ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                     Tatiyapārājikakaṇḍaṃ
     [176]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ  .  tena  kho  pana samayena bhagavā bhikkhūnaṃ anekapariyāyena
asubhakathaṃ   katheti   asubhāya   vaṇṇaṃ   bhāsati  asubhabhāvanāya  vaṇṇaṃ  bhāsati
ādissa   ādissa   asubhasamāpattiyā   vaṇṇaṃ   bhāsati  .  athakho  bhagavā
bhikkhū   āmantesi   icchāmahaṃ   bhikkhave   addhamāsaṃ   paṭisallīyituṃ   namhi
kenaci   upasaṅkamitabbo   aññatra   ekena   piṇḍapātanīhārakenāti  .
Evaṃ   bhanteti   kho   te  bhikkhū  bhagavato  paṭissuṇitvā  nāssudha  koci
bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
     {176.1}  Bhikkhū  bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya
vaṇṇaṃ  bhāsati  asubhabhāvanāya  vaṇṇaṃ  bhāsati ādissa ādissa asubhasamāpattiyā
vaṇṇaṃ   bhāsatīti   te  1-  anekākāravokāraṃ  asubhabhāvanānuyogamanuyuttā
viharanti  .  te  sakena  kāyena  aṭṭiyanti harāyanti jigucchanti seyyathāpi
nāma   itthī   vā   puriso   vā   daharo   yuvā  maṇḍanakajātiko  sīsaṃ
nahāto    ahikuṇapena   vā   kukkurakuṇapena   vā   manussakuṇapena   vā
kaṇṭhe  ālaggena  2-  aṭṭiyeyya  harāyeyya  jiguccheyya  evameva te
bhikkhū   sakena   kāyena   aṭṭiyantā   harāyantā  jigucchantā  attanāpi
attānaṃ    jīvitā    voropenti    aññamaññaṃpi    jīvitā   voropenti
@Footnote: 1 atirekapāṭhena bhavitabbaṃ 2 Yu. Ma. āsattena. Rā. āsaṭṭhena.
Migalaṇḍikaṃpi   samaṇakuttakaṃ   upasaṅkamitvā   evaṃ  vadenti  1-  sādhu  no
āvuso   jīvitā   voropehi  idaṃ  te  pattacīvaraṃ  bhavissatīti  .  athakho
migalaṇḍiko    samaṇakuttako    pattacīvarehi    bhaṭo    sambahule    bhikkhū
jīvitā   voropetvā  lohitakaṃ  2-  asiṃ  ādāya  yena  vaggumudā  nadī
tenupasaṅkami.
     {176.2}     Athakho    migalaṇḍikassa    samaṇakuttakassa    lohītakaṃ
taṃ   3-   asiṃ  dhovantassa  ahudeva  kukkuccaṃ  ahu  vippaṭisāro  alābhā
vata  me  na  vata  me  lābhā  dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ
bahuṃ   vata   mayā   apuññaṃ   pasutaṃ  yohaṃ  bhikkhū  sīlavante  kalyāṇadhamme
jīvitā   voropesinti   .   athakho   aññatarā   mārakāyikā   devatā
abhijjamāne    udake   āgantvā   migalaṇḍikaṃ   samaṇakuttakaṃ   etadavoca
sādhu   sādhu   sappurisa   lābhā   te   sappurisa   suladdhaṃ  te  sappurisa
bahuṃ   tayā   sappurisa   puññaṃ   pasutaṃ   yaṃ   tvaṃ  atiṇṇe  tāresīti .
Athakho   migalaṇḍiko   samaṇakuttako   lābhā   kira  me  suladdhaṃ  kira  me
bahuṃ   kira   mayā   puññaṃ   pasutaṃ  atiṇṇe  kirāhaṃ  tāremīti  tiṇhaṃ  4-
asiṃ   ādāya   vihārena   vihāraṃ   pariveṇena   pariveṇaṃ  upasaṅkamitvā
evaṃ   vadeti   ko   atiṇṇo  kaṃ  tāremīti  .  tattha  ye  te  bhikkhū
avītarāgā   tesaṃ   tasmiṃ   samaye   hotiyeva   bhayaṃ   hoti   chambhitattaṃ
hoti  lomahaṃso  .  ye  pana  te  bhikkhū  vītarāgā  tesaṃ tasmiṃ samaye na
@Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. lohitagataṃ. 2 tesu potthakesu
@natthi ayaṃ pāṭho. 4 Yu. Ma. Rā. tikkhaṃ.
Hoti   bhayaṃ   na   hoti   chambhitattaṃ   na   hoti   lomahaṃso  .  athakho
migalaṇḍiko   samaṇakuttako  ekaṃpi  bhikkhuṃ  ekāheneva  jīvitā  voropesi
dvepi   bhikkhū   ekāhena  jīvitā  voropesi  tayopi  bhikkhū  ekāhena
jīvitā   voropesi   cattāropi   bhikkhū   ekāhena  jīvitā  voropesi
pañcapi   bhikkhū   ekāhena   jīvitā   voropesi   .pe.   dasapi  bhikkhū
ekāhena  jīvitā  voropesi  vīsaṃpi 1- bhikkhū ekāhena jīvitā voropesi
tiṃsaṃpi  bhikkhū  ekāhena  jīvitā  voropesi cattāḷīsaṃpi 2- bhikkhū ekāhena
jīvitā   voropesi   paññāsaṃpi   bhikkhū   ekāhena   jīvitā  voropesi
saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi.
     [177]  Athakho  bhagavā  tassa  addhamāsassa  accayena  paṭisallānā
vuṭṭhito   āyasmantaṃ   ānandaṃ  āmantesi  kinnu  kho  ānanda  tanubhūto
viya  bhikkhusaṅghoti  .  tathā  hi  pana  bhante bhagavā bhikkhūnaṃ anekapariyāyena
asubhakathaṃ   katheti   asubhāya   vaṇṇaṃ   bhāsati  asubhabhāvanāya  vaṇṇaṃ  bhāsati
ādissa   ādissa   asubhasamāpattiyā   vaṇṇaṃ   bhāsati   te   ca  bhante
bhikkhū   bhagavā   kho   anekapariyāyena   asubhakathaṃ  katheti  asubhāya  vaṇṇaṃ
bhāsati     asubhabhāvanāya     vaṇṇaṃ     bhāsati     ādissa     ādissa
asubhasamāpattiyā      vaṇṇaṃ     bhāsatīti    anekākāravokāraṃ    asubha-
bhāvanānuyogamanuyuttā    viharanti    te   sakena   kāyena   aṭṭiyanti
harāyanti  jigucchanti  seyyathāpi  nāma  itthī  vā  puriso vā daharo yuvā
@Footnote: 1 Yu. vīsatiṃ. Ma. Rā. vīsatipi. 2 Yu. cattārīsaṃpi.
Maṇḍanakajātiko   sīsaṃ   nahāto   ahikuṇapena   vā   kukkurakuṇapena   vā
manussakuṇapena  vā  kaṇṭhe  ālaggena  aṭṭiyeyya  harāyeyya  jiguccheyya
evameva  te  bhikkhū  sakena  kāyena  aṭṭiyantā  harāyantā  jigucchantā
attanāpi   attānaṃ  jīvitā  voropenti  aññamaññaṃpi  jīvitā  voropenti
migalaṇḍikaṃpi    samaṇakuttakaṃ   upasaṅkamitvā   evaṃ   vadenti   sādhu   no
āvuso  jīvitā  voropehi  idaṃ  te  pattacīvaraṃ  bhavissatīti  athakho bhante
migalaṇḍiko   samaṇakuttako   pattacīvarehi   bhaṭo  ekaṃpi  bhikkhuṃ  ekāhena
jīvitā  voropesi  .pe.  saṭṭhiṃpi  bhikkhū ekāhena jīvitā voropesi sādhu
bhante   bhagavā   aññaṃ   pariyāyaṃ  ācikkhatu  yathāyaṃ  bhikkhusaṅgho  aññāya
saṇṭhaheyyāti   .   tenahānanda   yāvatikā   bhikkhū  vesāliṃ  upanissāya
viharanti   te  sabbe  upaṭṭhānasālāyaṃ  sannipātehīti  .  evaṃ  bhanteti
kho  āyasmā  ānando  bhagavato  paṭissuṇitvā  yāvatikā  bhikkhū  vesāliṃ
upanissāya    viharanti   te   sabbe   upaṭṭhānasālāyaṃ   sannipātetvā
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  etadavoca  sannipatito
bhante bhikkhusaṅgho yassidāni bhante bhagavā kālaṃ maññatīti.



             The Pali Tipitaka in Roman Character Volume 1 page 128-131. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=176&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=176&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=176&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=176&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=10112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=10112              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :