ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                              Aṭṭhamasaṅghādisesaṃ
     [540]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   āyasmatā  dabbena
mallaputtena   jātiyā   sattavassena   arahattaṃ   sacchikataṃ  hoti  yaṅkiñci
sāvakena   pattabbaṃ   sabbaṃ   tena   anuppattaṃ  hoti  natthi  cassa  kiñci
uttariṃ karaṇīyaṃ katassa vā paṭicayo.
     [541]   Athakho   āyasmato   dabbassa   mallaputtassa  rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko  udapādi  mayā  kho  jātiyā
sattavassena   arahattaṃ   sacchikataṃ   yaṅkiñci   sāvakena   pattabbaṃ   sabbaṃ
mayā   anuppattaṃ   natthi   ca   me   kiñci  uttariṃ  karaṇīyaṃ  katassa  vā
paṭicayo   kinnu   kho  ahaṃ  saṅghassa  veyyāvaccaṃ  kareyyanti  .  athakho
āyasmato    dabbassa    mallaputtassa   etadahosi   yannūnāhaṃ   saṅghassa
senāsanañca    paññāpeyyaṃ   bhattāni   ca   uddiseyyanti   .   athakho
āyasmā    dabbo    mallaputto   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  dabbo mallaputto
bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi  mayā  kho  jātiyā  sattavassena
arahattaṃ   sacchikataṃ   yaṅkiñci   sāvakena  pattabbaṃ  sabbaṃ  mayā  anuppattaṃ
Natthi   ca   me  kiñci  uttariṃ  karaṇīyaṃ  katassa  vā  paṭicayo  kinnu  kho
ahaṃ   saṅghassa   veyyāvaccaṃ  kareyyanti  tassa  mayhaṃ  bhante  etadahosi
yannūnāhaṃ   saṅghassa  senāsanañca  paññāpeyyaṃ  bhattāni  ca  uddiseyyanti
icchāmahaṃ    bhante   saṅghassa   senāsanañca   paññāpetuṃ   bhattāni   ca
uddisitunti   .   sādhu   sādhu  dabba  tenahi  tvaṃ  saṅghassa  senāsanañca
paññāpehi   bhattāni   ca  uddisāhīti  .  evaṃ  bhanteti  kho  āyasmā
dabbo mallaputto bhagavato paccassosi.
     [542]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā  bhikkhū  āmantesi  tenahi  bhikkhave  saṅgho  dabbaṃ  mallaputtaṃ
senāsanapaññāpakañca    bhattuddesakañca    sammannatu   .   evañca   pana
bhikkhave   sammannitabbo   paṭhamaṃ   dabbo  yācitabbo  yācitvā  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {542.1}  suṇātu  me  bhante  saṅgho yadi saṅghassa pattakallaṃ saṅgho
āyasmantaṃ    dabbaṃ    mallaputtaṃ    senāsanapaññāpakañca   bhattuddesakañca
sammanneyya. Esā ñatti.
     {542.2}  Suṇātu me bhante saṅgho saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ
senāsanapaññāpakañca    bhattuddesakañca    sammannati    .   yassāyasmato
khamati     āyasmato     dabbassa    mallaputtassa    senāsanapaññāpakassa
ca    bhattuddesakassa    ca    sammati   so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {542.3}    Sammato   saṅghena   āyasmā   dabbo   mallaputto
senāsanapaññāpako   ca   bhattuddesako   ca   .  khamati  saṅghassa  tasmā
Tuṇhī. Evametaṃ dhārayāmīti.
     [543]   Sammato   ca   panāyasmā  dabbo  mallaputto  sabhāgānaṃ
sabhāgānaṃ   1-   bhikkhūnaṃ  ekajjhaṃ  senāsanaṃ  paññāpeti  ye  te  bhikkhū
suttantikā    tesaṃ   ekajjhaṃ   senāsanaṃ   paññāpeti   te   aññamaññaṃ
suttantaṃ   saṅgāyissantīti   ye   te   bhikkhū   vinayadharā  tesaṃ  ekajjhaṃ
senāsanaṃ   paññāpeti   te   aññamaññaṃ  vinayaṃ  vinicchinissantīti  2-  ye
te   bhikkhū  ābhidhammikā  3-  tesaṃ  ekajjhaṃ  senāsanaṃ  paññāpeti  te
aññamaññaṃ   abhidhammaṃ  4-  sākacchissantīti  ye  te  bhikkhū  jhāyino  tesaṃ
ekajjhaṃ   senāsanaṃ   paññāpeti   te   aññamaññaṃ   na  byābādhissantīti
ye  te  bhikkhū  tiracchānakathikā  kāyadaḷhībahulā  viharanti  tesaṃpi  ekajjhaṃ
senāsanaṃ   paññāpeti  imāyapīme  āyasmanto  5-  ratiyā  acchissantīti
ye  te  6-  bhikkhū  vikāle  āgacchanti  tesaṃpi tejodhātuṃ samāpajjitvā
teneva   ālokena   senāsanaṃ   paññāpeti  .  apissu  bhikkhū  sañcicca
vikāle  āgacchanti  mayaṃ  āyasmato  dabbassa  mallaputtassa iddhipāṭihāriyaṃ
passissāmāti.
     {543.1} Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadenti amhākaṃ
āvuso dabba senāsanaṃ paññāpehīti. Te āyasmā dabbo mallaputto evaṃ vadeti
@Footnote: 1 sabbattha āmeṇḍitaṃ akataṃ hoti. 2 sabbattha vinicchissantītīti
@āgataṃ. 3 Yu. Ma. dhammakathikā. 4 Yu. Ma. dhammaṃ. 5 sabbattha
@āyasmantāti āgataṃ. 6 Yu. yepi te. Ma. Rā. yepi.
Katthāyasmanto  1-  icchanti  kattha  paññāpemīti  .  te  sañcicca  dūre
apadissanti   amhākaṃ   āvuso   dabba   gijjhakūṭe   pabbate   senāsanaṃ
paññāpehi   amhākaṃ   āvuso   dabba   2-   corappapāte   senāsanaṃ
paññāpehi   amhākaṃ   āvuso  dabba  isigilipasse  kāḷasilāyaṃ  senāsanaṃ
paññāpehi    amhākaṃ   āvuso   dabba   vebhārapasse   sattapaṇṇaguhāyaṃ
senāsanaṃ   paññāpehi   amhākaṃ   āvuso  dabba  sītavane  sappasoṇḍika-
pabbhāre  senāsanaṃ  paññāpehi  amhākaṃ  āvuso  dabba  gomaṭakandarāyaṃ
senāsanaṃ   paññāpehi   amhākaṃ   āvuso   dabba   tindukakandarāyaṃ  3-
senāsanaṃ   paññāpehi   amhākaṃ   āvuso   dabba   kapotakandarāyaṃ  4-
senāsanaṃ   paññāpehi   amhākaṃ  āvuso  dabba  tapodārāme  senāsanaṃ
paññāpehi   amhākaṃ   āvuso  dabba  jīvakambavane  senāsanaṃ  paññāpehi
amhākaṃ āvuso dabba maddakucchismiṃ migadāye senāsanaṃ paññāpehīti.
     {543.2}    Tesaṃ   āyasmā   dabbo   mallaputto   tejodhātuṃ
samāpajjitvā    aṅguliyā    jalamānāya   purato   purato   gacchati  .
Tepi   teneva   ālokena   āyasmato  dabbassa  mallaputtassa  piṭṭhito
piṭṭhito  gacchanti  .  tesaṃ  āyasmā  dabbo  mallaputto  evaṃ senāsanaṃ
paññāpeti    ayaṃ    mañco   idaṃ   pīṭhaṃ   ayaṃ   bhisī   idaṃ   bimbohanaṃ
idaṃ   vaccaṭṭhānaṃ   idaṃ   passāvaṭṭhānaṃ   idaṃ   pānīyaṃ   idaṃ  paribhojanīyaṃ
@Footnote: 1 Yu. Rā. katthāyasmantā. 2 ito paraṃ dabbātyālapanaṃ sabbattha
@na dissati. 3 Yu. Rā. tindukandarāyaṃ. 4 Yu. Ma. tapodakandarāyaṃ.
Ayaṃ   kattaradaṇḍo   idaṃ   saṅghassa   katikasaṇṭhānaṃ   imaṃ  kālaṃ  pavisitabbaṃ
imaṃ   kālaṃ   nikkhamitabbanti   .   tesaṃ   āyasmā   dabbo  mallaputto
evaṃ senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati.
     [544]   Tena  kho  pana  samayena  mettiyabhummajakā  bhikkhū  navakā
ceva   honti   appapuññā   ca   yāni  saṅghassa  lāmakāni  senāsanāni
tāni   tesaṃ   pāpuṇanti   lāmakāni   ca   bhattāni  .  tena  kho  pana
samayena   rājagahe  manussā  icchanti  therānaṃ  bhikkhūnaṃ  abhisaṅkhārikaṃ  1-
dātuṃ   sappiṃpi   telaṃpi   uttaribhaṅgaṃpi   mettiyabhummajakānaṃ   pana   bhikkhūnaṃ
pākatikaṃ   denti   yathāraddhaṃ   kāṇājakaṃ  bilaṅgadutiyaṃ  .  te  pacchābhattaṃ
piṇḍapātapaṭikkantā   there   bhikkhū  pucchanti  tumhākaṃ  āvuso  bhattagge
kiṃ   ahosi  tumhākaṃ  āvuso  bhattagge  kiṃ  ahosīti  2-  .  ekacce
therā   evaṃ   vadenti   amhākaṃ  āvuso  sappi  ahosi  telaṃ  ahosi
uttaribhaṅgaṃ   ahosīti   .   mettiyabhummajakā   pana  bhikkhū  evaṃ  vadenti
amhākaṃ   āvuso   na   kiñci   ahosi   pākatikaṃ   yathāraddhaṃ  kāṇājakaṃ
bilaṅgadutiyanti.
     [545]  Tena  kho  pana  samayena  kalyāṇabhattiko  gahapati  saṅghassa
catukkabhattaṃ  deti  niccabhattaṃ  .  so  bhattagge  saputtadāro  upatiṭṭhitvā
@Footnote: 1 Yu. Ma. potthakesu ito paraṃ piṇḍapātantipi dissati.
@2 marammarāmaññapotthakesu āmeṇḍitaṃ akataṃ hoti. yuropiyapotthake pana
@tumhākaṃ āvuso bhattagge kiṃ ahosi tumhākaṃ kiṃ ahosīti āgataṃ.
Parivisati   .   aññe   odanena   pucchanti   aññe   sūpena   pucchanti
aññe   telena   pucchanti   aññe   uttaribhaṅgena   pucchanti  .  tena
kho    pana   samayena   kalyāṇabhattikassa   gahapatino   bhattaṃ   svātanāya
mettiyabhummajakānaṃ   bhikkhūnaṃ   uddiṭṭhaṃ   hoti   .  athakho  kalyāṇabhattiko
gahapati   ārāmaṃ   agamāsi   kenacideva  karaṇīyena  .  so  yenāyasmā
dabbo    mallaputto    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   dabbaṃ
mallaputtaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
kalyāṇabhattikaṃ    gahapatiṃ    āyasmā    dabbo    mallaputto    dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {545.1}   Athakho   kalyāṇabhattiko   gahapati  āyasmatā  dabbena
mallaputtena    dhammiyā   kathāya   sandassito   samādapito   samuttejito
sampahaṃsito   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   kassa   bhante
amhākaṃ   ghare  svātanāya  bhattaṃ  uddiṭṭhanti  .  mettiyabhummajakānaṃ  kho
gahapati   bhikkhūnaṃ  tumhākaṃ  ghare  svātanāya  bhattaṃ  uddiṭṭhanti  .  athakho
kalyāṇabhattiko   gahapati   anattamano   ahosi   kathaṃ  hi  nāma  pāpabhikkhū
amhākaṃ   ghare   bhuñjissantīti  gharaṃ  gantvā  dāsiṃ  āṇāpesi  ye  je
sve    bhattikā   āgacchanti   te   koṭṭhake   āsanaṃ   paññāpetvā
kāṇājakena  bilaṅgadutiyena  parivisāti  .  evaṃ  ayyāti  kho  sā  dāsī
kalyāṇabhattikassa   gahapatino   paccassosi   .   athakho   mettiyabhummajakā
bhikkhū    hiyyo   kho   āvuso   amhākaṃ   kalyāṇabhattikassa   gahapatino
Ghare  1-  bhattaṃ  uddiṭṭhaṃ  sve  amhe kalyāṇabhattiko gahapati saputtadāro
upatiṭṭhitvā    parivisissati    aññe    odanena    pucchissanti   aññe
sūpena   pucchissanti   aññe   telena  pucchissanti  aññe  uttaribhaṅgena
pucchissantīti  .  te  teneva  somanassena  na  cittarūpaṃ  rattiyā supiṃsu.
Athakho  mettiyabhummajakā  bhikkhū  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    kalyāṇabhattikassa    gahapatino    nivesanaṃ    tenupasaṅkamiṃsu   .
Addasā  kho  sā  dāsī  mettiyabhummajake  bhikkhū  dūrato  va  āgacchante
disvāna    koṭṭhake    āsanaṃ   paññāpetvā   mettiyabhummajake   bhikkhū
etadavoca   nisīdatha   bhanteti   .   athakho   mettiyabhummajakānaṃ   bhikkhūnaṃ
etadahosi   nissaṃsayaṃ   kho   na  tāva  bhattaṃ  siddhaṃ  bhavissati  yathā  mayaṃ
koṭṭhake nisīdāpiyāmāti 2-.
     {545.2}  Athakho  sā  dāsī kāṇājakena bilaṅgadutiyena upagañchi 3-
bhuñjatha   bhanteti   .   mayaṃ   kho   bhagini   niccabhattikāti   .  jānāmi
ayyā    niccabhattikāti    apicāhaṃ   hiyyo   va   gahapatinā   āṇattā
ye  je  sve  bhattikā  āgacchanti  te  koṭṭhake  āsanaṃ paññāpetvā
kāṇājakena   bilaṅgadutiyena   parivisāti   bhuñjatha   bhanteti   .   athakho
mettiyabhummajakā   bhikkhū   hiyyo   kho   āvuso  kalyāṇabhattiko  gahapati
ārāmaṃ   agamāsi   dabbassa   mallaputtassa   santike  nissaṃsayaṃ  kho  mayaṃ
dabbena   mallaputtena   gahapatino  santike  paribhinnāti  .  te  teneva
@Footnote: 1 Yu. Ma. potthakesu na dissati. 2 sabbattha nisīdāpeyyāmāti
@dissati. 3 Yu. Rā. upagacchi.
Domanassena   na   cittarūpaṃ   bhuñjiṃsu   .  athakho  mettiyabhummajakā  bhikkhū
pacchābhattaṃ  piṇḍapātapaṭikkantā  ārāmaṃ  gantvā  pattacīvaraṃ  paṭisāmetvā
bahārāmakoṭṭhake       saṅghāṭipallatthikāya       nisīdiṃsu      tuṇhībhūtā
maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā.
     [546]   Athakho   mettiyā  bhikkhunī  yena  mettiyabhummajakā  bhikkhū
tenupasaṅkami   upasaṅkamitvā   mettiyabhummajake  bhikkhū  etadavoca  vandāmi
ayyāti   .  evaṃ  vutte  mettiyabhummajakā  bhikkhū  nālapiṃsu  .  dutiyampi
kho   .pe.   tatiyampi   kho   mettiyā  bhikkhunī  mettiyabhummajake  bhikkhū
etadavoca   vandāmi   ayyāti  .  tatiyampi  kho  mettiyabhummajakā  bhikkhū
nālapiṃsu  .  kyāhaṃ  ayyānaṃ  aparajjhāmi  kissa  maṃ  ayyā  nālapantīti.
Tathā   hi   pana  tvaṃ  bhagini  amhe  dabbena  mallaputtena  viheṭhiyamāne
ajjhupekkhasīti   .   kyāhaṃ   ayyā  karomīti  .  sace  kho  tvaṃ  bhagini
iccheyyāsi   ajjeva   bhagavā   dabbaṃ   mallaputtaṃ   nāsāpeyyāti  .
Kyāhaṃ   ayyā  karomi  kiṃ  mayā  sakkā  kātunti  .  ehi  tvaṃ  bhagini
yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   evaṃ   vadehi
idaṃ   bhante   nacchannaṃ   nappaṭirūpaṃ  yāyaṃ  bhante  disā  abhayā  anītikā
anupaddavā   sāyaṃ   disā   sabhayā   saītikā   saupaddavā  yato  nīvātaṃ
tato   pavātaṃ   udakaṃ  maññe  ādittaṃ  ayyenamhi  dabbena  mallaputtena
dūsitāti   .   evaṃ   ayyāti  kho  mettiyā  bhikkhunī  mettiyabhummajakānaṃ
bhikkhūnaṃ   paṭissutvā   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
Abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho  mettiyā
bhikkhunī   bhagavantaṃ   etadavoca   idaṃ   bhante   nacchannaṃ  nappaṭirūpaṃ  yāyaṃ
bhante   disā  abhayā  anītikā  anupaddavā  sāyaṃ  disā  sabhayā  saītikā
saupaddavā    yato   nīvātaṃ   tato   pavātaṃ   udakaṃ   maññe   ādittaṃ
ayyenamhi dabbena mallaputtena dūsitāti.
     [547]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   paṭipucchi   sarasi  tvaṃ
dabba   evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante
bhagavā   jānātīti   .   dutiyampi   kho   bhagavā   .pe.  tatiyampi  kho
bhagavā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   sarasi   tvaṃ  dabba
evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante  bhagavā
jānātīti  .  na  kho  dabba  dabbā  evaṃ  nibbeṭhenti  sace  tayā kataṃ
katanti   vadehi  sace  tayā  akataṃ  akatanti  vadehīti  .  yatohaṃ  bhante
jāto   nābhijānāmi   supinantenapi   methunaṃ   dhammaṃ   paṭisevitā  pageva
jāgaroti  .  athakho  bhagavā  bhikkhū  āmantesi  tenahi  bhikkhave  mettiyaṃ
bhikkhuniṃ   nāsetha   ime  ca  bhikkhū  anuyuñjathāti  .  idaṃ  vatvā  bhagavā
uṭṭhāyāsanā vihāraṃ pāvisi.
     {547.1} Athakho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Athakho mettiyabhummajakā
bhikkhū  te  bhikkhū etadavocuṃ mā āvuso mettiyaṃ bhikkhuniṃ nāsetha na sā kiñci
aparajjhati  amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehīti.
Kiṃ   pana   tumhe   āvuso   āyasmantaṃ   dabbaṃ   mallaputtaṃ   amūlakena
pārājikena  dhammena  anuddhaṃsethāti  .  evamāvusoti  .  ye  te bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
mettiyabhummajakā    bhikkhū    āyasmantaṃ    dabbaṃ    mallaputtaṃ   amūlakena
pārājikena   dhammena   anuddhaṃsessantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   mettiyabhummajake  bhikkhū  paṭipucchi
saccaṃ   kira   tumhe   bhikkhave   dabbaṃ  mallaputtaṃ  amūlakena  pārājikena
dhammena   anuddhaṃsethāti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ    hi    nāma   tumhe   moghapurisā   dabbaṃ   mallaputtaṃ   amūlakena
pārājikena   dhammena   anuddhaṃsessatha   netaṃ   moghapurisā   appasannānaṃ
vā    pasādāya    .pe.   evañca   pana   bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {547.2}  yo  pana  bhikkhu  bhikkhuṃ  duṭṭho doso appatīto amūlakena
pārājikena    dhammena    anuddhaṃseyya    appevanāma    naṃ    imamhā
brahmacariyā   cāveyyanti   tato   aparena   samayena  samanuggāhiyamāno
vā   asamanuggāhiyamāno   vā   amūlakañceva   taṃ  adhikaraṇaṃ  hoti  bhikkhu
ca dosaṃ patiṭṭhāti saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 367-376. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=540&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=540&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=538&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=538&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=538              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :