ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                                      Dutiyāniyato
     [646]   Tena  samayena  buddho  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   bhagavatā   paṭikkhittaṃ   mātugāmena  saddhiṃ  eko  ekāya  raho
paṭicchanne    āsane   alaṅkammaniye   nisajjaṃ   kappetunti   tassāyeva
kumārikāya   saddhiṃ   eko   ekāya   raho  nisajjaṃ  kappesi  kālayuttaṃ
samullapanto   kālayuttaṃ   dhammaṃ   bhaṇanto   .   dutiyampi   kho  visākhā
migāramātā   nimantitā   taṃ   kulaṃ   agamāsi  .  addasā  kho  visākhā
migāramātā  āyasmantaṃ  udāyiṃ  tassāyeva  kumārikāya  saddhiṃ  ekaṃ  1-
ekāya   raho   nisinnaṃ   disvāna   āyasmantaṃ  udāyiṃ  etadavoca  idaṃ
bhante   nacchannaṃ   nappaṭirūpaṃ   yaṃ   ayyo   mātugāmena   saddhiṃ  eko
ekāya   raho   nisajjaṃ   kappeti   kiñcāpi   bhante  ayyo  anatthiko
tena   dhammena   apica   dussaddhāpayā  appasannā  manussāti  .  evaṃpi
kho   āyasmā   udāyi  visākhāya  migāramātuyā  vuccamāno  nādiyi .
Athakho  visākhā  migāramātā  nikkhamitvā  bhikkhūnaṃ  etamatthaṃ  ārocesi.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā  udāyi  mātugāmena  saddhiṃ  eko  ekāya
raho   nisajjaṃ   kappessatīti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
@Footnote: 1 Yu. Ma. eko.
Ārocesuṃ   .pe.   saccaṃ  kira  tvaṃ  udāyi  mātugāmena  saddhiṃ  eko
ekāya   raho  nisajjaṃ  kappesīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   .pe.   kathaṃ   hi   nāma   tvaṃ   moghapurisa  mātugāmena  saddhiṃ
eko   ekāya  raho  nisajjaṃ  kappessasi  netaṃ  moghapurisa  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {646.1}  na  heva  kho  pana  paṭicchannaṃ āsanaṃ hoti nālaṅkammaniyaṃ
alañca   kho   hoti   mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsituṃ  .  yo
pana  bhikkhu  tathārūpe  āsane  mātugāmena  saddhiṃ  eko  ekāya  raho
nisajjaṃ   kappeyya   tamenaṃ   saddheyyavacasā   upāsikā   disvā  dvinnaṃ
dhammānaṃ   aññatarena   vadeyya   saṅghādisesena   vā  pācittiyena  vā
nisajjaṃ   bhikkhu   paṭijānamāno   dvinnaṃ  dhammānaṃ  aññatarena  kāretabbo
saṅghādisesena   vā   pācittiyena  vā  yena  vā  sā  saddheyyavacasā
upāsikā   vadeyya   tena   so  bhikkhu  kāretabbo  .  ayampi  dhammo
aniyatoti.
     [647]  Na  heva  kho  pana  paṭicchannaṃ  āsanaṃ  hotīti appaṭicchannaṃ
hoti   kuḍḍena  vā  kavāṭena  vā  kilañjena  vā  sāṇipākārena  vā
rukkhena   vā  thambhena  vā  koṭṭhaḷiyā  vā  yena  kenaci  appaṭicchannaṃ
hoti  .  nālaṅkammaniyanti  na  sakkā  hoti  methunaṃ  dhammaṃ  paṭisevituṃ .
Alañca   kho   hoti  mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsitunti  sakkā
hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.
     [648]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti  .  tathārūpe  āsaneti  evarūpe
āsane   .   mātugāmo   nāma   manussitthī   na   yakkhī  na  petī  na
tiracchānagatā    viññū    paṭibalā    subhāsitadubbhāsitaṃ    duṭṭhullāduṭṭhullaṃ
ājānituṃ  .  saddhinti  ekato  .  eko  ekāyāti  bhikkhu  ceva hoti
mātugāmo   ca   .   raho   nāma   cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nāma  na  sakkā  hoti  akkhiṃ  vā  nikhaniyamāne  bhamukaṃ
vā   ukkhipiyamāne   sīsaṃ  vā  ukkhipiyamāne  passituṃ  .  sotassa  raho
nāma   na   sakkā   hoti   pakatikathā   sotuṃ   .  nisajjaṃ  kappeyyāti
mātugāme   nisinne   bhikkhu   upanisinno   vā   hoti  upanipanno  vā
bhikkhu   nisinne   mātugāmo   upanisinno   vā   hoti  upanipanno  vā
ubho vā nisinnā honti ubho vā nipannā.
     [649]    Saddheyyavacasā    nāma    āgataphalā    abhisametāvinī
viññātasāsanā    .    upāsikā   nāma   buddhaṃ   saraṇaṃ   gatā   dhammaṃ
saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā. Disvāti passitvā.
     [650]  Dvinnaṃ  dhammānaṃ  aññatarena  vadeyya  saṅghādisesena  vā
pācittiyena    vā    nisajjaṃ   bhikkhu   paṭijānamāno   dvinnaṃ   dhammānaṃ
aññatarena   kāretabbo   saṅghādisesena   vā  pācittiyena  vā  yena
vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.
     [651]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nisinno
mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajjantoti   so   ce   1-  taṃ
paṭijānāti  āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo
mayā   diṭṭho   nisinno   mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti
so   ce   evaṃ   vadeyya  saccāhaṃ  nisinno  no  ca  kho  kāyasaṃsaggaṃ
samāpajjinti  nisajjāya  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo
mayā   diṭṭho   nisinno   mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti
so  ce  evaṃ  vadeyya  nāhaṃ  nisinno  apica  kho  nipannoti  nipajjāya
kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nisinno
mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  evaṃ  vadeyya
nāhaṃ nisinno apica kho ṭhitoti na kāretabbo.
     [652]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nipanno
mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  taṃ  paṭijānāti
āpattiyā   kāretabbo   .pe.   saccāhaṃ   nipanno   no   ca   kho
kāyasaṃsaggaṃ    samāpajjinti    nipajjāya    kāretabbo    .pe.   nāhaṃ
nipanno   apica   kho   nisinnoti   nisajjāya  kāretabbo  .pe.  nāhaṃ
nisinno apica kho ṭhitoti na kāretabbo.
     [653]   Sā  ce  evaṃ  vadeyya  ayyassa  mayā  sutaṃ  nisinnassa
mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsantassāti  so  ce  taṃ  paṭijānāti
@Footnote: 1 Yu. Ma. ca.
Āpattiyā   kāretabbo   .   sā  ce  evaṃ  vadeyya  ayyassa  mayā
sutaṃ   nisinnassa   mātugāmaṃ   duṭṭhullāhi   vācāhi  obhāsantassāti  so
ce  evaṃ  vadeyya  saccāhaṃ  nisinno  no  ca  kho  mātugāmaṃ duṭṭhullāhi
vācāhi   obhāsinti   nisajjāya   kāretabbo   .pe.   nāhaṃ  nisinno
apica   kho   nipannoti   nipajjāya   kāretabbo  .pe.  nāhaṃ  nisinno
apica kho ṭhitoti na kāretabbo.
     [654]   Sā  ce  evaṃ  vadeyya  ayyassa  mayā  sutaṃ  nipannassa
mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsantassāti  so  ce  taṃ  paṭijānāti
āpattiyā  kāretabbo  .pe.  saccāhaṃ  nipanno  no  ca kho duṭṭhullāhi
vācāhi   obhāsinti   nipajjāya   kāretabbo   .pe.   nāhaṃ  nipanno
apica   kho   nisinnoti   nisajjāya   kāretabbo  .pe.  nāhaṃ  nipanno
apica kho ṭhitoti na kāretabbo.
     [655]  Sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho mātugāmena
saddhiṃ   eko   ekāya   raho   nisinnoti   so   ce  taṃ  paṭijānāti
nisajjāya   kāretabbo   .pe.   nāhaṃ   nisinno  apica  kho  nipannoti
nipajjāya   kāretabbo   .pe.   nāhaṃ   nisinno   apica   kho  ṭhitoti
na kāretabbo.
     [656]  Sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho mātugāmena
saddhiṃ   eko   ekāya   raho   nipannoti   so   ce  taṃ  paṭijānāti
nipajjāya   kāretabbo   .pe.   nāhaṃ   nipanno  apica  kho  nisinnoti
Nisajjāya   kāretabbo   .pe.   nāhaṃ  nipanno  apica  kho  ṭhitoti  na
kāretabbo.
     [657]  Ayampīti  purimaṃ  upādāya  vuccati  .  aniyatoti  na niyato
saṅghādiseso vā pācittiyaṃ vā.
     [658]  Gamanaṃ  paṭijānāti  nisajjaṃ  paṭijānāti  āpattiṃ  paṭijānāti
āpattiyā   kāretabbo   .   gamanaṃ  paṭijānāti  nisajjaṃ  na  paṭijānāti
āpattiṃ   paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  paṭijānāti
nisajjaṃ   paṭijānāti   āpattiṃ  na  paṭijānāti  nisajjāya  kāretabbo .
Gamanaṃ   paṭijānāti   nisajjaṃ   na  paṭijānāti  āpattiṃ  na  paṭijānāti  na
kāretabbo   .   gamanaṃ   na   paṭijānāti   nisajjaṃ  paṭijānāti  āpattiṃ
paṭijānāti  āpattiyā  kāretabbo  .  gamanaṃ  na  paṭijānāti  nisajjaṃ  na
paṭijānāti   āpattiṃ   paṭijānāti  āpattiyā  kāretabbo  .  gamanaṃ  na
paṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ   na   paṭijānāti   nisajjāya
kāretabbo   .   gamanaṃ  na  paṭijānāti  nisajjaṃ  na  paṭijānāti  āpattiṃ
na paṭijānāti na kāretabboti.
                             Dutiyo aniyato niṭṭhito.
                                      --------------



             The Pali Tipitaka in Roman Character Volume 1 page 438-443. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=646&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=646&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=644&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=644&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=644              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :