ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Sallekhasuttaṃ
     [100]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā  mahācundo
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   mahācundo   bhagavantaṃ  etadavoca  yā  imā
bhante   anekavihitā   diṭṭhiyo   loke   uppajjanti  attavādapaṭisaṃyuttā
vā   lokavādapaṭisaṃyuttā   vā   ādimeva   nu   kho   bhante  bhikkhuno
manasikaroto   evametāsaṃ   diṭṭhīnaṃ   pahānaṃ   hoti  evametāsaṃ  diṭṭhīnaṃ
paṭinissaggo hotīti.
     [101]  Yā  imā  cunda  anekavihitā  diṭṭhiyo  loke uppajjanti
attavādapaṭisaṃyuttā   vā  lokavādapaṭisaṃyuttā  vā  yattha  cetā  diṭṭhiyo
uppajjanti   yattha   1-  ca  anusenti  yattha  ca  samudācaranti  taṃ  netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
passato    evametāsaṃ   diṭṭhīnaṃ   pahānaṃ   hoti   evametāsaṃ   diṭṭhīnaṃ
paṭinissaggo hoti.
     [102]   Ṭhānaṃ   kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
@Footnote: 1 Sī. yattha cetā anusenti yattha cetā samudācaranti.
Vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja  vihareyya  tassa  evamassa
sallekhena    viharāmīti   na   kho   panete   cunda   ariyassa   vinaye
sallekhā    vuccanti    diṭṭhadhammasukhavihārā    ete   ariyassa   vinaye
vuccanti.
     {102.1}  Ṭhānaṃ  kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  vihareyya
tassa   evamassa  sallekhena  viharāmīti  na  kho  panete  cunda  ariyassa
vinaye   sallekhā   vuccanti  diṭṭhadhammasukhavihārā  ete  ariyassa  vinaye
vuccanti.
     {102.2}  Ṭhānaṃ  kho  panetaṃ cunda vijjati yaṃ idhekacco bhikkhu pītiyā
ca  virāgā  upekkhako  ca  vihareyya  sato  ca sampajāno sukhañca kāyena
paṭisaṃvedeyya   yantaṃ   ariyā  ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyaṃ  jhānaṃ  upasampajja  vihareyya  tassa  evamassa  sallekhena  viharāmīti
na  kho  panete  cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā
ete ariyassa vinaye vuccanti.
     {102.3}  Ṭhānaṃ  kho  panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   vihareyya   tassa   evamassa  sallekhena  viharāmīti  na  kho
panete cunda ariyassa vinaye
Sallekhā    vuccanti    diṭṭhadhammasukhavihārā    ete   ariyassa   vinaye
vuccanti.
     [103]  Ṭhānaṃ  kho  panetaṃ cunda vijjati ayaṃ idhekacco bhikkhu sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
vihareyya  tassa  evamassa  sallekhena  viharāmīti  na  kho  panete  cunda
ariyassa   vinaye   sallekhā   vuccanti  santā  ete  vihārā  ariyassa
vinaye vuccanti.
     {103.1}  Ṭhānaṃ  kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ      upasampajja      vihareyya     tassa     evamassa
sallekhena  viharāmīti  na  kho  panete  cunda  ariyassa  vinaye  sallekhā
vuccanti santā ete vihārā ariyassa vinaye vuccanti.
     {103.2}  Ṭhānaṃ  kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
sabbaso       viññāṇañcāyatanaṃ      samatikkamma      natthi      kiñcīti
ākiñcaññāyatanaṃ   upasampajja   vihareyya   tassa   evamassa   sallekhena
viharāmīti   na   kho  panete  cunda  ariyassa  vinaye  sallekhā  vuccanti
santā ete vihārā ariyassa vinaye vuccanti.
     {103.3}  Ṭhānaṃ  kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso
ākiñcaññāyatanaṃ  samatikkamma  nevasaññānāsaññāyatanaṃ  upasampajja  vihareyya
tassa  evamassa  sallekhena  viharāmīti  na kho panete cunda ariyassa vinaye
Sallekhā vuccanti santā ete vihārā ariyassa vinaye vuccanti.
     [104]   Idha  kho  pana  vo  cunda  sallekho  karaṇīyo  .  pare
vihiṃsakā    bhavissanti    mayamettha    avihiṃsakā   bhavissāmāti   sallekho
karaṇīyo   .   pare   pāṇātipātī   bhavissanti   mayamettha  pāṇātipātā
paṭiviratā   bhavissāmāti   sallekho   karaṇīyo   .   pare   adinnādāyī
bhavissanti   mayamettha   adinnādānā   paṭiviratā   bhavissāmāti  sallekho
karaṇīyo    .   pare   abrahmacārī   bhavissanti   mayamettha   brahmacārī
bhavissāmāti sallekho karaṇīyo.
     {104.1}  Pare  musāvādī  bhavissanti mayamettha musāvādā paṭiviratā
bhavissāmāti  sallekho  karaṇīyo . Pare pisuṇavācā 1- bhavissanti mayamettha
pisuṇāya   vācāya   paṭiviratā  bhavissāmāti  sallekho  karaṇīyo  .  pare
pharusavācā   2-   bhavissanti   mayamettha   pharusāya   vācāya   paṭiviratā
bhavissāmāti   sallekho   karaṇīyo   .   pare   samphappalāpī   bhavissanti
mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo.
     {104.2}   Pare   abhijjhālū   bhavissanti   mayamettha   anabhijjhālū
bhavissāmāti   sallekho   karaṇīyo   .   pare  byāpannacittā  bhavissanti
mayamettha   abyāpannacittā   bhavissāmāti   sallekho  karaṇīyo  .  pare
micchādiṭṭhikā     3-    bhavissanti    mayamettha    sammādiṭṭhikā    4-
bhavissāmāti        sallekho        karaṇīyo        .        pare
@Footnote: 1 Sī. Yu. pisuṇā vācā. 2 pharusā vācā. 3 Sī. Yu. micchādiṭṭhī.
@4 Sī. Yu. sammādiṭṭhī.
Micchāsaṅkappā    bhavissanti    mayamettha    sammāsaṅkappā   bhavissāmāti
sallekho    karaṇīyo    .   pare   micchāvācā   bhavissanti   mayamettha
sammāvācā   bhavissāmāti   sallekho  karaṇīyo  .  pare  micchākammantā
bhavissanti     mayamettha     sammākammantā     bhavissāmāti    sallekho
karaṇīyo   .   pare   micchāājīvā   bhavissanti  mayamettha  sammāājīvā
bhavissāmāti   sallekho   karaṇīyo   .   pare  micchāvāyāmā  bhavissanti
mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo.
     {104.3}    Pare   micchāsatī   bhavissanti   mayamettha   sammāsatī
bhavissāmāti   sallekho   karaṇīyo   .   pare   micchāsamādhī   bhavissanti
mayamettha   sammāsamādhī   bhavissāmāti   sallekho   karaṇīyo   .   pare
micchāñāṇī      bhavissanti     mayamettha     sammāñāṇī     bhavissāmāti
sallekho    karaṇīyo    .   pare   micchāvimuttī   bhavissanti   mayamettha
sammāvimuttī bhavissāmāti sallekho karaṇīyo.
     {104.4}    Pare    thīnamiddhapariyuṭṭhitā    bhavissanti    mayamettha
vigatathīnamiddhā   bhavissāmāti   sallekho   karaṇīyo   .   pare   uddhatā
bhavissanti   mayamettha   anuddhatā   bhavissāmāti   sallekho   karaṇīyo .
Pare    vecikicchī    bhavissanti   mayamettha   tiṇṇavicikicchā   bhavissāmāti
sallekho   karaṇīyo   .  pare  kodhanā  bhavissanti  mayamettha  akkodhanā
bhavissāmāti    sallekho    karaṇīyo    .   pare   upanāhī   bhavissanti
mayamettha    anupanāhī    bhavissāmāti   sallekho   karaṇīyo   .   pare
makkhī   bhavissanti   mayamettha  amakkhī  bhavissāmāti  sallekho  karaṇīyo .
Pare   paḷāsī   bhavissanti   mayamettha   apaḷāsī   bhavissāmāti  sallekho
karaṇīyo   .   pare   issukī  bhavissanti  mayamettha  anissukī  bhavissāmāti
sallekho   karaṇīyo   .   pare   maccharī   bhavissanti  mayamettha  amaccharī
bhavissāmāti   sallekho   karaṇīyo   .  pare  saṭhā  bhavissanti  mayamettha
asaṭhā   bhavissāmāti   sallekho   karaṇīyo  .  pare  māyāvī  bhavissanti
mayamettha   amāyāvī   bhavissāmāti  sallekho  karaṇīyo  .  pare  thaddhā
bhavissanti   mayamettha   athaddhā   bhavissāmāti   sallekho   karaṇīyo  .
Pare   atimānī   bhavissanti   mayamettha  anatimānī  bhavissāmāti  sallekho
karaṇīyo.
     {104.5}  Pare  dubbacā  bhavissanti  mayamettha  suvacā bhavissāmāti
sallekho    karaṇīyo    .    pare   pāpamittā   bhavissanti   mayamettha
kalyāṇamittā   bhavissāmāti   sallekho   karaṇīyo   .   pare   pamattā
bhavissanti   mayamettha   appamattā   bhavissāmāti   sallekho  karaṇīyo .
Pare   asaddhā   bhavissanti   mayamettha   saddhā   bhavissāmāti  sallekho
karaṇīyo   .   pare  ahirikā  bhavissanti  mayamettha  hirimanā  bhavissāmāti
sallekho  karaṇīyo  .  pare  anottappī 1- bhavissanti mayamettha  ottappī
bhavissāmāti    sallekho    karaṇīyo   .   pare   appasutā   bhavissanti
mayamettha    bahussutā    bhavissāmāti   sallekho   karaṇīyo   .   pare
kusītā    bhavissanti   mayamettha   āraddhaviriyā   bhavissāmāti   sallekho
karaṇīyo    .    pare    muṭṭhassatī   bhavissanti   mayamettha   upaṭṭhitasatī
@Footnote: 1 Sī. anuttāpī. Ma. Yu. anottāpī.
Bhavissāmāti    sallekho    karaṇīyo   .   pare   duppaññā   bhavissanti
mayamettha    paññāsampannā    bhavissāmāti    sallekho    karaṇīyo  .
Pare    sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī    bhavissanti    mayamettha
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī      bhavissāmāti      sallekho
karaṇīyo.
     [105]  Cittuppādampi  kho  ahaṃ  cunda  kusalesu  dhammesu  bahukāraṃ
vadāmi   ko   pana  vādo  kāyena  vācāya  anuvidhiyanāsu  .  tasmātiha
cunda   pare   vihiṃsakā   bhavissanti   mayamettha   avihiṃsakā   bhavissāmāti
cittaṃ    uppādetabbaṃ   .   pare   pāṇātipātī   bhavissanti   mayamettha
pāṇātipātā    paṭiviratā   bhavissāmāti   cittaṃ   uppādetabbaṃ   .pe.
Pare    sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī    bhavissanti    mayamettha
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī        bhavissāmāti       cittaṃ
uppādetabbaṃ.
     [106]   Seyyathāpi  cunda  visamo  maggo  tassāssa  1-  añño
samo    maggo   parikkamanāya   seyyathāpi   pana   cunda   visamaṃ   titthaṃ
tassāssa    aññaṃ   samaṃ   titthaṃ   parikkamanāya   evameva   kho   cunda
vihiṃsakassa   purisapuggalassa  avihiṃsā  hoti  parikkamanāya  .  pāṇātipātissa
purisapuggalassa    pāṇātipātā    veramaṇī    hoti    parikkamanāya   .
Adinnādāyissa     purisapuggalassa     adinnādānā     veramaṇī    hoti
parikkamanāya    .    abrahmacārissa   purisapuggalassa   brahmacariyaṃ   hoti
@Footnote: 1 Ma. assa tassa.
Parikkamanāya    .    musāvādissa   purisapuggalassa   musāvādā   veramaṇī
hoti    parikkamanāya   .   pisuṇavācassa   1-   purisapuggalassa   pisuṇāya
vācāya  veramaṇī  hoti  parikkamanāya  .  pharusavācassa  2-  purisapuggalassa
pharusāya   vācāya   veramaṇī   hoti   parikkamanāya   .   samphappalāpissa
purisapuggalassa    samphappalāpā    veramaṇī    hoti    parikkamanāya   .
Abhijjhālussa    purisapuggalassa    anabhijjhā    hoti    parikkamanāya   .
Byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya.
     {106.1}    Micchādiṭṭhikassa    purisapuggalassa   sammādiṭṭhi   hoti
parikkamanāya    .    micchāsaṅkappassa    purisapuggalassa    sammāsaṅkappo
hoti   parikkamanāya   .  micchāvācassa  purisapuggalassa  sammāvācā  hoti
parikkamanāya   .   micchākammantassa   purisapuggalassa  sammākammanto  hoti
parikkamanāya   .   micchāājīvassa   purisapuggalassa   sammāājīvo   hoti
parikkamanāya    .    micchāvāyāmassa    purisapuggalassa    sammāvāyāmo
hoti    parikkamanāya    .    micchāsatissa    purisapuggalassa    sammāsati
hoti    parikkamanāya   .   micchāsamādhissa   purisapuggalassa   sammāsamādhi
hoti    parikkamanāya    .    micchāñāṇissa   purisapuggalassa   sammāñāṇaṃ
hoti    parikkamanāya   .   micchāvimuttissa   purisapuggalassa   sammāvimutti
hoti parikkamanāya.
