ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [187]  Sāmaṃ  adhiṭṭhāya  dūtena  dūtaparamparāya  visakkiyena  dūtena
gatapaccāgatena     dūtena    araho    rahosaññī    raho    arahosaññī
araho    arahosaññī   raho   rahosaññī   kāyena   saṃvaṇṇeti   vācāya
saṃvaṇṇeti   kāyena   vācāya   saṃvaṇṇeti   dūtena   saṃvaṇṇeti   lekhāya
saṃvaṇṇeti    opātaṃ    apassenaṃ    upanikkhipanaṃ    bhesajjaṃ   rūpūpahāro
saddūpahāro    gandhūpahāro   rasūpahāro   phoṭṭhabbūpahāro   dhammūpahāro
ācikkhanā anusāsanī saṅketakammaṃ nimittakammanti.
     [188]   Sāmanti   sayaṃ  hanati  kāyena  vā  kāyapaṭibaddhena  vā
nissaggiyena   vā   .   adhiṭṭhāyāti   adhiṭṭhahitvā   āṇāpeti   evaṃ
vijjha evaṃ pahara evaṃ ghātehīti.
     [189]   Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ  jīvitā  voropehīti
āpatti   dukkaṭassa   .   so   taṃ   maññamāno  taṃ  jīvitā  voropeti
āpatti   ubhinnaṃ   pārājikassa   .  bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ
jīvitā   voropehīti   āpatti   dukkaṭassa   .   so   taṃ   maññamāno
aññaṃ    jīvitā   voropeti   mūlaṭṭhassa   anāpatti   vadhakassa   āpatti
pārājikassa    .    bhikkhu    bhikkhuṃ    āṇāpeti   itthannāmaṃ   jīvitā
voropehīti    āpatti   dukkaṭassa   .   so   aññaṃ   maññamāno   taṃ
jīvitā   voropeti   āpatti   ubhinnaṃ   pārājikassa   .   bhikkhu  bhikkhuṃ

--------------------------------------------------------------------------------------------- page140.

Āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . So aññaṃ maññamāno aññaṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa. [190] Bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo itthannāmaṃ jīvitā voropetūti āpatti dukkaṭassa . so itarassa āroceti āpatti dukkaṭassa . Vadhako paṭiggaṇhāti mūlaṭṭhassa āpatti thullaccayassa . so taṃ jīvitā voropeti āpatti sabbesaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo itthannāmaṃ jīvitā voropetūti āpatti dukkaṭassa . So aññaṃ āṇāpeti āpatti dukkaṭassa . vadhako paṭiggaṇhāti āpatti dukkaṭassa . so taṃ jīvitā voropeti mūlaṭṭhassa anāpatti āṇāpakassa ca vadhakassa ca āpatti pārājikassa. [191] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so gantvā puna paccāgacchati nāhaṃ sakkomi taṃ jīvitā voropetunti . so puna āṇāpeti yadā sakkosi tadā taṃ jīvitā voropehīti āpatti dukkaṭassa . so taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa. [192] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti

--------------------------------------------------------------------------------------------- page141.

Āpatti dukkaṭassa . so taṃ āṇāpetvā vippaṭisārī na sāveti mā ghātehīti . so taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so āṇāpetvā vippaṭisārī sāveti mā ghātehīti . so āṇatto ahaṃ tayāti taṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa . Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so āṇāpetvā vippaṭisārī sāveti mā ghātehīti . So sādhūti oramati ubhinnaṃ anāpatti. [193] Araho rahosaññī ullapati aho itthannāmo hato assāti āpatti dukkaṭassa . raho arahosaññī ullapati aho itthannāmo hato assāti āpatti dukkaṭassa . araho arahosaññī ullapati aho itthannāmo hato assāti āpatti dukkaṭassa . raho rahosaññī ullapati aho itthannāmo hato assāti āpatti dukkaṭassa. [194] Kāyena saṃvaṇṇeti nāma kāyena vikāraṃ karoti yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . marati āpatti pārājikassa . Vācāya saṃvaṇṇeti nāma vācāya bhaṇati yo evaṃ marati so

--------------------------------------------------------------------------------------------- page142.

Dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . marati āpatti pārājikassa . kāyena vācāya saṃvaṇṇeti nāma kāyena ca vikāraṃ karoti vācāya ca bhaṇati yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . Marati āpatti pārājikassa. [195] Dūtena saṃvaṇṇeti nāma dūtassa sāsanaṃ āroceti yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . dūtassa sāsanaṃ sutvā marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . marati āpatti pārājikassa . Lekhāya saṃvaṇṇeti nāma lekhaṃ chindati yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti akkharakkharāya āpatti dukkaṭassa . lekhaṃ passitvā marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa. [196] Opātaṃ nāma manussaṃ uddissa opātaṃ khanati papatitvā marissatīti āpatti dukkaṭassa 1- . papatite dukkhā vedanā uppajjati @Footnote: 1 ito paraṃ yuropiyapotthake manusso tasmiṃ papati āpatti @dukkaṭassāti attho vutto. so pana sabbapotthakesu na dissati.

--------------------------------------------------------------------------------------------- page143.

