ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [336]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhinīharati   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ

--------------------------------------------------------------------------------------------- page271.

Dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. {336.1} Seyyathāpi māṇava pabbatasaṃkhepaudakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippikasambukaṃpi sakkharakaṭhalaṃpi macchagumbaṃpi carantaṃpi tiṭṭhantaṃpi tassa evamassa ayaṃ kho udakarahado accho vippasanno anāvilo tatrime sippikasambukāpi sakkharakaṭhalāpi macchagumbāpi carantāpi tiṭṭhantāpi 1- evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti @Footnote: 1 Sī. carantipi tiṭṭhantipi.

--------------------------------------------------------------------------------------------- page272.

Pajānāti. Idampissa hoti paññāya. [337] Ayaṃ kho so māṇava ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi natthi cevettha uttariṃ karaṇīyanti . acchariyaṃ bho ānanda abbhūtaṃ bho ānanda sovāyaṃ bho ānanda ariyo paññākkhandho paripuṇṇo no aparipuṇṇo evaṃ paripuṇṇañcāhaṃ bho ānanda ariyaṃ paññākkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi natthi no kiñci uttariṃ karaṇīyanti . abhikkantaṃ bho ānanda abhikkantaṃ bho ānanda seyyathāpi bho ānanda nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva kho bhotā ānandena anekapariyāyena dhammo pakāsito esāhaṃ bho ānanda bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca upāsakaṃ maṃ bhavaṃ ānanda dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Subhasuttaṃ dasamaṃ niṭṭhitaṃ. ----------

--------------------------------------------------------------------------------------------- page273.

Kevaṭṭasuttaṃ ekādasamaṃ [338] Evamme sutaṃ . ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane . athakho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati abhippasīdissatīti . evaṃ vutte bhagavā kevaṭṭaṃ gahapatiputtaṃ etadavoca na kho ahaṃ kevaṭṭa bhikkhūnaṃ evaṃ dhammaṃ desemi etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothāti. {338.1} Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca nāhaṃ bhante bhagavantaṃ ṭhapesiṃ apica evaṃ vadāmi ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati abhippasīdissatīti. Tatiyampi .pe. [339] Tīṇi kho imāni kevaṭṭa pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni tīṇi iddhipāṭihāriyaṃ

--------------------------------------------------------------------------------------------- page274.

Ādesanāpāṭihāriyaṃ anusāsanipāṭihāriyaṃ. {339.1} Katamañca kevaṭṭa iddhipāṭihāriyaṃ idha kevaṭṭa bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. {339.2} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko hontaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karontaṃ seyyathāpi udake udakepi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ yāva brahmalokāpi kāyena vasaṃ vattentaṃ. {339.3} Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ

--------------------------------------------------------------------------------------------- page275.

Bahudhāpi hutvā eko hontaṃ .pe. yāva brahmalokāpi kāyena vasaṃ vattentanti . tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya atthi kho bho gandhāri nāma vijjā tāya so bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāva brahmalokāpi kāyena vasaṃ vattetīti . taṃ kiṃ maññasi kevaṭṭa api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti . Imaṃ kho ahaṃ kevaṭṭa iddhipāṭihāriye ādīnavaṃ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. [340] Katamañca kevaṭṭa ādesanāpāṭihāriyaṃ . idha kevaṭṭa bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati evampi te mano itthampi te mano itipi te cittanti. {340.1} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ evampi te mano itthampi te mano itipi te cittanti . Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ evaṃpi te mano itthampi te mano itipi te cittanti . tamenaṃ

--------------------------------------------------------------------------------------------- page276.

So assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya atthi kho bho maṇikā nāma vijjā tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati evampi te mano itthampi te mano itipi te cittanti. Taṃ kiṃ maññasi kevaṭṭa api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti . imaṃ kho ahaṃ kevaṭṭa ādesanāpāṭihāriye ādīnavaṃ sampassamāno ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. [341] Katamañca kevaṭṭa anusāsanipāṭihāriyaṃ . idha kevaṭṭa bhikkhu evamanusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasikarotha idaṃ pajahatha idaṃ upasampajja viharathāti. Idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ. [342] Puna caparaṃ kevaṭṭa idha tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. idaṃpi vuccati kevaṭṭa anusāsanipāṭihāriyaṃ . dutiyaṃ jhānaṃ . Tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ .pe. ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ . .pe. Nāparaṃ itthattāyāti pajānāti idaṃ vuccati anusāsanipāṭihāriyaṃ . Imāni kho kevaṭṭa tīṇi pāṭihāriyāni mayā sayaṃ

--------------------------------------------------------------------------------------------- page277.

Abhiññā sacchikatvā paveditāni. [343] Bhūtapubbaṃ kevaṭṭa imasmiṃyeva bhikkhusaṃghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi kattha nu kho 1- ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . athakho kevaṭṭa bhikkhu tathārūpaṃ samādhiṃ samāpajji yathā samāhite citte devayāniyo maggo pāturahosi. {343.1} Athakho so kevaṭṭa bhikkhu yena cātummahārājikā devā tenupasaṅkami upasaṅkamitvā cātummahārājike deve etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa cātummahārājikā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti atthi kho bhikkhu cattāro mahārājāno amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. {343.2} Athakho kevaṭṭa bhikkhu yena cattāro mahārājāno tenupasaṅkami upasaṅkamitvā cattāro mahārājāno etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ @Footnote: 1 Sī. kathannu kho.

--------------------------------------------------------------------------------------------- page278.

Paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthi .pe. vāyodhātūti atthi kho bhikkhu tāvatiṃsā nāma devā amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro .pe. vāyodhātūti . athakho kevaṭṭa bhikkhu yena tāvatiṃsā devā tenupasaṅkami upasaṅkamitvā tāvatiṃse deve etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . Evaṃ vutte kevaṭṭa tāvatiṃsā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthime .pe. vāyodhātūti atthi kho bhikkhu sakko devānamindo amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro .pe. Vāyodhātūti. {343.3} Athakho so kevaṭṭa bhikkhu yena sakko devānamindo tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca kattha nu kho āvuso cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa sakko devānamindo taṃ bhikkhuṃ etadavoca ahaṃpi kho bhikkhu na jānāmi yatthime cattāro .pe. vāyodhātūti atthi kho bhikkhu yāmā nāma devā .pe. suyāmo nāma devaputto .pe. Tusitā nāma devā .pe. santusito nāma devaputto .pe.

--------------------------------------------------------------------------------------------- page279.

Nimmānaratī nāma devā .pe. sunimmito nāma devaputto .pe. Paranimmitavasavattī nāma devā .pe. paranimmitavasavatti nāma devaputto amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. [344] Athakho so kevaṭṭa bhikkhu yena vasavatti devaputto tenupasaṅkami upasaṅkamitvā vasavattiṃ devaputtaṃ etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa vasavatti devaputto taṃ bhikkhuṃ etadavoca ahaṃpi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti atthi kho bhikkhu brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro .pe. vāyodhātūti . athakho kevaṭṭa bhikkhu tathārūpaṃ samādhiṃ samāpajji yathā samāhite citte brahmayāniyo maggo pāturahosi. [345] Athakho so kevaṭṭa bhikkhu yena brahmakāyikā devā tenupasaṅkami upasaṅkamitvā brahmakāyike deve etadavoca kattha nu kho āvuso ime cattāro .pe. vāyodhātūti . evaṃ vutte kevaṭṭa brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu

--------------------------------------------------------------------------------------------- page280.

Na jānāma yatthime .pe. vāyodhātūti atthi kho bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . kahaṃ panāvuso etarahi so mahābrahmāti . mayaṃpi kho bhikkhu na jānāma yattha vā brahmā yena vā brahmā apica bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātubhavati brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti. Athakho so kevaṭṭa mahābrahmā nacirasseva pāturahosi. [346] Athakho so kevaṭṭa bhikkhu yena mahābrahmā tenupasaṅkami upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa so mahābrahmā taṃ bhikkhuṃ etadavoca ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānanti . dutiyampi kho kevaṭṭa so bhikkhu taṃ mahābrahmānaṃ etadavoca na kho ahaṃ taṃ āvuso evaṃ pucchāmi tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso

--------------------------------------------------------------------------------------------- page281.

Vasavatti issaro kattā nimmitā sajjitā vasī pitā bhūtabhabyānaṃ evañca kho ahantaṃ āvuso evaṃ pucchāmi kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . dutiyampi kho kevaṭṭa so mahābrahmā taṃ bhikkhuṃ etadavoca ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānanti . tatiyampi kho kevaṭṭa so bhikkhu taṃ mahābrahmānaṃ etadavoca na kho ahantaṃ āvuso evaṃ pucchāmi tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ evañca kho ahantaṃ āvuso evaṃ pucchāmi kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. [347] Athakho kevaṭṭa so mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ etadavoca ime kho maṃ bhikkhu brahmakāyikā devā evaṃ jānanti natthi kiñci brahmuno aññātaṃ natthi kiñci brahmuno adiṭṭhaṃ natthi kiñci brahmuno aviditaṃ natthi kiñci brahmuno asacchikatanti tasmā ahametesaṃ sammukhā na byākāsiṃ ahaṃpi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu

--------------------------------------------------------------------------------------------- page282.

Tejodhātu vāyodhātūti tasmā tiha bhikkhu tumhevetaṃ dukkaṭaṃ tumhevetaṃ aparaddhaṃ yaṃ tvaṃ bhagavantaṃ abhimuñcitvā 1- bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākaraṇāya gaccha tvaṃ bhikkhu tameva bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha yathā te bhagavā byākaroti tathā naṃ dhāreyyāsīti. [348] Athakho kevaṭṭa so bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . athakho so kevaṭṭa so bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nasinno kho kevaṭṭa so bhikkhu maṃ etadavoca kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. {348.1} Evaṃ vutte ahaṃ kevaṭṭa taṃ bhikkhuṃ etadavocaṃ bhūtapubbaṃ bhikkhu sāmuddikā bāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya ajjhogāhanti te atīradassiniyā nāvāya tīradassiṃ sakuṇaṃ muñcanti so gacchati puratthimaṃ disaṃ gacchati dakkhiṇaṃ disaṃ gacchati pacchimaṃ disaṃ gacchati uttaraṃ disaṃ gacchati uddhaṃ disaṃ gacchati anudisaṃ sace so samantā tīraṃ passati tathāpakkanto va hoti sace pana so samantā tīraṃ na passati tameva nāvaṃ paccāgacchati ayameva kho tvaṃ bhikkhu yato yāva brahmalokā pariyesamāno imassa @Footnote: 1 Sī. atisitvā.

--------------------------------------------------------------------------------------------- page283.

Pañhassa veyyākaraṇena ajjhagamā athakho mayhameva santike paccāgato na kho eso bhikkhu pañho evaṃ pucchitabbo kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evañca kho so bhikkhu pañho pucchitabbo. [349] Kattha āpo ca paṭhavī ca tejo vāyo na gādhati kattha dīghañca rassañca anuṃ thūlaṃ subhāsubhaṃ kattha nāmañca rūpañca asesaṃ uparujjhatīti. Tatra veyyākaraṇaṃ bhavati. [350] Viññāṇaṃ anidassanaṃ anantaṃ sabbato pabhaṃ ettha āpo ca paṭhavī ca tejo vāyo na gādhati ettha dīghañca rassañca anuṃ thūlaṃ subhāsubhaṃ ettha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhatīti. Idamavoca bhagavā . attamano kevaṭṭo gahapatiputto bhagavato bhāsitaṃ abhinandīti. Kevaṭṭasuttaṃ ekādasamaṃ niṭṭhitaṃ. ------------------

--------------------------------------------------------------------------------------------- page284.

Lohiccasuttaṃ dvādasamaṃ [351] Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari . tena kho pana samayena lohicco brāhmaṇo sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadikosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. [352] Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . assosi kho lohicco brāhmaṇo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sālavatikaṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā .pe. buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ

--------------------------------------------------------------------------------------------- page285.

Pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. [353] Athakho lohicco brāhmaṇo rosikaṃ nhāpitaṃ āmantesi ehi tvaṃ samma rosike yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha lohicco bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti . evaṃ bhanteti kho rosiko nhāpiko lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rosiko nhāpiko bhagavantaṃ etadavoca lohicco bhante brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. Adhivāsesi bhagavā tuṇhībhāvena. [354] Athakho rosiko nhāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo tenupasaṅkami upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavoca avocumhā kho mayaṃ bhoto vacanena taṃ bhagavantaṃ lohicco bhante

--------------------------------------------------------------------------------------------- page286.

Brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti adhivuṭṭhañca pana tena bhagavatāti . athakho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādetvā rosikaṃ nhāpitaṃ āmantesi ehi tvaṃ samma rosike yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇassa gotamassa kālaṃ ārocehi kālo bho gotama niṭṭhitaṃ bhattanti . evaṃ bhoti kho rosiko nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho rosiko nhāpito bhagavato kālaṃ ārocesi kālo bhante niṭṭhitaṃ bhattanti. [355] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena sālavatikā tenupasaṅkami. {355.1} Tena kho pana samayena rosiko nhāpito bhagavantaṃ piṭṭhito piṭṭhito anubandho hoti . athakho rosiko nhāpito bhagavantaṃ etadavoca lohiccassa bhante brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ

--------------------------------------------------------------------------------------------- page287.

Sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti sādhu bhante bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhigatā vivecetūti . appevanāma siyā rosike appevanāma siyā rosiketi. Athakho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho lohicco brāhmaṇo buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. [356] Athakho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca saccaṃ kira lohicca te evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . Evaṃ bho gotama . taṃ kiṃ maññasi lohicca nanu tvaṃ sālavatikaṃ ajjhāvasasīti . evaṃ bho gotama . yo nu kho lohicca evaṃ vadeyya lohicco brāhmaṇo sālavatikaṃ ajjhāvasati yā sālavatikāya samudayaṃ sañjāti lohicco va taṃ brāhmaṇo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye taṃ upajīvanti tesaṃ

--------------------------------------------------------------------------------------------- page288.

Antarāyakaro vā hoti no vāti. {356.1} Antarāyakaro bho gotama . antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vāti . ahitānukampī bho gotama . ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattikaṃ vāti . sapattikaṃ bho gotama . sapattike citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vāti . micchādiṭṭhi bho gotama . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [357] Taṃ kiṃ maññasi lohicca nanu rājā pasenadikosalo kāsikosalaṃ ajjhāvasatīti . evaṃ bho gotama . yo nu kho lohicca evaṃ vadeyya rājā pasenadikosalo kāsikosalaṃ ajjhāvasati yā kāsikosale samudayaṃ sañjāti rājā va taṃ pasenadikosalo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye rājānaṃ pasenadikosalaṃ upajīvanti tumhe ceva aññe ca tesaṃ antarāyakaro vā hoti no vāti. {357.1} Antarāyakaro bho gotama . antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vāti . ahitānukampī bho gotama . ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattikaṃ vāti . sapattikaṃ bho gotama . sapattike citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vāti . micchādiṭṭhi bho gotama . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

--------------------------------------------------------------------------------------------- page289.

[358] Iti kira lohicca yo evaṃ vadeyya lohicco brāhmaṇo sālavatikaṃ ajjhāvasati yā sālavatikāya samudayaṃ sañjāti lohicco va taṃ brāhmaṇo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye taṃ upajīvanti tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . evameva kho lohicca yo evaṃ vadeyya idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissatīti. {358.1} Seyyathāpi nāma purāṇaṃ bandhanaṃ .pe. karissatīti . Evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti sotāpattiphalaṃpi sacchikaronti sakadāgāmiphalaṃpi sacchikaronti anāgāmiphalaṃpi sacchikaronti arahattaṃpi sacchikaronti ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [359] Iti kira lohicca yo evaṃ vadeyya rājā pasenadikosalo kāsikosalaṃ ajjhāvasati yā kāsikosale samudayaṃ sañjāti rājā va

--------------------------------------------------------------------------------------------- page290.

Taṃ pasenadikosalo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye rājānaṃ pasenadikosalaṃ upajīvanti tumhe ceva aññe ca tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . evameva kho lohicca yo evaṃ vadeyya idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissatīti. {359.1} Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakammaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti sotāpattiphalaṃpi sacchikaronti sakadāgāmiphalaṃpi sacchikaronti anāgāmiphalaṃpi sacchikaronti arahattaṃpi sacchikaronti ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [360] Tayo khome lohicca satthāro ye loke codanārahā yo ca panevarūpe satthāro codeti sā codanā bhūtā tacchā dhammikā

--------------------------------------------------------------------------------------------- page291.

Anavajjā katame tayo idha lohicca ekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti . so taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti . so evamassa codetabbo āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho ananuppatto taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi idaṃ vo hitāya idaṃ vo sukhāyāti . tassa te sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti seyyathāpi nāma osakkantiyā vā usakkeyya parammukhiṃ vā āliṅgeyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . ayaṃ kho lohicca paṭhamo satthā yo loke codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā. [361] Puna caparaṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti . so taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti idaṃ vo hitāya idaṃ vo sukhāyāti . tassa te sāvakā sussanti sotaṃ odahanti aññācittaṃ upaṭṭhapenti na ca vokkamma

--------------------------------------------------------------------------------------------- page292.

Satthu sāsanā vattanti . so evamassa codetabbo āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito hoti so te sāmaññattho ananuppatto taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa te sāvakā sussanti sotaṃ odahanti aññācittaṃ upaṭṭhapenti na ca vokkamma satthu sāsanā vattanti seyyathāpi nāma sakaṃ khettaṃ ohāya parakkhettaṃ niddāyitabbaṃ maññeyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . ayaṃ kho lohicca dutiyo satthā yo loke codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā. [362] Puna caparaṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho anuppatto hoti . so taṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ deseti idaṃ vo hitāya idaṃ vo sukhāyāti . tassa sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti . so evamassa codetabbo āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho anuppatto taṃ tvaṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ desesi idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa te sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ

--------------------------------------------------------------------------------------------- page293.

Upaṭṭhapenti vokkamma ca satthu sāsanā vattanti seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . Ayaṃ kho lohicca tatiyo satthā yo loke codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā . Ime kho lohicca tayo satthāro ye loke codanārahā yo ca panevarūpe satthāro codeti sā codanā bhūtā tacchā dhammikā anavajjāti. [363] Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca atthi pana bho gotama koci satthā yo loke na codanārahoti . Atthi kho lohicca satthā yo loke na codanārahoti . katamo pana bho gotama satthā yo loke na codanārahoti. {363.1} Idha lohicca tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. evaṃ kho lohicca bhikkhu sīlasampanno hoti .pe. paṭhamaṃ jhānaṃ upasampajja viharati . yasmiṃ kho lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati . ayaṃ kho lohicca satthā yo loke na codanāraho yo panevarūpaṃ satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjā .pe. dutiyaṃ jhānaṃ . tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . yasmiṃ kho lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati . ayaṃpi kho lohicca satthā yo loke

--------------------------------------------------------------------------------------------- page294.

Na codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjā .pe. ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . yasmiṃ kho lohicca satthari sāvako evarūpaṃ .pe. nāparaṃ itthattāyāti pajānāti . yasmiṃ kho lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati . ayaṃ kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjāti. [364] Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca seyyathāpi bho gotama puriso purisaṃ narakapapātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya evamevāhaṃ bhotā gotamena narakapapātaṃ papatanto uddharitvā thale patiṭṭhāpito abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti .pe. Lohiccasuttaṃ dvādasamaṃ niṭṭhitaṃ. ------------

--------------------------------------------------------------------------------------------- page295.

Tevijjasuttaṃ terasamaṃ [365] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākatannāma kosalānaṃ brāhmaṇagāmo tadavasari . tatra sudaṃ bhagavā manasākate viharati uttarena manasākatassa aciravatiyā nadiyā tīre ambavane. [366] Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākate paṭivasanti seyyathīdaṃ vaṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇussoni *- brāhmaṇo todeyyabrāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā . athakho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghavihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi vāseṭṭho māṇavo evamāha ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātināti . bhāradvājopi māṇavo evamāha ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenāti . Neva kho asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ na pana asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ. @Footnote:* mīkār—kṛ´์ khagœ jāṇusoni peḌna jāṇussoni

--------------------------------------------------------------------------------------------- page296.

[367] Athakho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi ayaṃ kho pana bhāradvāja samaṇo gotamo sakyaputto sakyakulā pabbajito manasākate viharati uttarena manasākatassa aciravatiyā nadiyā tīre ambavane taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho .pe. Bhagavāti āyāma bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma upasaṅkamitvā etamatthaṃ samaṇaṃ gotamaṃ pucchissāma yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmāti . evaṃ bhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi. [368] Athakho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ etadavoca idha bho gotama amhākaṃ jaṅghavihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi ahaṃ evaṃ vadāmi ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātināti bhāradvājo māṇavo evamāha ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenāti ettha bho gotama attheva viggaho atthi vivādo atthi nānāvādoti. Iti

--------------------------------------------------------------------------------------------- page297.

Kira vāseṭṭha tvaṃ evaṃ vadesi ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātināti bhāradvājo māṇavo evamāha ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto akkhāto brāhmaṇena tārukkhenāti atha kismiṃ pana vo vāseṭṭha viggaho kismiṃ vivādo kismiṃ nānāvādoti. {368.1} Maggāmagge bho gotama kiñcāpi bho gotama brāhmaṇā nānāmagge paññapenti addhariyā brāhmaṇā tittiriyā brāhmaṇā chandokā brāhmaṇā bavharidhā brāhmaṇā athakho sabbāni tāni niyyānikāni niyyanti takkarassa brahmasahabyatāya seyyathāpi bho gotama gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti athakho sabbāni tāni gāmasamosaraṇāni bhavanti evameva kho bho gotama kiñcāpi brāhmaṇā nānāmagge paññapenti addhariyā brāhmaṇā tittiriyā brāhmaṇā chandokā brāhmaṇā bavharidhā brāhmaṇā athakho sabbāni tāni niyyānikāni niyyanti takkarassa brahmasahabyatāyāti . Niyyantīti vāseṭṭha vadesi. {368.2} Niyyantīti bho gotama vadāmi . niyyantīti vāseṭṭha vadesi . niyyantīti bho gotama vadāmi . Niyyantīti vāseṭṭha vadesi. Niyyantīti bho gotama vadāmīti. [369] Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho

--------------------------------------------------------------------------------------------- page298.

