ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [102]  Sakkā  pana  bhante  aññaṃpi  diṭṭhe  va  dhamme  sandiṭṭhikaṃ
sāmaññaphalaṃ      paññapetuṃ     imehi     sandiṭṭhikehi     sāmaññaphalehi
abhikkantatarañca   paṇītatarañcāti   .   sakkā  mahārāja  tenahi  mahārāja
suṇāhi   1-   sādhukaṃ   manasikarohi  bhāsissāmīti  .  evaṃ  bhanteti  kho
rājā 2- māgadho ajātasattu vedehiputto bhagavato paccassosi.
     {102.1}  Bhagavā etadavoca idha mahārāja tathāgato loke uppajjati
arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū  anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavāti  3-  so  imaṃ
lokaṃ   sadevakaṃ   samārakaṃ   sabrahmakaṃ  sassamaṇabrāhmaṇiṃ  pajaṃ  sadevamanussaṃ
sayaṃ  abhiññā  sacchikatvā  pavedeti  .  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ pakāseti.
     {102.2}  Taṃ  dhammaṃ  suṇāti  gahapati vā gahapatiputto vā aññatarasmiṃ
vā kule pacchā 4- jāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena  saddhāpaṭilābhena  samannāgato  iti  paṭisañcikkhati sambādho gharāvāso
rajāpatho   5-  abbhokāso  pabbajjā  nayidaṃ  sukaraṃ  agāraṃ  ajjhāvasatā
ekantaparipuṇṇaṃ   ekantaparisuddhaṃ   saṃkhalikhitaṃ   brahmacariyaṃ   carituṃ  yannūnāhaṃ
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
@Footnote: 1 Sī. suṇohīti vā pāṭho. 2 Sī. mahārājā. 3 Sī. bhagavā.
@4 Sī. paccā. 5 Sī. rajopatho.
Anagāriyaṃ pabbajeyyanti.
     {102.3}   So  aparena  samayena  appaṃ  vā  bhogakkhandhaṃ  pahāya
mahantaṃ   vā  bhogakkhandhaṃ  pahāya  appaṃ  vā  ñātiparivaṭṭaṃ  pahāya  mahantaṃ
vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
acchādetvā   agārasmā   anagāriyaṃ  pabbajati  .  so  evaṃ  pabbajito
samāno   pātimokkhasaṃvarasaṃvuto   viharati  ācāragocarasampanno  aṇumattesu
vajjesu  bhayadassāvī  samādāya  sikkhati  sikkhāpadesu kāyakammavacīkammena 1-
samannāgato  kusalena  parisuddhājīvo  sīlasampanno  indriyesu  guttadvāro
satisampajaññena samannāgato santuṭṭho.



             The Pali Tipitaka in Roman Character Volume 9 page 82-83. https://84000.org/tipitaka/read/roman_item.php?book=9&item=102&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=102&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=102&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=102&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=102              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]