Āpatti thullaccayassa . marati āpatti pārājikassa . anodissa opātaṃ khanati yo koci papatitvā marissatīti āpatti dukkaṭassa . Manusso tasmiṃ papatati āpatti dukkaṭassa . papatite dukkhā vedanā uppajjati āpatti thullaccayassa . marati āpatti pārājikassa . yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati āpatti dukkaṭassa . papatite dukkhā vedanā uppajjati āpatti dukkaṭassa . marati āpatti thullaccayassa . Tiracchānagato tasmiṃ papatati āpatti dukkaṭassa . papatite dukkhā vedanā uppajjati āpatti dukkaṭassa . marati āpatti pācittiyassa. [197] Apassenaṃ nāma apassene satthaṃ vā ṭhapeti visena vā makkheti dubbalaṃ vā karoti sobbhe vā narake vā papāte vā ṭhapeti iminā 1- papatitvā marissatīti āpatti dukkaṭassa . Satthena vā visena vā papatitena vā dukkhā vedanā uppajjati āpatti thullaccayassa. Marati āpatti pārājikassa. [198] Upanikkhipanaṃ nāma asiṃ vā sattiṃ vā bheṇḍiṃ vā sūlaṃ 2- vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati iminā marissatīti āpatti dukkaṭassa . tena @Footnote: 1 yuropiyapotthake ayampi pāṭho na paññāyati. 2 tesu @vuttapotthakesu ayampi pāṭho na paññāyateva.

--------------------------------------------------------------------------------------------- page144.

Marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . Marati āpatti pārājikassa. [199] Bhesajjaṃ nāma sappiṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti imaṃ sāyitvā marissatīti āpatti dukkaṭassa . taṃ sāyite dukkhā vedanā uppajjati āpatti thullaccayassa. Marati āpatti pārājikassa. [200] Rūpūpahāro nāma amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ imaṃ passitvā uttasitvā marissatīti āpatti dukkaṭassa . Taṃ passitvā uttasati āpatti thullaccayassa . marati āpatti pārājikassa . manāpikaṃ rūpaṃ upasaṃharati pemaniyaṃ 1- hadayaṅgamaṃ 2- imaṃ passitvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . Taṃ passitvā alābhakena sussati āpatti thullaccayassa . marati āpatti pārājikassa. {200.1} Saddūpahāro nāma amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ imaṃ sutvā uttasitvā marissatīti āpatti dukkaṭassa . taṃ sutvā uttasati āpatti thullaccayassa . Marati āpatti pārājikassa . manāpikaṃ saddaṃ upasaṃharati pemaniyaṃ 3- hadayaṅgamaṃ 4- imaṃ sutvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . taṃ sutvā alābhakena sussati āpatti thullaccayassa . @Footnote: 1-2 ime dve pāṭhā tīsupi potthakesu na dissanti. 3-4 idha pana @ṭhāne tādisā vā pāṭhā tatthāpi dissanti.

--------------------------------------------------------------------------------------------- page145.

Marati āpatti pārājikassa. {200.2} Gandhūpahāro nāma amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatīti āpatti dukkaṭassa . taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati āpatti thullaccayassa . marati āpatti pārājikassa . Manāpikaṃ gandhaṃ upasaṃharati imaṃ ghāyitvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . taṃ ghāyitvā alābhakena sussati āpatti thullaccayassa. Marati. Āpatti pārājikassa. {200.3} Rasūpahāro nāma amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ imaṃ sāyitvā jegucchatā pāṭikulyatā marissatīti āpatti dukkaṭassa . taṃ sāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati āpatti thullaccayassa . Marati āpatti pārājikassa . manāpikaṃ rasaṃ upasaṃharati imaṃ sāyitvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . taṃ sāyitvā alābhakena sussati āpatti thullaccayassa . marati āpatti pārājikassa. {200.4} Phoṭṭhabbūpahāro nāma amanāpikaṃ phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ iminā phuṭṭho marissatīti āpatti dukkaṭassa . tena phuṭṭhassa dukkhā vedanā uppajjati āpatti thullaccayassa . marati āpatti pārājikassa . manāpikaṃ phoṭṭhabbaṃ upasaṃharati sukhasamphassaṃ mudusamphassaṃ iminā phuṭṭho alābhakena sussitvā marissatīti āpatti dukkaṭassa . tena

--------------------------------------------------------------------------------------------- page146.

Phuṭṭho alābhakena sussati āpatti thullaccayassa . marati āpatti pārājikassa. {200.5} Dhammūpahāro nāma nerayikassa nirayakathaṃ katheti imaṃ sutvā uttasitvā marissatīti āpatti dukkaṭassa . Taṃ sutvā uttasati āpatti thullaccayassa . marati āpatti pārājikassa . kalyāṇakammassa saggakathaṃ katheti imaṃ sutvā adhimutto marissatīti āpatti dukkaṭassa . taṃ sutvā adhimutto marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . Marati āpatti pārājikassa. [201] Ācikkhanā nāma puṭṭho bhaṇati evaṃ marassu yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa. {201.1} Anusāsanī nāma apuṭṭho bhaṇati evaṃ marassu yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya anusāsaniyā marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa. [202] Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ jīvitā voropehīti āpatti dukkaṭassa . tena saṅketena taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa . taṃ saṅketaṃ pure vā

--------------------------------------------------------------------------------------------- page147.

Pacchā vā taṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa. {202.1} Nimittakammaṃ nāma nimittaṃ karoti akkhiṃ vā nikkhanissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ jīvitā voropehīti āpatti dukkaṭassa . Tena nimittena taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa . Taṃ nimittaṃ pure vā pacchā vā taṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa.


             The Pali Tipitaka in Roman Character Volume 1 page 139-147. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=187&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=187&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=187&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=187&items=16&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=187              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11370              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11370              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :