ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [31]   Santi   bhikkhave   eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
@Footnote: 1 jānanaṃ.
Lokañca   paññapenti  catūhi  vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā
kimāgamma    kimārabbha    ekaccasassatikā    ekaccaasassatikā   ekaccaṃ
sassataṃ    ekaccaṃ   asassataṃ   attānañca   lokañca   paññapenti   catūhi
vatthūhi.
     {31.1} Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno
accayena  ayaṃ  loko  saṃvaṭṭati  .  saṃvaṭṭamāne  loke yebhuyyena sattā
ābhassarasaṃvattanikā   honti   .  te  tattha  honti  manomayā  pītibhakkhā
sayampabhā   antalikkhacarā   subhaṭṭhāyino   ciraṃ   dīghamaddhānaṃ   tiṭṭhanti .
Hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa addhuno accayena
ayaṃ loko vivaṭṭati.
     {31.2}  Vivaṭṭamāne  loke  suññaṃ  brahmavimānaṃ  pātubhavati. Atha
aññataro   satto   āyukkhayā   vā   puññakkhayā   vā  ābhassarakāyā
cavitvā   suññaṃ  brahmavimānaṃ  upapajjati  .  sopi  tattha  hoti  manomayo
pītibhakkho    sayampabho    antalikkhacaro    subhaṭṭhāyī    ciraṃ   dīghamaddhānaṃ
tiṭṭhati.
     {31.3}  Tattha  tassa ekassa dīgharattaṃ nivusitattā anabhirati paritassanā
uppajjati   aho   vata   aññepi   sattā   itthattaṃ  āgaccheyyunti .
Athaññepi   sattā   āyukkhayā   vā   puññakkhayā   vā  ābhassarakāyā
cavitvā    brahmavimānaṃ    upapajjanti    tassa   sattassa   sahabyataṃ  .
Tepi   tattha   honti   manomayā   pītibhakkhā   sayampabhā   antalikkhacarā
subhaṭṭhāyino   ciraṃ   dīghamaddhānaṃ   tiṭṭhanti   .  tatra  bhikkhave  yo  so
satto    paṭhamaṃ    upapanno   tassa   evaṃ   hoti   ahamasmi   brahmā
Mahābrahmā    abhibhū    anabhibhūto    aññadatthudaso    vasavatti   issaro
kattā  nimmitā  1-  seṭṭho  sajjitā  2-  vasī  pitā  bhūtabhabyānaṃ mayā
ime  sattā  nimmitā  .  taṃ  kissa  hetu  .  mamaṃ  hi pubbe etadahosi
aho   vata   aññepi  sattā  itthattaṃ  āgaccheyyunti  .  iti  mamaṃ  ca
manopaṇidhi ime ca sattā itthattaṃ āgatāti.
     {31.4} Yepi te sattā pacchā upapannā tesampi evaṃ hoti ayaṃ kho
bhavaṃ   brahmā   mahābrahmā   abhibhū   anabhibhūto   aññadatthudaso  vasavatti
issaro   kattā   nimmitā   seṭṭho   sajjitā   vasī  pitā  bhūtabhabyānaṃ
iminā  mayaṃ  bhotā  brahmunā  nimmitā  .  taṃ  kissa  hetu. Imañhi mayaṃ
addasāma   idha   paṭhamaṃ   upapannaṃ   mayaṃ  panamhā  pacchā  upapannāti .
Tatra  bhikkhave  yo  so  satto  paṭhamaṃ  upapanno so dīghāyukataro ca hoti
vaṇṇavantataro  ca  mahesakkhataro  ca . Ye pana te sattā pacchā upapannā
te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
     {31.5}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ   cetosamādhiṃ   phusati   yathā  samāhite  citte  taṃ  pubbenivāsaṃ
@Footnote: 1 Sī. Yu. nimmātā. 2 Sī. Yu. sañjitā.
Anussarati tato parannānussarati.
     {31.6}  So  evamāha  yo kho so bhavaṃ brahmā mahābrahmā abhibhū
anabhibhūto   aññadatthudaso   vasavatti   issaro   kattā  nimmitā  seṭṭho
sajjitā  vasī  pitā  bhūtabhabyānaṃ  yena  mayaṃ  bhotā  brahmunā nimmitā so
nicco  dhuvo  sassato  avipariṇāmadhammo  sassatisamaṃ tatheva ṭhassati. Ye pana
mayaṃ  ahumhā  tena  bhotā  brahmunā  nimmitā  te  mayaṃ aniccā addhuvā
appāyukā   cavanadhammā   itthattaṃ   āgatāti   .   idaṃ  bhikkhave  paṭhamaṃ
ṭhānaṃ   yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca paññapenti.
     [32]   Dutiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca   lokañca   paññapenti   .   santi   bhikkhave  khiḍḍāpadosikā
nāma   devā  .  te  ativelaṃ  hassakhiḍḍāratidhammasamāpannā  viharanti .
Tesaṃ  ativelaṃ  hassakhiḍḍāratidhammasamāpannānaṃ  viharataṃ  sati  pamussati  1-.
Satiyā sammosā te devā tamhā kāyā cavanti.
     {32.1}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
@Footnote: 1 sammussati.
Padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ  cetosamādhiṃ  phusati  yathā samāhite citte taṃ pubbenivāsaṃ anussarati
tato paraṃ nānussarati.
     {32.2}  So evamāha ye kho te bhonto devā na khiḍḍāpadosikā
te  na  ativelaṃ  hassakhiḍḍāratirammasamāpannā  viharanti . Tesaṃ na ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ   viharataṃ   sati   na   pamussati   .   satiyā
asammosā  te  devā  tamhā  kāyā  na  cavanti  niccā  dhuvā sassatā
avipariṇāmadhammā  sassatisamaṃ  tatheva  ṭhassanti  .  ye  pana mayaṃ ahumhā 1-
khiḍḍāpadosikā     te    mayaṃ    ativelaṃ    hassakhiḍḍāratidhammasamāpannā
viharimhā   2-   .   tesanno   ativelaṃ   hassakhiḍḍāratidhammasamāpannānaṃ
viharataṃ  sati  pamussati  .  satiyā  sammosā  evaṃ  mayaṃ tamhā kāyā cutā
aniccā   addhuvā   appāyukā   cavanadhammā  itthattaṃ  āgatāti  .  idaṃ
bhikkhave   dutiyaṃ   ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca lokañca paññapenti.
     [33]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca   lokañca   paññapenti   .   santi   bhikkhave   manopadosikā
@Footnote: 1 Sī. ahumha. 2 Sī. viharimha.
Nāma  devā  .  te  ativelaṃ  aññamaññaṃ  upanijjhāyanti  .  te ativelaṃ
aññamaññaṃ    upanijjhāyantā    aññamaññamhi    cittāni   padosenti  .
Te   aññamaññaṃ   paduṭṭhacittā  kilantakāyā  kilantacittā  .  te  devā
tamhā kāyā cavanti.
     {33.1}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ   cetosamādhiṃ   phusati   yathā  samāhite  citte  taṃ  pubbenivāsaṃ
anussarati tato paraṃ nānussarati.
     {33.2}  So  evamāha ye kho te bhonto devā na manopadosikā
te   nātivelaṃ   aññamaññaṃ   upanijjhāyanti  .  te  nātivelaṃ  aññamaññaṃ
upanijjhāyantā   aññamaññamhi   *-  cittāni  nappadussenti  1-  .  te
aññamaññaṃ   *-   appaduṭṭhacittā   akilantakāyā   akilantacittā  .  te
devā  tamhā  kāyā  na  cavanti  niccā  dhuvā  sassatā avipariṇāmadhammā
sassatisamaṃ  tatheva  ṭhassanti  .  ye  pana mayaṃ ahumhā 2- manopadosikā te
mayaṃ   ativelaṃ   aññamaññaṃ   upanijjhāyimhā   3-  .  te  mayaṃ  ativelaṃ
aññamaññaṃ         upanijjhāyantā         aññamaññamhi        cittāni
padosimhā   4-   .   te   mayaṃ   aññamaññaṃ  paduṭṭhacittā  kilantakāyā
@Footnote: 1 Sī. nappadūsenti. 2 Sī. ahumha. 3 Sī. upanijjhāyimha.
@4 Sī. padosimha.
@* mīkār—kṛ´์ khagœ añmaññamhi peḌna aññamaññamhi
@* mīkār—kṛ´์ khagœ añmaññaṃ peḌna aññamaññaṃ
Kilantacittā   .   evaṃ   mayaṃ   tamhā  kāyā  cutā  aniccā  addhuvā
appāyukā   cavanadhammā   itthattaṃ   āgatāti   .   idaṃ  bhikkhave  tatiyaṃ
ṭhānaṃ   yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca paññapenti.
     [34]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca   lokañca   paññapenti   .   idha  bhikkhave  ekacco  samaṇo
vā   brāhmaṇo   vā   takkī   hoti   vimaṃsī   .   so  takkapariyāhataṃ
vimaṃsānucaritaṃ  sayaṃpāṭibhāṇaṃ  1-  evamāha  yaṃ  kho  idaṃ  vuccati  cakkhuntipi
sotantipi    ghānantipi    jivhātipi   kāyotipi   ayaṃ   attā   anicco
addhuvo    asassato   vipariṇāmadhammo   .   yañca   kho   idaṃ   vuccati
cittanti   vā   manoti   vā   viññāṇanti   vā   ayaṃ   attā  nicco
dhuvo    sassato    avipariṇāmadhammo   sassatisamaṃ   tatheva   ṭhassatīti  .
Idaṃ  bhikkhave  catutthaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca    lokañca   paññapenti   .   imehi   kho   te   bhikkhave
samaṇabrāhmaṇā      ekaccasassatikā      ekaccaasassatikā     ekaccaṃ
sassataṃ     ekaccaṃ     asassataṃ    attānañca    lokañca    paññapenti
@Footnote: 1 Sī. Yu. sayaṃpaṭibhānaṃ.
Catūhi   vatthūhi  .  ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
ekaccasassatikā     ekaccaasassatikā     ekaccaṃ    sassataṃ    ekaccaṃ
asassataṃ    attānañca   lokañca   paññapenti   sabbe   te   imeheva
catūhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā.
     {34.1}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca  tathāgato  pajānāti  tato  ca  uttaritaraṃ  pajānāti  tañca  pajānanaṃ
na   parāmasati   .   aparāmasato   cassa   paccattaññeva  nibbuti  viditā
vedanānaṃ      samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca    yathābhūtaṃ    viditvā    .   anupādā   vimutto   bhikkhave
tathāgato   .  ime  kho  bhikkhave  dhammā  gambhīrā  duddasā  duranubodhā
santā   paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā  ye  tathāgato
sayaṃ    abhiññā   sacchikatvā   pavedeti   yehi   tathāgatassa   yathābhuccaṃ
vaṇṇaṃ sammā vadamānā vadeyyuṃ.



             The Pali Tipitaka in Roman Character Volume 9 page 22-29. https://84000.org/tipitaka/read/roman_item.php?book=9&item=31&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=31&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=31&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=31&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=31              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]