ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [320]  Yathā  vā  paneke  bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni  bhuñjitvā  te  evarūpāya  tiracchānavijjāya  micchājīvena  jīvikaṃ
kappenti   .   seyyathīdaṃ   .   santikammaṃ   paṇidhikammaṃ  bhūmikammaṃ  bhūrikammaṃ
vassakammaṃ    vossakammaṃ    vatthukammaṃ    vatthuparikaraṇaṃ   ācamanaṃ   nhāpanaṃ
juhanaṃ   vamanaṃ   virecanaṃ   uddhavirecanaṃ  adhovirecanaṃ  sīsavirecanaṃ  kaṇṇatelaṃ
nettappānaṃ    natthukammaṃ    añjanaṃ    paccañjanaṃ   sālākiyaṃ   sallakattiyaṃ
dārakatikicchaṃ    mūlabhesajjānaṃ    anuppadānaṃ   osadhīnaṃ   paṭimokkho   iti
vā  .  iti  evarūpāya  tiracchānavijjāya  micchājīvā  paṭivirato  hoti.
Yaṃpi   māṇava   bhikkhu   yathā   vā   paneke   bhonto   samaṇabrāhmaṇā
saddhādeyyāni   bhojanāni   bhuñjitvā   te  evarūpāya  tiracchānavijjāya
micchājīvena  jīvikaṃ  kappenti  .  seyyathīdaṃ  .  santikammaṃ paṇidhikammaṃ .pe.
Osadhīnaṃ  paṭimokkho  iti  vā. Iti evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti idampissa hoti sīlasmiṃ.
     {320.1}  Sa  kho  so māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati   yadidaṃ   sīlasaṃvarato   .  seyyathāpi  māṇava  rājā  khattiyo
muddhāvasitto  nihatapaccāmitto  na  kutopi bhayaṃ samanupassati yadidaṃ paccatthikato
evameva  kho  māṇava bhikkhu evaṃ sīlasampanno na kutopi bhayaṃ samanupassati yadidaṃ
sīlasaṃvarato   .  so  iminā  ariyena  sīlakkhandhena  samannāgato  ajjhattaṃ
Anavajjasukhaṃ   paṭisaṃvedeti   .   evaṃ   kho   māṇava  bhikkhu  sīlasampanno
hoti   .  ayaṃ  kho  so  māṇava  ariyo  sīlakkhandho  yassa  so  bhagavā
vaṇṇavādī    ahosi   ettha   ca   imaṃ   janataṃ   samādapesi   nivesesi
patiṭṭhāpesi atthi cevettha uttariṃ karaṇīyanti.
     {320.2}  Acchariyaṃ  bho  ānanda  abbhūtaṃ  bho  ānanda  so cāyaṃ
bho   ānanda   ariyo   sīlakkhandho   paripuṇṇo   no  aparipuṇṇo  evaṃ
paripuṇṇañcāhaṃ   bho   ānanda   ariyaṃ  sīlakkhandhaṃ  ito  bahiddhā  aññesu
samaṇabrāhmaṇesu   na   samanupassāmi   .  evaṃ  paripuṇṇañca  bho  ānanda
ariyaṃ    sīlakkhandhaṃ    ito   bahiddhā   aññe   samaṇabrāhmaṇā   attani
samanupasseyyuṃ    te   tāvatakeneva   attamanā   assu   alamettāvatā
katamettāvatā    anuppatto    no   sāmaññattho   natthi   no   kiñci
uttariṃ   karaṇīyanti   .   atha   ca  pana  bhavaṃ  ānando  evamāha  atthi
cevettha uttariṃ karaṇīyanti.



             The Pali Tipitaka in Roman Character Volume 9 page 254-255. https://84000.org/tipitaka/read/roman_item.php?book=9&item=320&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=9&item=320&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=320&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=320&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=320              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]