ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [250]  Etāsaṃ  nūna  bhante  samādhibhāvanānaṃ  sacchikiriyāhetu bhikkhū
bhagavati  brahmacariyaṃ  carantīti  .  na  kho  mahāli  etāsaṃ  samādhibhāvanānaṃ
sacchikiriyāhetu   bhikkhū   mayi   brahmacariyaṃ   caranti   atthi   kho  mahāli
aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  yesaṃ  sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ carantīti.
     {250.1}  Katame  pana  bhante  dhammā  uttaritarā  ca paṇītatarā ca
yesaṃ  sacchikiriyāhetu  bhikkhū  bhagavati  brahmacariyaṃ  carantīti  .  idha  mahāli
bhikkhu   tiṇṇaṃ   saññojanānaṃ  parikkhayā  sotāpanno  hoti  avinipātadhammo
niyato  sambodhiparāyano  ayaṃ  kho  mahāli  dhammo  uttaritaro ca paṇītataro
ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [251]   Puna   caparaṃ  mahāli  bhikkhu  tiṇṇaṃ  saññojanānaṃ  parikkhayā
rāgadosamohānaṃ    tanuttā   sakadāgāmī   hoti   sakideva   imaṃ   lokaṃ
āgantvā   dukkhassantaṃ  karoti  ayaṃ  kho  mahāli  dhammo  uttaritaro  ca
Paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [252]   Puna   caparaṃ   mahāli   bhikkhu   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    hoti    tattha    parinibbāyī
anāvattidhammo   tasmā  lokā  ayaṃ  kho  mahāli  dhammo  uttaritaro  ca
paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [253]   Puna   caparaṃ   mahāli   bhikkhu   āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ    paññāvimuttiṃ    diṭṭhe    va    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja   viharati   ayaṃpi  kho  mahāli  dhammo  uttaritaro
ca    paṇītataro   ca   yassa   sacchikiriyāhetu   bhikkhū   mayi   brahmacariyaṃ
caranti   ime   kho   te  mahāli  dhammā  uttaritarā  ca  paṇītatarā  ca
yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti.



             The Pali Tipitaka in Roman Character Volume 9 page 199-200. https://84000.org/tipitaka/read/roman_item.php?book=9&item=250&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=250&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=250&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=250&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=250              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]