Gotama . kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ācariyapācariyopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha atthi ye te tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā purāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi naṃ evamāhaṃsu mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti. No hidaṃ bho gotama. [370] Iti kira vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama. Kiṃ pana vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ācariyapācariyopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama .

--------------------------------------------------------------------------------------------- page299.

Kiṃ pana vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha yepi te kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi naṃ evamāhaṃsu mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti . te va tevijjā brāhmaṇā evamāhaṃsu mayaṃ na jānāma mayaṃ na passāma tassa sahabyatāya maggaṃ desema ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti. [371] Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . sādhu vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahabyatāya maggaṃ desissanti ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati . seyyathāpi vāseṭṭha

--------------------------------------------------------------------------------------------- page300.

Andhaveṇīparaṃparasaṃsattā purimopi na passati majjhimopi na passati pacchimopi na passati evameva kho vāseṭṭha andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ purimopi na passati majjhimopi na passati pacchimopi na passati tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ hassakaṃyeva sampajjati nāmakaṃyeva sampajjati rittakaṃyeva sampajjati tucchakaṃyeva sampajjati . taṃ kiṃ maññasi vāseṭṭha passanti tevijjā brāhmaṇā candimasuriye aññe vāpi bahū janā yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti . evaṃ bho gotama passanti tevijjā brāhmaṇā candimasuriye aññe vāpi bahū janā yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti. [372] Taṃ kiṃ maññasi vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candimasuriye aññe vāpi bahū janā yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti tesampi pahonti tevijjā brāhmaṇā candimasuriyānaṃ sahabyatāya maggaṃ desetuṃ ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa candimasuriyānaṃ sahabyatāyāti . no hidaṃ bho gotama. Iti kira vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candimasuriye aññe vāpi bahū janā yato ca candimasuriyā uggacchanti

--------------------------------------------------------------------------------------------- page301.

Yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattanti tesaṃpi na pahonti candimasuriyānaṃ sahabyatāya maggaṃ desetuṃ ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa candimasuriyānaṃ sahabyatāyāti kiṃ pana na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā brahmā sakkhi diṭṭho yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi naṃ evamāhaṃsu mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti . te va tevijjā brāhmaṇā evamāhaṃsu yaṃ na jānāma yaṃ na passāma tassa sahabyatāya maggaṃ desema ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti. [373] Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho

--------------------------------------------------------------------------------------------- page302.

Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . sādhu vāseṭṭha te ca vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahabyatāya maggaṃ desessanti ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati. [374] Seyyathāpi vāseṭṭha puriso evaṃ vadeyya ahaṃ yā imasmiṃ janapade janapadakalyāṇī taṃ icchāmi taṃ kāmemīti . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ janapadakalyāṇiṃ khattiyiṃ vā brāhmaṇiṃ vā vessiṃ vā suddiṃ vāti . iti puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ janapadakalyāṇiṃ evaṃnāmā vā evaṃgottā vā dīghā vā rassā vā majjhimā vā kāḷikā vā sāmā vā maṅguracchavi vāti amukasmiṃ gāme vā nigame vā nagare vāti . iti puṭṭho noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi taṃ tvaṃ icchasi kāmesīti. Iti puṭṭho āmāti vadeyya. {374.1} Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho gotama evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho .pe.

--------------------------------------------------------------------------------------------- page303.

[375] Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohanāya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ pāsādassa ārohanāya nisseṇiṃ karosi jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjho vāti . iti puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohanāya nisseṇiṃ karosīti . iti puṭṭho āmāti vadeyya . taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . Addhā bho gotama evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti. {375.1} Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā brahmā sakkhi diṭṭho yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tamanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi na evamāhaṃsu mayametaṃ

--------------------------------------------------------------------------------------------- page304.

Jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti . te va tevijjā brāhmaṇā evamāhaṃsu yaṃ na jānāma yaṃ na passāma tassa sahabyatāya maggaṃ desema ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti. {375.2} Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . sādhu vāseṭṭha te ca vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahabyatāya maggaṃ desessanti ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati. [376] Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā athakho puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo so orime tīre ṭhito pārimantīraṃ avheyya ehi pārā pāraṃ ehi pārā pāranti . taṃ kiṃ maññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā aciravatiyā nadiyā pārimantīraṃ orimantīraṃ āgaccheyyāti . no hidaṃ bho gotama. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā ye dhammā abrāhmaṇakaraṇā

--------------------------------------------------------------------------------------------- page305.

Te dhamme samādāya vattamānā evamāhaṃsu indaṃ avhayāma somaṃ avhayāma varuṇaṃ avhayāma isānaṃ avhayāma pajāpatiṃ avhayāma brahmānaṃ avhayāma mahindaṃ avhayāmāti . te ca vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya pavattamānā ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā kāyassa bhedā parammaraṇā brahmānaṃ sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati. [377] Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo so orime tīre daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandho taṃ kiṃ maññasi vāseṭṭha nanu so puriso aciravatiyā nadiyā orimā tīrā pārimantīraṃ gaccheyyāti . No hidaṃ bho gotama. {377.1} Evameva kho vāseṭṭha pañcime kāmaguṇā ariyassa vinaye adduntipi vuccanti bandhanantipi vuccanti katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā sotaviññeyyā saddā .pe. ghānaviññeyyā gandhā . Jivhāviññeyyā rasā . kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyāti . ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye adduntipi

--------------------------------------------------------------------------------------------- page306.

Vuccanti bandhanantipi vuccanti ime kho vāseṭṭha pañca kāmaguṇe tevijjā brāhmaṇā gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti . te ca vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā pañca kāmaguṇe gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti kāmachandabandhā kāyassa bhedā parammaraṇā brahmānaṃ sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati. [378] Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā athakho puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo so orime tīre sasīsaṃ pārupitvā nipajjeyya . taṃ kiṃ maññasi vāseṭṭha api nu kho so puriso aciravatiyā nadiyā orimā tīrā pārimantīraṃ gaccheyyāti. No hidaṃ bho gotama . evameva kho vāseṭṭha pañcime nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti nīvaraṇātipi vuccanti onāhanātipi vuccanti pariyohanātipi vuccanti katame pañca kāmachandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ ime kho vāseṭṭha pañca nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti nīvaraṇātipi vuccanti onāhanātipi vuccanti pariyohanātipi vuccanti.

--------------------------------------------------------------------------------------------- page307.

[379] Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā ophutā pariyonaddhā . te ca vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā pañcahi nīvaraṇehi āvuṭā nivuṭā ophutā pariyonaddhā te kāyassa bhedā parammaraṇā brahmasahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati. [380] Taṃ kiṃ maññasi vāseṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ sapariggaho vā brahmā apariggaho vāti . apariggaho bho gotama. Saveracitto vā averacitto vāti . averacitto bho gotama . sabyāpajjhacitto vā abyāpajjhacitto vāti . abyāpajjhacitto bho gotama . Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vāti . asaṃkiliṭṭhacitto bho gotama. Vasavatti vā avasavatti vāti. Vasavatti bho gotama. {380.1} Taṃ kiṃ maññasi vāseṭṭha sapariggahā vā tevijjā brāhmaṇā apariggahā vāti . sapariggahā bho gotama. Saveracittā vā averacittā vāti . saveracittā bho gotama. Sabyāpajjhacittā vā abyāpajjhacittā vāti . sabyāpajjhacittā bho gotama. Saṃkiliṭṭhacittā vā asaṃkiliṭṭhacittā vāti . saṃkiliṭṭhacittā bho gotama . vasavattī vā avasavattī vāti. Avasavattī bho gotama.

--------------------------------------------------------------------------------------------- page308.

[381] Iti kira te vāseṭṭha sapariggahā tevijjā brāhmaṇā apariggaho brahmā api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametīti . No hetaṃ bho gotama. Sādhu vāseṭṭha te ca vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassa bhedā parammaraṇā apariggahassa brahmuno sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati. {381.1} Iti kira te vāseṭṭha saveracittā tevijjā brāhmaṇā averacitto brahmā api nu kho saveracittānaṃ tevijjānaṃ brāhmaṇānaṃ averacittena brahmunā saddhiṃ saṃsandati sametīti. No hetaṃ bho gotama. Iti kira te vāseṭṭha sabyāpajjhacittā tevijjā brāhmaṇā abyāpajjhacitto brahmā saṃkiliṭṭhacittā tevijjā brāhmaṇā asaṃkiliṭṭhacitto brahmā avasavattī tevijjā brāhmaṇā vasavatti brahmā api nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā brahmunā saddhiṃ saṃsandati sametīti . no hetaṃ bho gotama . sādhu vāseṭṭha te ca vāseṭṭha avasavattī tevijjā brāhmaṇā kāyassa bhedā parammaraṇā vasavattissa brahmuno sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati . idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti saṃsīditvā visattaṃ pāpuṇanti sukhataraṃ maññe taranti tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjāiriṇantipi vuccati tevijjāvivanantipi vuccati tevijjābyasanantipi vuccatīti.

--------------------------------------------------------------------------------------------- page309.

[382] Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ jānātīti . taṃ kiṃ maññasi vāseṭṭha āsanne ito manasākataṃ na ito dūre manasākatanti . evaṃ bho gotama āsanne ito manasākataṃ na ito dūre manasākatanti . taṃ kiṃ maññasi vāseṭṭha idha puriso manasākate jātasaṃvaḍḍho tamenaṃ manasākatā tāvadeva avasataṃ manasākatassa maggaṃ puccheyyaṃ siyā nu kho vāseṭṭha tassa purisassa manasākate jātasaṃvaḍḍhassa manasākatassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vāti . no hidaṃ bho gotama. Taṃ kissa hetu. Asuko hi bho gotama puriso manasākate jātasaṃvaḍḍho tassa sabbāneva manasākatassa maggāni suviditānīti . siyā kho vāseṭṭha tassa purisassa manasākate jātasaṃvaḍḍhassa manasākatassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā na tveva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā brahmānañcāhaṃ vāseṭṭha pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ yathāpaṭipanno ca brahmā brahmalokaṃ upapanno tañca pajānāmīti. [383] Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ desetīti sādhu no bhavaṃ bho gotamo brahmānaṃ sahabyatāya maggaṃ

--------------------------------------------------------------------------------------------- page310.

Desetu ullumpatu bhavaṃ bho gotamo brāhmaṇiṃ pajanti . tenahi vāseṭṭha suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho vāseṭṭho māṇavo bhagavato paccassosi. {383.1} Bhagavā etadavoca idha vāseṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphalaṃ evaṃ vitthāretabbaṃ) .pe. Evaṃ kho vāseṭṭha bhikkhu sīlasampanno hoti .pe. Tassime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati . so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . Seyyathāpi vāseṭṭha balavā saṃkhadhamo appakasireneva catuddisā viññāpeyya evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. Ayaṃpi kho vāseṭṭha brahmānaṃ sahabyatāya maggo. [384] Puna caparaṃ vāseṭṭha bhikkhu karuṇāsahagatena cetasā .pe. Muditāsahagatena cetasā .pe. upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena

--------------------------------------------------------------------------------------------- page311.

Cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . seyyathāpi vāseṭṭha balavā saṃkhadhamo appakasireneva catuddisā viññāpeyya evameva kho vāseṭṭha evaṃ bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati . ayaṃ kho vāseṭṭha brahmānaṃ sahabyatāya maggo. {384.1} Taṃ kiṃ maññasi vāseṭṭha evaṃvihārī bhikkhu sapariggaho vā apariggaho vāti . apariggaho bho gotama . saveracitto vā averacitto vāti . averacitto bho gotama . sabyāpajjhacitto vā abyāpajjhacitto vāti . abyāpajjhacitto bho gotama . Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vāti . asaṃkiliṭṭhacitto bho gotama. Vasavatti vā avasavatti vāti . vasavatti bho gotama . Iti kira vāseṭṭha apariggaho bhikkhu apariggaho brahmā api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametīti . evaṃ bho gotama. Sādhu vāseṭṭha so ca vāseṭṭha apariggaho bhikkhu kāyassa bhedā parammaraṇā apariggahassa brahmuno sahabyūpago bhavissatīti ṭhānametaṃ vijjati . iti kira vāseṭṭha averacitto bhikkhu averacitto brahmā .pe. Abyāpajjhacitto bhikkhu abyāpajjhacitto brahmā . asaṃkiliṭṭhacitto bhikkhu asaṃkiliṭṭhacitto brahmā . vasavatti bhikkhu vasavatti brahmā api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati

--------------------------------------------------------------------------------------------- page312.

Sametīti . evaṃ bho gotama . Sādhu vāseṭṭha so ca vāseṭṭha vasavatti bhikkhu kāyassa bhedā parammaraṇā vasavattissa brahmuno sahabyūpago bhavissatīti. Ṭhānametaṃ vijjatīti. [385] Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva kho bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṃghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgateti. Tevijjasuttaṃ terasamaṃ niṭṭhitaṃ. -------------- Tassuddānaṃ brahmā sāmañña ambaṭṭha soṇakūṭa mahāli jālinī sīhapoṭṭhapādasubho kevaṭṭo lohicca tevijjā terasāti. Sīlakkhandhavaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 9 page 270-312. https://84000.org/tipitaka/read/roman_item.php?book=9&item=336&items=50&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=336&items=50&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=336&items=50&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=336&items=50&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=336              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]