaṃ ñāpesi
     {615.1}   suṇātu  me  āvuso  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    imāni    pañca   bhikkhusatāni   sammanneyya   rājagahe   vassaṃ
vasantāni   1-   dhammañca   vinayañca   saṅgāyituṃ   na   aññehi   bhikkhūhi
rājagahe vassaṃ vasitabbanti. Esā ñatti.
     {615.2}   Suṇātu   me   āvuso  saṅgho  saṅgho  imāni  pañca
bhikkhusatāni     sammannati     rājagahe    vassaṃ    vasantāni    dhammañca
vinayañca   saṅgāyituṃ  na  aññehi  bhikkhūhi  rājagahe  vassaṃ  vasitabbanti .
Yassāyasmato   khamati   imesaṃ   pañcannaṃ   bhikkhusatānaṃ   sammati  rājagahe
vassaṃ   vasantānaṃ   2-  dhammañca  vinayañca  saṅgāyituṃ  na  aññehi  bhikkhūhi
rājagahe vassaṃ vasitabbanti so tuṇhassa yassa nakkhamati so bhāseyya.
     {615.3}  Sammatāni  3-  saṅghena imāni pañca bhikkhusatāni rājagahe
vassaṃ   vasantāni   dhammañca   vinayañca   saṅgāyituṃ   na   aññehi  bhikkhūhi
rājagahe   vassaṃ   vasitabbanti   .   khamati   saṅghassa   tasmā  tuṇhī .
@Footnote: 1 Yu. vasantā. 2 Yu. vasantā. 3 Yu. sammatā.
Evametaṃ dhārayāmīti.
     [616]   Athakho  therā  bhikkhū  rājagahaṃ  agamaṃsu  dhammañca  vinayañca
saṅgāyituṃ   .   athakho   therānaṃ   bhikkhūnaṃ   etadahosi   bhagavatā   kho
āvuso     khaṇḍaphullapaṭisaṅkharaṇaṃ     vaṇṇitaṃ     handa    mayaṃ    āvuso
paṭhamaṃ    māsaṃ    khaṇḍaphullaṃ   paṭisaṅkharoma   majjhimaṃ   māsaṃ   sannipatitvā
dhammañca   vinayañca   saṅgāyissāmāti   .   athakho   therā  bhikkhū  paṭhamaṃ
māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu.
     [617]   Athakho   āyasmā   ānando   sve   sannipāto   na
kho   me   taṃ   paṭirūpaṃ  yohaṃ  sekkho  samāno  sannipātaṃ  gaccheyyanti
bahudeva   rattiṃ   kāyagatāya   satiyā  vītināmetvā  rattiyā  paccūsasamayaṃ
nipajjissāmīti   kāyaṃ  āvaṭṭesi  1-  .  appattañca  sīsaṃ  bimbohanaṃ .
Bhūmito   ca   pādā  muttā  .  etasmiṃ  antare  anupādāya  āsavehi
cittaṃ    vimucci   .   athakho   āyasmā   ānando   arahā   samāno
sannipātaṃ agamāsi.
     [618]   Athakho   āyasmā   mahākassapo  saṅghaṃ  ñāpesi  suṇātu
me   āvuso   saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ  upāliṃ  vinayaṃ
puccheyyanti    .   āyasmā   upāli   saṅghaṃ   ñāpesi   suṇātu   me
bhante     saṅgho    yadi    saṅghassa    pattakallaṃ    ahaṃ    āyasmatā
mahākassapena   vinayaṃ   puṭṭho   vissajjeyyanti   .   athakho   āyasmā
mahākassapo     āyasmantaṃ    upāliṃ    etadavoca    paṭhamaṃ    āvuso
@Footnote: 1 Yu. āvajjesi.
Upāli   pārājikaṃ   kattha   paññattanti   .  vesāliyā  bhanteti  .  kaṃ
ārabbhāti   .  sudinnaṃ  kalandaputtaṃ  ārabbhāti  .  kismiṃ  vatthusminti .
