ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page128.

Tatiyapārājikakaṇḍaṃ [176] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati . athakho bhagavā bhikkhū āmantesi icchāmahaṃ bhikkhave addhamāsaṃ paṭisallīyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti . Evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. {176.1} Bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti te 1- anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti . te sakena kāyena aṭṭiyanti harāyanti jigucchanti seyyathāpi nāma itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe ālaggena 2- aṭṭiyeyya harāyeyya jiguccheyya evameva te bhikkhū sakena kāyena aṭṭiyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti @Footnote: 1 atirekapāṭhena bhavitabbaṃ 2 Yu. Ma. āsattena. Rā. āsaṭṭhena.

--------------------------------------------------------------------------------------------- page129.

Migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti 1- sādhu no āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti . athakho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhū jīvitā voropetvā lohitakaṃ 2- asiṃ ādāya yena vaggumudā nadī tenupasaṅkami. {176.2} Athakho migalaṇḍikassa samaṇakuttakassa lohītakaṃ taṃ 3- asiṃ dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ bahuṃ vata mayā apuññaṃ pasutaṃ yohaṃ bhikkhū sīlavante kalyāṇadhamme jīvitā voropesinti . athakho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca sādhu sādhu sappurisa lābhā te sappurisa suladdhaṃ te sappurisa bahuṃ tayā sappurisa puññaṃ pasutaṃ yaṃ tvaṃ atiṇṇe tāresīti . Athakho migalaṇḍiko samaṇakuttako lābhā kira me suladdhaṃ kira me bahuṃ kira mayā puññaṃ pasutaṃ atiṇṇe kirāhaṃ tāremīti tiṇhaṃ 4- asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti ko atiṇṇo kaṃ tāremīti . tattha ye te bhikkhū avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ hoti chambhitattaṃ hoti lomahaṃso . ye pana te bhikkhū vītarāgā tesaṃ tasmiṃ samaye na @Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. lohitagataṃ. 2 tesu potthakesu @natthi ayaṃ pāṭho. 4 Yu. Ma. Rā. tikkhaṃ.

--------------------------------------------------------------------------------------------- page130.

Hoti bhayaṃ na hoti chambhitattaṃ na hoti lomahaṃso . athakho migalaṇḍiko samaṇakuttako ekaṃpi bhikkhuṃ ekāheneva jīvitā voropesi dvepi bhikkhū ekāhena jīvitā voropesi tayopi bhikkhū ekāhena jīvitā voropesi cattāropi bhikkhū ekāhena jīvitā voropesi pañcapi bhikkhū ekāhena jīvitā voropesi .pe. dasapi bhikkhū ekāhena jīvitā voropesi vīsaṃpi 1- bhikkhū ekāhena jīvitā voropesi tiṃsaṃpi bhikkhū ekāhena jīvitā voropesi cattāḷīsaṃpi 2- bhikkhū ekāhena jīvitā voropesi paññāsaṃpi bhikkhū ekāhena jīvitā voropesi saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi. [177] Athakho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda tanubhūto viya bhikkhusaṅghoti . tathā hi pana bhante bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati te ca bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti anekākāravokāraṃ asubha- bhāvanānuyogamanuyuttā viharanti te sakena kāyena aṭṭiyanti harāyanti jigucchanti seyyathāpi nāma itthī vā puriso vā daharo yuvā @Footnote: 1 Yu. vīsatiṃ. Ma. Rā. vīsatipi. 2 Yu. cattārīsaṃpi.

--------------------------------------------------------------------------------------------- page131.

Maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe ālaggena aṭṭiyeyya harāyeyya jiguccheyya evameva te bhikkhū sakena kāyena aṭṭiyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti sādhu no āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti athakho bhante migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekaṃpi bhikkhuṃ ekāhena jīvitā voropesi .pe. saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi sādhu bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyāti . tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātehīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca sannipatito bhante bhikkhusaṅgho yassidāni bhante bhagavā kālaṃ maññatīti. [178] Athakho bhagavā yena upaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi ayaṃpi kho bhikkhave ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro

--------------------------------------------------------------------------------------------- page132.

Uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti seyyathāpi bhikkhave gimhānaṃ pacchime māse ūhataṃ rajojallaṃ tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti evameva kho bhikkhave ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti kathaṃ bhāvito ca bhikkhave ānāpānassatisamādhi kathaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti {178.1} idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so sato va assasati sato passasati {178.2} dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti {178.3} sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāya- paṭisaṃvedī passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati pītipaṭisaṃvedī assasissāmīti sikkhati pītipaṭisaṃvedī passasissāmīti sikkhati sukhapaṭisaṃvedī assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī

--------------------------------------------------------------------------------------------- page133.

Assasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati cittapaṭisaṃvedī assasissāmīti sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati {178.4} abhippamodayaṃ cittaṃ assasissāmīti sikkhati abhippamodayaṃ cittaṃ passasissāmīti sikkhati samādahaṃ cittaṃ assasissāmīti sikkhati samādahaṃ cittaṃ passasissāmīti sikkhati vimocayaṃ cittaṃ assasissāmīti sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati {178.5} aniccānupassī assasissāmīti sikkhati aniccānupassī passasissāmīti sikkhati virāgānupassī assasissāmīti sikkhati virāgānupassī passasissāmīti sikkhati nirodhānupassī assasissāmīti sikkhati nirodhānupassī passasissāmīti sikkhati paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati {178.6} evaṃ bhāvito kho bhikkhave ānāpānassatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametīti. [179] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti sādhu no

--------------------------------------------------------------------------------------------- page134.

Āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tesaṃ bhikkhūnaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropessanti aññamaññaṃpi jīvitā voropessanti migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti sādhu no āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {179.1} yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti. {179.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [180] Tena kho pana samayena aññataro upāsako gilāno hoti . tassa pajāpatī abhirūpā hoti dassanīyā pāsādikā . Chabbaggiyā bhikkhū tassā itthiyā paṭibaddhacittā honti . athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi sace kho so āvuso upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma handa mayaṃ āvuso tassa upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemāti . athakho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu upasaṅkamitvā taṃ upāsakaṃ etadavocuṃ tvaṃ khosi upāsaka katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddho akatakibbiso kataṃ tayā kalyāṇaṃ akataṃ

--------------------------------------------------------------------------------------------- page135.

Tayā pāpaṃ kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyo ito tvaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressasīti. {180.1} Athakho so upāsako saccaṃ kho ayyā āhaṃsu ahañhi katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddho akatakibbiso kataṃ mayā kalyāṇaṃ akataṃ mayā pāpaṃ kiṃ mayhiminā pāpakena dujjīvitena mataṃ me jīvitā seyyo ito ahaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmi tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressāmīti . So asappāyāni ceva bhojanāni bhuñji asappāyāni ca khādanīyāni khādi asappāyāni ca sāyanīyāni sāyi asappāyāni ca pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni ca sāyanīyāni sāyato asappāyāni ca pānāni pivato kharo ābādho uppajji . so teneva ābādhena kālamakāsi. Tassa pajāpatī ujjhāyati khīyati vipāceti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ

--------------------------------------------------------------------------------------------- page136.

Sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ imehi me sāmiko māritoti . aññepi manussā ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ imehi upāsako māritoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessantīti. {180.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ saṃvaṇṇethāti . saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ

--------------------------------------------------------------------------------------------- page137.

Uddiseyyātha {180.3} yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti iticittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ayampi pārājiko hoti asaṃvāsoti.


             The Pali Tipitaka in Roman Character Volume 1 page 128-137. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=176&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=176&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=176&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=176&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=10112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=10112              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :