ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [233]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   anabhijānanti   asantaṃ  abhūtaṃ
asaṃvijjamānaṃ    ajānanto    apassanto   attani   kusalaṃ   dhammaṃ   atthi
me   kusalā   1-  dhammāti  .  uttarimanussadhammo  nāma  jhānaṃ  vimokkhaṃ
samādhi      samāpatti     ñāṇadassanaṃ     maggabhāvanā     phalasacchikiriyā
kilesappahānaṃ     vinīvaraṇatā    cittassa    suññāgāre    abhirati   .
Attūpanāyikanti   te   vā   kusale   dhamme   attani  upaneti  attānaṃ
vā   tesu   kusalesu  dhammesu  upaneti  .  ñāṇanti  tisso  vijjā .
Dassananti  yaṃ  ñāṇaṃ  taṃ  dassanaṃ  yaṃ  dassanaṃ  taṃ  ñāṇaṃ . Samudācareyyāti
āroceyya   itthiyā   vā   purisassa   vā  gahaṭṭhassa  vā  pabbajitassa
vā  .  iti  jānāmi  iti  passāmīti  jānāmahaṃ  ete  dhamme passāmahaṃ
ete   dhamme  atthi  ca  me  ete  dhammā  ahañca  etesu  dhammesu
sandissāmīti.
     [234]  Tato  aparena  samayenāti  yasmiṃ  khaṇe  samudāciṇṇaṃ  hoti
taṃ   khaṇaṃ   taṃ   layaṃ   taṃ   muhuttaṃ  vītivatte  .  samanuggāhiyamānoti  yaṃ
vatthuṃ    paṭiññātaṃ    hoti    tasmiṃ    vatthusmiṃ   samanuggāhiyamāno   kiṃ
te   adhigataṃ   kinti  te  adhigataṃ  kadā  te  adhigataṃ  kattha  te  adhigataṃ
katame   te   kilesā   pahīnā   katamesaṃ   tvaṃ   dhammānaṃ   lābhīti .
Asamanuggāhiyamānoti   na   kenaci   vuccamāno  .  āpannoti  pāpiccho
@Footnote: 1 tīsupi potthakesu ekavacananiddeso kato.
Icchāpakato    asantaṃ   abhūtaṃ   uttarimanussadhammaṃ   ullapitvā   pārājikaṃ
āpattiṃ   āpanno   hoti   .   visuddhāpekkhoti  gihī  vā  hotukāmo
upāsako   vā   hotukāmo   ārāmiko   vā   hotukāmo  sāmaṇero
vā   hotukāmo   .   ajānamevaṃ   āvuso   avacaṃ   jānāmi   apassaṃ
passāmīti   nāhaṃ  ete  dhamme  jānāmi  nāhaṃ  ete  dhamme  passāmi
natthi  ca  me  ete  dhammā  na  cāhaṃ  etesu  dhammesu sandissāmīti.
Tucchaṃ    musā   vilapinti   tucchakaṃ   mayā   bhaṇitaṃ   musā   mayā   bhaṇitaṃ
abhūtaṃ   mayā   bhaṇitaṃ   asantaṃ   mayā   bhaṇitaṃ   1-   ajānantena  mayā
bhaṇitaṃ. Aññatra adhimānāti ṭhapetvā adhimānaṃ.
     [235]  Ayampīti  purime  upādāya  vuccati  .  pārājiko  hotīti
seyyathāpi    nāma   tālo   matthakacchinno   abhabbo   puna   viruḷhiyā
evameva   bhikkhu   pāpiccho  icchāpakato  asantaṃ  abhūtaṃ  uttarimanussadhammaṃ
ullapitvā   assamaṇo   hoti   asakyaputtiyo   tena  vuccati  pārājiko
hotīti  .  asaṃvāsoti  saṃvāso  nāma  ekakammaṃ  ekuddeso samasikkhātā
eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.



             The Pali Tipitaka in Roman Character Volume 1 page 173-174. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=233&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=233&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=233&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=233&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=233              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12547              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12547              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :