ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [19]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .   aṅgaṃ   nimittaṃ   uppādaṃ  supinaṃ
lakkhaṇaṃ     mūsikacchinnaṃ     aggihomaṃ    dabbihomaṃ    thusahomaṃ    kaṇahomaṃ
taṇḍulahomaṃ    sappihomaṃ    telahomaṃ   mukhahomaṃ   lohitahomaṃ   aṅgavijjā
Vatthuvijjā    khettavijjā   sivavijjā   bhūtavijjā   bhūrivijjā   ahivijjā
visavijjā   vicchikavijjā   mūsikavijjā  sakuṇavijjā  vāyasavijjā  pakkajjhānaṃ
saraparittānaṃ   migacakkaṃ   iti   vā  .  iti  evarūpāya  tiracchānavijjāya
micchājīvā   paṭivirato   samaṇo   gotamoti   .   iti  vā  hi  bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [20]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .  maṇilakkhaṇaṃ  daṇḍalakkhaṇaṃ  vatthalakkhaṇaṃ
satthalakkhaṇaṃ   1-   asilakkhaṇaṃ   usulakkhaṇaṃ   dhanulakkhaṇaṃ   āvudhalakkhaṇaṃ   2-
itthīlakkhaṇaṃ     purisalakkhaṇaṃ     kumāralakkhaṇaṃ    kumārīlakkhaṇaṃ    dāsalakkhaṇaṃ
dāsīlakkhaṇaṃ     hatthilakkhaṇaṃ     assalakkhaṇaṃ     mahisalakkhaṇaṃ     usabhalakkhaṇaṃ
golakkhaṇaṃ     ajalakkhaṇaṃ     meṇḍalakkhaṇaṃ     kukkuṭalakkhaṇaṃ    vaṭṭakalakkhaṇaṃ
godhālakkhaṇaṃ    kaṇṇikālakkhaṇaṃ   kacchapalakkhaṇaṃ   migalakkhaṇaṃ   iti   vā  .
Iti    evarūpāya    tiracchānavijjāya    micchājīvā   paṭivirato   samaṇo
gotamoti   .   iti   vā   hi   bhikkhave   puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [21]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .   raññaṃ   niyyānaṃ   bhavissati  .
@Footnote: 1 Sī. Yu. satthalakkhaṇanti idaṃ na dissati. 2 Sī. āyudhalakkhaṇaṃ.
Raññaṃ   aniyyānaṃ   bhavissati  .  abbhantarānaṃ  raññaṃ  upayānaṃ  bhavissati .
Bāhirānaṃ   raññaṃ   apayānaṃ   bhavissati   .   bāhirānaṃ   raññaṃ   upayānaṃ
bhavissati   .   abbhantarānaṃ   raññaṃ   apayānaṃ   bhavissati  .  abbhantarānaṃ
raññaṃ   jayo   bhavissati   .   bāhirānaṃ   raññaṃ   parājayo  bhavissati .
Bāhirānaṃ   raññaṃ   jayo   bhavissati   .   abbhantarānaṃ   raññaṃ  parājayo
bhavissati   .   iti   imassa   jayo  bhavissati  imassa  parājayo  bhavissati
iti   vā   .   iti  evarūpāya  tiracchānavijjāya  micchājīvā  paṭivirato
samaṇo  gotamoti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [22]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ  kappenti  .  seyyathīdaṃ  .  candaggāho  bhavissati  .  suriyaggāho
bhavissati    .   nakkhattaggāho   bhavissati   .   candimasuriyānaṃ   pathagamanaṃ
bhavissati    .    candimasuriyānaṃ   uppathagamanaṃ   bhavissati   .   nakkhattānaṃ
pathagamanaṃ   bhavissati   .  nakkhattānaṃ  uppathagamanaṃ  bhavissati  .  ukkāpāto
bhavissati   .  disāḍāho  bhavissati  .  bhūmicālo  bhavissati  .  devadundubhi
bhavissati    .    candimasuriyanakkhattānaṃ    uggamanaṃ    oggamanaṃ   saṃkilesaṃ
vodānaṃ  bhavissati  .  evaṃvipāko  candaggāho  bhavissati  .  evaṃvipāko
suriyaggāho   bhavissati   .   evaṃvipāko   nakkhattaggāho   bhavissati .
Evaṃvipākaṃ  candimasuriyānaṃ  pathagamanaṃ  bhavissati  .  evaṃvipākaṃ  candimasuriyānaṃ
Uppathagamanaṃ     bhavissati     .     evaṃvipākaṃ    nakkhattānaṃ    pathagamanaṃ
bhavissati  .  evaṃvipākaṃ  nakkhattānaṃ  uppathagamanaṃ  bhavissati  .  evaṃvipāko
ukkāpāto    bhavissati    .   evaṃvipāko   disāḍāho   bhavissati  .
Evaṃvipāko  bhūmicālo  bhavissati  .  evaṃvipāko 1- devadundubhi bhavissati.
Evaṃvipākaṃ   candimasuriyanakkhattānaṃ   uggamanaṃ   oggamanaṃ  saṃkilesaṃ  vodānaṃ
bhavissati   iti   vā   .   iti  evarūpāya  tiracchānavijjāya  micchājīvā
paṭivirato   samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [23]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni  bhuñjitvā  te  evarūpāya  tiracchānavijjāya  micchājīvena  jīvikaṃ
kappenti  .  seyyathīdaṃ  .  suvuṭṭhikā  bhavissati  .  dubbuṭṭhikā bhavissati.
Subhikkhaṃ    bhavissati   .   dubbhikkhaṃ   bhavissati   .   khemaṃ   bhavissati  .
Bhayaṃ   bhavissati   .   rogo  bhavissati  .  ārogyaṃ  bhavissati  .  muddā
gaṇanā   saṃkhānaṃ   kāveyyaṃ   lokāyataṃ   iti   vā  .  iti  evarūpāya
tiracchānavijjāya   micchājīvā   paṭivirato   samaṇo   gotamoti   .   iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [24]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ  .  āvāhanaṃ  vivāhanaṃ  saṃvadanaṃ  vivadanaṃ
@Footnote: 1 evaṃvipākāti pāṭhena bhavitabbaṃ.
Saṅkiraṇaṃ   vikiraṇaṃ   subhagakaraṇaṃ   dubbhagakaraṇaṃ   viruddhagabbhakaraṇaṃ  jivhānibandhanaṃ
hanusaṃhananaṃ    hatthābhijappanaṃ   kaṇṇajappanaṃ   ādāsapañhaṃ   -*   kumārīpaṇhaṃ
devapaṇhaṃ     ādiccupaṭṭhānaṃ    mahatupaṭṭhānaṃ    abbhujjalanaṃ    sirīvhāyanaṃ
iti  vā  .  iti  evarūpāya  tiracchānavijjāya micchājīvā paṭivirato samaṇo
gotamoti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa vaṇṇaṃ vadamāno
vadeyya.
     [25]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .  seyyathīdaṃ  .  santikammaṃ  paṇidhikammaṃ  bhūttikammaṃ  1-
bhūrikammaṃ    vassakammaṃ    vossakammaṃ    vatthukammaṃ   vatthuparikaraṇaṃ   ācamanaṃ
nahāpanaṃ   jūhanaṃ   vamanaṃ   virecanaṃ   uddhavirecanaṃ  adhovirecanaṃ  sīsavirecanaṃ
kaṇṇatelaṃ    nettappānaṃ    natthukammaṃ    añjanaṃ    paccañjanaṃ   sālākiyaṃ
sallakattiyaṃ     dārakatikicchā     mūlabhesajjānaṃ    anuppadānaṃ    osadhīnaṃ
paṭimokkho   iti   vā  .  iti  evarūpāya  tiracchānavijjāya  micchājīvā
paṭivirato   samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano
tathāgatassa   vaṇṇaṃ   vadamāno   vadeyya   .   idaṃ   kho   taṃ  bhikkhave
appamattakaṃ    oramattakaṃ    sīlamattakaṃ    yena    puthujjano   tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
                     Mahāsīlaṃ niṭṭhitaṃ.
@Footnote: 1 Sī. Yu. bhūttikammanti idaṃ natthi.
@* mīkār—kṛ´์ khagœ ādāsapaṇhaṃ peḌna ādāsapañhaṃ



             The Pali Tipitaka in Roman Character Volume 9 page 11-15. https://84000.org/tipitaka/read/roman_item.php?book=9&item=19&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=19&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=19&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=19&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=19              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]