Methunadhammeti    .    athakho    āyasmā    mahākassapo    āyasmantaṃ
upāliṃ    paṭhamassa    pārājikassa    vatthumpi   pucchi   nidānampi   pucchi
puggalampi     pucchi     paññattimpi    pucchi    anuppaññattimpi    pucchi
āpattimpi    pucchi    anāpattimpi    pucchi    dutiyampanāvuso    upāli
pārājikaṃ  kattha  paññattanti  .  rājagahe  bhanteti  .  kaṃ  ārabbhāti.
Dhaniyaṃ kumbhakāraputtaṃ ārabbhāti. Kismiṃ vatthusminti. Adinnādāneti.
     {618.1}   Athakho   āyasmā   mahākassapo   āyasmantaṃ  upāliṃ
dutiyassa    pārājikassa   vatthumpi   pucchi   nidānampi   pucchi   puggalampi
pucchi     paññattimpi    pucchi    anuppaññattimpi    pucchi    āpattimpi
pucchi     anāpattimpi    pucchi    tatiyampanāvuso    upāli    pārājikaṃ
kattha   paññattanti   .   vesāliyā   bhanteti   .   kaṃ  ārabbhāti .
Sambahule  bhikkhū  ārabbhāti  .  kismiṃ  vatthusminti  .  manussaviggaheti .
Athakho   āyasmā  mahākassapo  āyasmantaṃ  upāliṃ  tatiyassa  pārājikassa
vatthumpi    pucchi    nidānampi    pucchi   puggalampi   pucchi   paññattimpi
pucchi     anuppaññattimpi    pucchi    āpattimpi    pucchi    anāpattimpi
pucchi    catutthampanāvuso    upāli   pārājikaṃ   kattha   paññattanti  .
Vesāliyā   bhanteti   .   kaṃ   ārabbhāti   .   vaggumudātīriye  bhikkhū
ārabbhāti   .   kismiṃ   vatthusminti   .  uttarimanussadhammeti  .  athakho
Āyasmā    mahākassapo   āyasmantaṃ   upāliṃ   catutthassa   pārājikassa
vatthumpi    pucchi    nidānampi    pucchi   puggalampi   pucchi   paññattimpi
pucchi     anuppaññattimpi    pucchi    āpattimpi    pucchi    anāpattimpi
pucchi   eteneva  upāyena  ubhatovinaye  1-  pucchi  .  puṭṭho  puṭṭho
āyasmā upāli vissajjesi.
     [619]   Athakho   āyasmā   mahākassapo  saṅghaṃ  ñāpesi  suṇātu
me    āvuso    saṅgho    yadi   saṅghassa   pattakallaṃ   ahaṃ   ānandaṃ
dhammaṃ   puccheyyanti   .   āyasmā   ānando   saṅghaṃ  ñāpesi  suṇātu
me    bhante    saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ   āyasmatā
mahākassapena dhammaṃ puṭṭho vissajjeyyanti.
     {619.1}   Athakho   āyasmā   mahākassapo  āyasmantaṃ  ānandaṃ
etadavoca    brahmajālaṃ    āvuso    ānanda   kattha   bhāsitanti  .
Antarā   ca   bhante   rājagahaṃ  antarā  ca  nāḷandaṃ  rājāgāre  2-
ambalaṭṭhikāyāti   3-   .   kaṃ   ārabbhāti   .  suppiyañca  paribbājakaṃ
brahmadattañca     māṇavanti    .    athakho    āyasmā    mahākassapo
āyasmantaṃ    ānandaṃ    brahmajālassa    nidānampi    pucchi   puggalampi
pucchi    sāmaññaphalaṃ    panāvuso    ānanda    kattha    bhāsitanti   .
Rājagahe   bhante   jīvakambavaneti   .  kena  saddhinti  .  ajātasattunā
vedehiputtena     saddhinti    .    athakho    āyasmā    mahākassapo
āyasmantaṃ       ānandaṃ      sāmaññaphalassa      nidānampi      pucchi
@Footnote: 1 Ma. ubhatovibhaṅge. 2 Ma. Yu. rājagārake. 3 Yu. ambalaṭṭhikāyanti.
Puggalampi   pucchi   eteneva   upāyena   pañca   nikāye   pucchi  .
Puṭṭho puṭṭho āyasmā ānando vissajjesi.
     [620]   Athakho   āyasmā   ānando  there  bhikkhū  etadavoca
bhagavā   maṃ   bhante   parinibbānakāle  evamāha  ākaṅkhamāno  ānanda
saṅgho   mamaccayena   khuddānukhuddakāni   sikkhāpadāni   samūhaneyyāti  .
Pucchi   pana   tvaṃ   āvuso   ānanda   bhagavantaṃ   katamāni  pana  bhante
khuddānukhuddakāni    sikkhāpadānīti    .   na   khvāhaṃ   bhante   bhagavantaṃ
pucchiṃ    katamāni    pana   bhante   khuddānukhuddakāni   sikkhāpadānīti  .
Ekacce  therā  evamāhaṃsu  cattāri  pārājikāni  ṭhapetvā  avasesāni
khuddānukhuddakāni sikkhāpadānīti.
     {620.1}   Ekacce   therā   evamāhaṃsu  cattāri  pārājikāni
ṭhapetvā   terasa   saṅghādisese  ṭhapetvā  avasesāni  khuddānukhuddakāni
sikkhāpadānīti   .   ekacce   therā  evamāhaṃsu  cattāri  pārājikāni
ṭhapetvā   terasa   saṅghādisese   ṭhapetvā   dve  aniyate  ṭhapetvā
avasesāni    khuddānukhuddakāni    sikkhāpadānīti   .   ekacce   therā
evamāhaṃsu    cattāri   pārājikāni   ṭhapetvā   terasa   saṅghādisese
ṭhapetvā    dve   aniyate   ṭhapetvā   tiṃsa   nissaggiye   pācittiye
ṭhapetvā      avasesāni     khuddānukhuddakāni     sikkhāpadānīti    .
Ekacce   therā   evamāhaṃsu   cattāri  pārājikāni  ṭhapetvā  terasa
saṅghādisese   ṭhapetvā   dve   aniyate   ṭhapetvā   tiṃsa  nissaggiye
pācittiye    ṭhapetvā   dvenavuti   pācittiye   ṭhapetvā   avasesāni
Khuddānukhuddakāni    sikkhāpadānīti    .   ekacce   therā   evamāhaṃsu
cattāri   pārājikāni   ṭhapetvā  terasa  saṅghādisese  ṭhapetvā  dve
aniyate   ṭhapetvā   tiṃsa   nissaggiye   pācittiye  ṭhapetvā  dvenavuti
pācittiye  ṭhapetvā  cattāro  1-  pāṭidesanīye  ṭhapetvā  avasesāni
khuddānukhuddakāni sikkhāpadānīti.
     [621] Athakho āyasmā mahākassapo saṅghaṃ ñāpesi
     {621.1}   suṇātu  me  āvuso  saṅgho  santamhākaṃ  sikkhāpadāni
gihigatāni   gihinopi   jānanti   2-   idaṃ   vo  samaṇānaṃ  sakyaputtiyānaṃ
kappati  idaṃ  vo  na  kappatīti  .  sace  mayaṃ khuddānukhuddakāni sikkhāpadāni
samūhanissāma  bhavissanti  vattāro  dhūmakālikaṃ  samaṇena  gotamena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   yāvimesaṃ   satthā   aṭṭhāsi  tāvime  sikkhāpadesu
sikkhiṃsu    yato   imesaṃ   satthā   parinibbuto   nadānīme   sikkhāpadesu
sikkhantīti    .    yadi   saṅghassa   pattakallaṃ   saṅgho   appaññattaṃ   na
paññāpeyya      paññattaṃ      na     samucchindeyya     yathāpaññattesu
sikkhāpadesu samādāya vatteyya. Esā ñatti.
     {621.2}   Suṇātu  me  āvuso  saṅgho  santamhākaṃ  sikkhāpadāni
gihigatāni   gihinopi   jānanti   idaṃ  vo  samaṇānaṃ  sakyaputtiyānaṃ  kappati
idaṃ  vo  na  kappatīti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma
bhavissanti   vattāro   dhūmakālikaṃ  samaṇena  gotamena  sāvakānaṃ  sikkhāpadaṃ
@Footnote: 1 Yu. cattāri. 2 Yu. gihīpi no jānanti.
Paññattaṃ     yāvimesaṃ     satthā    aṭṭhāsi    tāvime    sikkhāpadesu
sikkhiṃsu    yato   imesaṃ   satthā   parinibbuto   nadānīme   sikkhāpadesu
sikkhantīti    .    saṅgho   appaññattaṃ   na   paññāpeti   paññattaṃ   na
samucchindati    yathāpaññattesu    sikkhāpadesu    samādāya    vattati  .
Yassāyasmato     khamati     appaññattassa    appaññāpanā    paññattassa
asamucchedo     yathāpaññattesu     sikkhāpadesu    samādāya    vattanā
so tuṇhassa yassa nakkhamati so bhāseyya.
     {621.3}    Saṅgho    appaññattaṃ    na    paññāpeti   paññattaṃ
na   samucchindati   yathāpaññattesu   sikkhāpadesu   samādāya   vattati .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [622]   Athakho   therā   bhikkhū  āyasmantaṃ  ānandaṃ  etadavocuṃ
idante   āvuso   ānanda   dukkaṭaṃ   yaṃ   tvaṃ   bhagavantaṃ   na   pucchi
katamāni    pana    bhante    khuddānukhuddakāni    sikkhāpadānīti   desehi
taṃ   dukkaṭanti   .   ahaṃ   kho   bhante   asatiyā   bhagavantaṃ  na  pucchiṃ
katamāni   bhante   khuddānukhuddakāni   sikkhāpadānīti   nāhaṃ   taṃ   dukkaṭaṃ
passāmi    apicāyasmantānaṃ    saddhāya    desemi   taṃ   dukkaṭanti  .
Idampi   te   āvuso   ānanda  dukkaṭaṃ  yaṃ  tvaṃ  bhagavato  vassikasāṭikaṃ
akkamitvā   sibbesi   desehi   taṃ   dukkaṭanti   .   ahaṃ  kho  bhante
na   agāravena   bhagavato   vassikasāṭikaṃ   akkamitvā   sibbesiṃ  nāhantaṃ
dukkaṭaṃ   passāmi   apicāyasmantānaṃ   saddhāya  desemi  taṃ  dukkaṭanti .
Idampi    te    āvuso    ānanda   dukkaṭaṃ   yaṃ   tvaṃ   mātugāmehi
bhagavato   sarīraṃ   paṭhamaṃ   vandāpesi   tāsaṃ   rodantīnaṃ   bhagavato  sarīraṃ
assukena   makkhitaṃ    desehi   taṃ   dukkaṭanti   .   ahaṃ   kho  bhante
māyimā   1-   vikāle   ahesunti   mātugāmehi  bhagavato  sarīraṃ  paṭhamaṃ
vandāpesiṃ    nāhantaṃ    dukkaṭaṃ    passāmi   apicāyasmantānaṃ   saddhāya
desemi   taṃ   dukkaṭanti   .   idampi   te   āvuso  ānanda  dukkaṭaṃ
yaṃ   tvaṃ  bhagavatā  oḷārike  nimitte  kariyamāne  oḷārike  obhāse
kariyamāne    na    bhagavantaṃ    yāci   tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya sukhāya devamanussānanti desehi taṃ dukkaṭanti.
     {622.1}  Ahaṃ  kho  bhante  mārena  pariyuṭṭhitacitto  na  bhagavantaṃ
yāciṃ    tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ   bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti     nāhantaṃ     dukkaṭaṃ     passāmi    apicāyasmantānaṃ
saddhāya  desemi  taṃ  dukkaṭanti  .  idampi  te  āvuso  ānanda dukkaṭaṃ
yaṃ   tvaṃ    mātugāmassa  tathāgatappavedite  dhammavinaye  pabbajjaṃ  ussukkaṃ
akāsi  desehi  taṃ  dukkaṭanti  .  ahaṃ  kho bhante ayaṃ mahāpajāpatī gotamī
bhagavato   mātucchā   āpādikā   posikā   khīrassa   dāyikā   bhagavantaṃ
janettiyā   kālakatāya   thaññaṃ  pāyesīti  mātugāmassa  tathāgatappavedite
dhammavinaye    pabbajjaṃ    ussukkaṃ   akāsiṃ   nāhantaṃ   dukkaṭaṃ   passāmi
@Footnote: 1 Ma. māyimāsaṃ.
Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.
     [623]  Tena  kho  pana  samayena  āyasmā  purāṇo dakkhiṇāgirismiṃ
cārikaṃ   carati   mahatā   bhikkhusaṅghena  saddhiṃ  pañcamattehi  bhikkhusatehi .
Athakho   āyasmā   purāṇo   therehi   bhikkhūhi   dhamme  ca  vinaye  ca
saṅgīte    dakkhiṇāgirismiṃ    yathābhirantaṃ    viharitvā    yena    rājagahaṃ
veḷuvanaṃ     kalandakanivāpo     yena    therā    bhikkhū    tenupasaṅkami
upasaṅkamitvā    therehi    bhikkhūhi    saddhiṃ   paṭisammoditvā   ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  purāṇaṃ  therā  bhikkhū
etadavocuṃ   therehi   āvuso   purāṇa  dhammo  ca  vinayo  ca  saṅgīto
upehi  taṃ  saṅgītanti  .  susaṅgītāvuso  therehi  bhikkhūhi  1-  dhammo  ca
vinayo   ca   apica   yatheva   mayā   bhagavato   sammukhā   sutaṃ  sammukhā
paṭiggahitaṃ tathevāhaṃ dhāressāmīti.
     [624]   Athakho   āyasmā   ānando  there  bhikkhū  etadavoca
bhagavā   maṃ   bhante   parinibbānakāle   evamāha   tenahānanda  saṅgho
mamaccayena    channassa   bhikkhuno   brahmadaṇḍaṃ   āṇāpetūti   .   pucchi
pana    tvaṃ    āvuso    ānanda    bhagavantaṃ    katamo   pana   bhante
brahmadaṇḍoti   .   pucchiṃ   kho   ahaṃ   bhante   bhagavantaṃ   katamo  pana
bhante   brahmadaṇḍoti   .   channo   ānanda   bhikkhu  yaṃ  iccheyya  taṃ
vadeyya   bhikkhūhi   channo   bhikkhu   neva   vattabbo   na   ovaditabbo
na   anusāsitabboti   2-   .   tenahāvuso  ānanda  tvaṃyeva  channassa
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. nānusāsitabboti.
Bhikkhuno    brahmadaṇḍaṃ    āṇāpehīti    .   kathāhaṃ   bhante   channassa
bhikkhuno   brahmadaṇḍaṃ   āṇāpemi   caṇḍo   so   bhikkhu   pharusoti  .
Tenahāvuso   ānanda   bahukehi   bhikkhūhi   saddhiṃ   gacchāhīti   .  evaṃ
bhanteti   kho   āyasmā  ānando  therānaṃ  bhikkhūnaṃ  paṭissutvā  mahatā
bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi    nāvāya   gantvā
kosambiṃ   ujjavanikāya   nāvāya   paccorohitvā  1-  rañño  udenassa
uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [625] Tena kho pana samayena rājā udeno uyyāne parivārehi 2-
saddhiṃ   orodhena   paṭivasati   3-   .  assosi  kho  rañño  udenassa
orodho    amhākaṃ   kira   ācariyo   ayyo   ānando   uyyānassa
avidūre   aññatarasmiṃ   rukkhamūle  nisinnoti  .  athakho  rañño  udenassa
orodho   rājānaṃ   udenaṃ   etadavoca  amhākaṃ  kira  deva  ācariyo
ayyo   ānando   uyyānassa   avidūre  aññatarasmiṃ  rukkhamūle  nisinno
icchāma   mayaṃ   deva   ayyaṃ  ānandaṃ  passitunti  .  tenahi  4-  samaṇaṃ
ānandaṃ   passathāti  .  athakho  rañño  udenassa  orodho  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rañño
udenassa   orodhaṃ   āyasmā   ānando   dhammiyā  kathāya  sandassesi
@Footnote: 1 Ma. nāvāya ujjavanikāya kosambiṃ ujjavi nāvāya paccorohitvā. Yu. nāvāya
@ujjavanikāya kosambiyā paccorohitvā. 2 Ma. Yu. paricāresi. 3 Ma. Yu. ayaṃ
@pāṭho natthi. 4 Ma. Yu. tenahi tumhe.
Samādapesi   samuttejesi   sampahaṃsesi   .   athakho   rañño   udenassa
orodho    āyasmatā    ānandena    dhammiyā    kathāya   sandassito
samādapito    samuttejito   sampahaṃsito   āyasmato   ānandassa   pañca
uttarāsaṅgasatāni   pādāsi   .   athakho   rañño   udenassa  orodho
āyasmato   ānandassa   bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā
āyasmantaṃ   ānandaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   rājā
udeno tenupasaṅkami.
     [626]  Addasā  kho  rājā  udeno orodhaṃ dūrato va āgacchantaṃ
disvāna   orodhaṃ   etadavoca   api   nu   kho  tumhe  samaṇaṃ  ānandaṃ
passathāti   .   apassimhā   kho   mayaṃ   deva   ayyaṃ   ānandanti .
Apinu   1-   tumhe   samaṇassa  ānandassa  kiñci  adatthāti  .  adamhā
kho   mayaṃ   deva   ayyassa   ānandassa   pañca  uttarāsaṅgasatānīti .
Rājā   udeno   ujjhāyati   khīyati   vipāceti   kathaṃ  hi  nāma  samaṇo
ānando    tāvabahuṃ   cīvaraṃ   paṭiggahessati   dussavaṇijjaṃ   vā   samaṇo
ānando  karissati  paggāhikasālaṃ  2-  vā  pasāressatīti. Athakho rājā
udeno     yenāyasmā     ānando     tenupasaṅkami    upasaṅkamitvā
āyasmatā     ānandena     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho    rājā    udeno   āyasmantaṃ   ānandaṃ   etadavoca   āgamā
@Footnote: 1 Yu. api pana. 2 paṭāhikasālaṃ vātipi pāṭho vijjati.
Nu  1-  bho  ānanda  amhākaṃ orodhoti. Āgamā kho te 2- mahārāja
orodhoti   .   apica  3-  pana  bhoto  ānandassa  kiñci  adāsīti .
Adāsi   kho   me   mahārāja   pañca   uttarāsaṅgasatānīti  .  kiṃ  pana
bhavaṃ   ānando   tāvabahuṃ   cīvaraṃ   karissatīti   .   ye  te  mahārāja
bhikkhū   dubbalacīvarā   tehi   saddhiṃ   saṃvibhajissāmīti   .  yāni  kho  pana
bho   ānanda   porāṇakāni   dubbalacīvarāni   tāni  kathaṃ  karissathāti .
Tāni   mahārāja  uttarattharaṇaṃ  karissāmāti  .  yāni  pana  bho  ānanda
porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti.
