ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [2]   Athakho   verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  verañjo
brāhmaṇo   bhagavantaṃ   etadavoca   sutammetaṃ   bho   gotama  na  samaṇo
gotamo    brāhmaṇe    jiṇṇe    vuḍḍhe   1-   mahallake   addhagate
vayoanuppatte  abhivādeti  vā  paccuṭṭheti  vā  āsanena vā nimantetīti
tayidaṃ   bho   gotama   tatheva   na  hi  bhavaṃ  gotamo  brāhmaṇe  jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā  āsanena  vā  nimanteti  tayidaṃ  bho  gotama  na  sampannamevāti .
Nāhantaṃ   brāhmaṇa   passāmi   sadevake   loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    yamahaṃ    abhivādeyyaṃ
vā   paccuṭṭheyyaṃ   vā   āsanena   vā  nimanteyyaṃ  yaṃ  hi  brāhmaṇa
tathāgato  abhivādeyya  vā  paccuṭṭheyya  vā  āsanena  vā  nimanteyya
muddhāpi tassa vipateyyāti.
     {2.1} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya arasarūpo samaṇo gotamoti ye te
brāhmaṇa  rūparasā  saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa
pahīnā  ucchinnamūlā  tālāvatthukatā anabhāvaṃ katā 2- āyatiṃ anuppādadhammā
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
@Footnote: 1 Ma. vuddhe. 2 gatātipi pāṭho.
Vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.2} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya nibbhogo samaṇo gotamoti ye te
brāhmaṇa  rūpabhogā  saddabhogā  gandhabhogā  rasabhogā  phoṭṭhabbabhogā te
tathāgatassa   pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṃ katā āyatiṃ
anuppādadhammā   ayaṃ   kho  brāhmaṇa  pariyāyo yena maṃ pariyāyena sammā
vadamāno  vadeyya  nibbhogo  samaṇo  gotamoti  no ca kho yaṃ tvaṃ sandhāya
vadesīti.
     {2.3} Akiriyavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi
brāhmaṇa   akiriyaṃ   vadāmi  kāyaduccaritassa  vacīduccaritassa  manoduccaritassa
anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ akiriyaṃ vadāmi ayaṃ kho brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.4} Ucchedavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena   maṃ   pariyāyena   sammā   vadamāno  vadeyya ucchedavādo samaṇo
gotamoti    ahañhi    brāhmaṇa   ucchedaṃ   vadāmi   rāgassa   dosassa
mohassa    anekavihitānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ   ucchedaṃ
vadāmi   ayaṃ   kho   brāhmaṇa   pariyāyo   yena   maṃ pariyāyena sammā
Vadamāno  vadeyya  ucchedavādo  samaṇo  gotamoti  no  ca  kho  yaṃ tvaṃ
sandhāya vadesīti.
     {2.5} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti ahañhi
brāhmaṇa   jigucchāmi   1-  kāyaduccaritena  vacīduccaritena  manoduccaritena
anekavihitānaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā  jigucchāmi  2-
ayaṃ  kho  brāhmaṇa  pariyāyo  yena maṃ pariyāyena sammā vadamāno vadeyya
jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.6} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  venayiko  samaṇo  gotamoti.
Ahañhi   brāhmaṇa   vinayāya   dhammaṃ  desemi  rāgassa  dosassa  mohassa
anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   vinayāya  dhammaṃ  desemi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.7}  Tapassī  bhavaṃ  gotamoti  .  atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
tapanīyāhaṃ   brāhmaṇa   pāpake   akusale   dhamme   vadāmi  kāyaduccaritaṃ
vacīduccaritaṃ    manoduccaritaṃ   yassa   kho   brāhmaṇa   tapanīyā   pāpakā
akusalā      dhammā      pahīnā      ucchinnamūlā      tālāvatthukatā
@Footnote: 1-2 imesu dvīsu ṭhānesu jegucchaṃ vadāmītipi pāṭho dissati.
Anabhāvaṃ    katā    āyatiṃ    anuppādadhammā   tamahaṃ   tapassīti   vadāmi
tathāgatassa    kho    brāhmaṇa    tapanīyā   pāpakā   akusalā   dhammā
pahīnā     ucchinnamūlā    tālāvatthukatā    anabhāvaṃ    katā    āyatiṃ
anuppādadhammā   ayaṃ   kho   brāhmaṇa   pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya  tapassī  samaṇo  gotamoti  no  ca  kho  yaṃ
tvaṃ sandhāya vadesīti.
     {2.8}  Apagabbho  bhavaṃ  gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya apagabbho samaṇo gotamoti
yassa   kho   brāhmaṇa   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā
ucchinnamūlā   tālāvatthukatā   anabhāvaṃ   katā   āyatiṃ   anuppādadhammā
tamahaṃ  apagabbhoti  vadāmi  tathāgatassa  kho  brāhmaṇa  āyatiṃ  gabbhaseyyā
punabbhavābhinibbatti    pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ
katā   āyatiṃ   anuppādadhammā  ayaṃ  kho  brāhmaṇa  pariyāyo  yena  maṃ
pariyāyena   sammā  vadamāno  vadeyya  apagabbho  samaṇo  gotamoti  no
ca kho yaṃ tvaṃ sandhāya vadesīti.



             The Pali Tipitaka in Roman Character Volume 1 page 2-5. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=2&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=2&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=2&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=2&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :