ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [878]   Vivādādhikaraṇapaccayā   kati   āpattiyo   āpajjati  .
Vivādādhikaraṇapaccayā     dve     āpattiyo    āpajjati    upasampannaṃ
omasati   āpatti   pācittiyassa   .   anupasampannaṃ   omasati   āpatti
dukkaṭassa  .  vivādādhikaraṇapaccayā  imā  dve  āpattiyo  āpajjati .
Tā   āpattiyo   catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .pe.
Sattannaṃ    samathānaṃ   katīhi   samathehi   sammanti   .   tā   āpattiyo

--------------------------------------------------------------------------------------------- page256.

Catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [879] Anuvādādhikaraṇapaccayā kati āpattiyo āpajjati . Anuvādādhikaraṇapaccayā tisso āpattiyo āpajjati bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āpatti saṅghādisesassa . amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa . amūlikāya ācāravipattiyā anuddhaṃseti āpatti dukkaṭassa . anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati . tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā siyā saṅghādisesāpattikkhandhena siyā pācittiyāpattikkhandhena siyā

--------------------------------------------------------------------------------------------- page257.

Dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [880] Āpattādhikaraṇapaccayā kati āpattiyo āpajjati . Āpattādhikaraṇapaccayā catasso āpattiyo āpajjati bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āpatti pārājikassa . vematikā paṭicchādeti āpatti thullaccayassa . bhikkhu saṅghādisesaṃ paṭicchādeti āpatti pācittiyassa . ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa . āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati. {880.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena

--------------------------------------------------------------------------------------------- page258.

Samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti . Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [881] Kiccādhikaraṇapaccayā kati āpattiyo āpajjati . Kiccādhikaraṇapaccayā pañca āpattiyo āpajjati ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti pārājikassa . bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti saṅghādisesassa . pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati āpatti pācittiyassa . Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati. {881.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca vācato ca cittato ca

--------------------------------------------------------------------------------------------- page259.

Samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [882] Ṭhapetvā satta āpattiyo satta āpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti . ṭhapetvā satta āpattiyo satta āpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ na katamaṃ vipattiṃ bhajanti . Sattannaṃ āpattikkhandhānaṃ na 1- katamena āpattikkhandhena saṅgahitā. Channaṃ āpattisamuṭṭhānānaṃ na 1- katamena samuṭṭhānena samuṭṭhahanti . Catunnaṃ adhikaraṇānaṃ na 1- katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ na katamena samathena sammanti . taṃ kissa hetu . ṭhapetvā satta āpattiyo satta āpattikkhandhe natthaññā āpattiyoti. Adhikaraṇapaccayavāraṃ niṭṭhitaṃ pañcamaṃ. Anantarapeyyālaṃ 2- niṭṭhitaṃ. Tassuddānaṃ [883] Katipucchā samuṭṭhānā katāpatti tatheva ca samuṭṭhānā vipatti ca tathādhikaraṇena cāti. @Footnote: 1 Yu. tayo nasaddā natthi . 2 Yu. antarapeyyālaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 255-259. https://84000.org/tipitaka/read/roman_item.php?book=8&item=878&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=878&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=878&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=878&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=878              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]