     {626.1}  Tāni  mahārāja  bhisicchaviyo  karissāmāti  .  yā  pana
bho  ānanda  porāṇakā  bhisicchaviyo  tā  kathaṃ karissathāti. Tā mahārāja
bhummattharaṇaṃ   karissāmāti   .   yāni   pana   bho  ānanda  porāṇakāni
bhummattharaṇāni    tāni    kathaṃ    karissathāti    .    tāni    mahārāja
pādapuñchaniyo   karissāmāti   .   yā   pana   bho  ānanda  porāṇakā
pādapuñchaniyo   tā   kathaṃ   karissathāti   .   tā   mahārāja  rajoharaṇaṃ
karissāmāti   .   yāni   pana   bho  ānanda  porāṇakāni  rajoharaṇāni
tāni   kathaṃ   karissathāti   .   tāni  mahārāja  koṭṭetvā  cikkhallena
madditvā    paribhaṇḍaṃ    limpissāmāti    .   athakho   rājā   udeno
sabbe   vime   samaṇā   sakyaputtiyā  yoniso  upanenti  na  kulavaṃ  4-
@Footnote: 1 Ma. āgamā nu khvidha. Yu. āgamā nu khodha. 2 Ma. āgamāsi kho te idha.
@Yu. tedha. 3 Ma. Yu. casaddo natthi. 4 Yu. na kulāvaṃ.
Gamentīti    āyasmato    ānandassa    aññānipi    pañca   dussasatāni
pādāsi  .  ayañcarahi  āyasmato  ānandassa  paṭhamaṃ  cīvaraparikkhāro  1-
uppajji cīvarasahassaṃ.
     [627]    Athakho    āyasmā   ānando   yena   ghositārāmo
tenupasaṅkami     upasaṅkamitvā     paññatte     āsane    nisīdi   .
Athakho    āyasmā    channo    yenāyasmā    ānando   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   ānandaṃ   abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinnaṃ    kho    āyasmantaṃ   channaṃ   āyasmā   ānando
etadavoca  saṅghena  te  āvuso  channa  brahmadaṇḍo  āṇattoti  2-.
Katamo   pana   bhante   ānanda   brahmadaṇḍoti   3-  .  tvaṃ  āvuso
channa   bhikkhu   4-   yaṃ  iccheyyāsi  taṃ  vadeyyāsi  bhikkhūhi  tvaṃ  neva
vattabbo    na   ovaditabbo   nānusāsitabboti   .   nanvāhaṃ   bhante
ānanda   hato   ettāvatā   yatohaṃ   bhikkhūhi   neva   vattabbo   na
ovaditabbo nānusāsitabboti tattheva mucchito papati 5-.
     {627.1}   Athakho   āyasmā  channo  brahmadaṇḍena  aṭṭiyamāno
harāyamāno    jigucchamāno    eko   vūpakaṭṭho   appamatto   ātāpī
pahitatto    viharanto    nacirasseva   yassatthāya   kulaputtā   sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja vihāsi khīṇā jāti
@Footnote: 1 Ma. Yu. cīvarabhikkhā. 2 Ma. Yu. āṇāpitoti. 3 Ma. itisaddo natthi.
@4 Ma. Yu. bhikkhū. 5 Ma. papato.
Vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  abbhaññāsi .
Aññataro   ca   panāyasmā  channo  arahataṃ  ahosi  .  athakho  āyasmā
channo    arahattaṃ    patto    yenāyasmā    ānando    tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  etadavoca  paṭippassambhehīdāni  1-
me   bhante  ānanda  brahmadaṇḍanti  .  yadaggena  tayā  āvuso  channa
arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddhoti.
     [628]  Imāya  kho  pana  vinayasaṅgītiyā  pañca  bhikkhusatāni anūnāni
anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti pañcasatikāti 2- vuccatīti.
              Pañcasatikakkhandhakaṃ niṭṭhitaṃ ekādasamaṃ.
               Imamhi khandhake vatthū 3- tevīsati.
                            ----------



             The Pali Tipitaka in Roman Character Volume 7 page 379-394. https://84000.org/tipitaka/read/roman_item.php?book=7&item=614&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=614&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=614&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=614&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=614              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]