     {106.2}    Thīnamiddhapariyuṭṭhitassa    purisapuggalassa   vigatathīnamiddhatā
hoti       parikkamanāya       .       uddhatassa       purisapuggalassa
@Footnote: 1 Sī. Yu. pisuṇāvācassa. 2 pharusāvācassa.
Anuddhaccaṃ    hoti    parikkamanāya    .    vecikicchissa    purisapuggalassa
tiṇṇavicikicchatā    hoti    parikkamanāya    .   kodhanassa   purisapuggalassa
akkodho     hoti    parikkamanāya    .    upanāhissa    purisapuggalassa
anupanāho   hoti   parikkamanāya   .   makkhissa   purisapuggalassa  amakkho
hoti    parikkamanāya   .   paḷāsissa   purisapuggalassa   apaḷāso   hoti
parikkamanāya     .     issukissa     purisapuggalassa    anissā    hoti
parikkamanāya  .  maccharissa  parisapuggalassa  amacchariyaṃ  hoti  parikkamanāya.
Saṭhassa   purisapuggalassa   asāṭheyyaṃ   hoti   parikkamanāya  .  māyāvissa
purisapuggalassa amāyā hoti parikkamanāya.
     {106.3}  Thaddhassa  purisapuggalassa  athaddhiyaṃ  hoti  parikkamanāya .
Atimānissa   purisapuggalassa   anatimāno  hoti  parikkamanāya  .  dubbacassa
purisapuggalassa    sovacassatā    hoti    parikkamanāya   .   pāpamittassa
purisapuggalassa    kalyāṇamittatā    hoti    parikkamanāya   .   pamattassa
purisapuggalassa     appamādo    hoti    parikkamanāya    .    asaddhassa
purisapuggalassa   saddhā   hoti   parikkamanāya  .  ahirikassa  purisapuggalassa
hiri   hoti   parikkamanāya   .   anottāpissa   purisapuggalassa  ottappaṃ
hoti   parikkamanāya   .   appasutassa   purisapuggalassa   bāhusaccaṃ   hoti
parikkamanāya     .    kusītassa    purisapuggalassa    viriyārambho    hoti
parikkamanāya    .    muṭṭhassatissa   purisapuggalassa   upaṭṭhitasatitā   hoti
parikkamanāya    .    duppaññassa    purisapuggalassa   paññāsampadā   hoti
Parikkamanāya        .        sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa
purisapuggalassa      asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā      hoti
parikkamanāya.
     [107]   Seyyathāpi  cunda  yekeci  akusalā  dhammā  sabbe  te
adhobhāvaṅgamanīyā  yekeci  kusalā  dhammā  sabbe  te  uparibhāvaṅgamanīyā
evameva    kho    cunda    vihiṃsakassa   purisapuggalassa   avihiṃsā   hoti
uparibhāvāya     .     pāṇātipātissa    purisapuggalassa    pāṇātipātā
veramaṇī     hoti     uparibhāvāya     .     adinnādāyissa    .pe.
Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti uparibhāvāya.
     [108]  So  vata  cunda  attanā  palipapalipanno  paraṃ  palipapalipannaṃ
uddharissatīti   netaṃ   ṭhānaṃ   vijjati   .   so   vata   cunda   attanā
apalipapalipanno      paraṃ     palipapalipannaṃ     uddharissatīti     ṭhānametaṃ
vijjati   .   so   vata   cunda  attanā  adanto  avinīto  aparinibbuto
paraṃ   damessati   vinessati   parinibbāpessatīti   netaṃ  ṭhānaṃ  vijjati .
So   vata   cunda   attanā   danto  vinīto  parinibbuto  paraṃ  damessati
vinessati   parinibbāpessatīti   ṭhānametaṃ   vijjati   .   evameva   kho
cunda    vihiṃsakassa   purisapuggalassa   avihiṃsā   hoti   parinibbānāya  .
Pāṇātipātissa     purisapuggalassa     pāṇātipātā     veramaṇī    hoti
parinibbānāya     .    adinnādāyissa    purisapuggalassa    adinnādānā
Veramaṇī    hoti    parinibbānāya    .   abrahmacārissa   purisapuggalassa
brahmacariyaṃ   1-   hoti   parinibbānāya   .  musāvādissa  purisapuggalassa
musāvādā   veramaṇī  hoti  parinibbānāya  .  pisuṇavācassa  purisapuggalassa
pisuṇāya    vācāya   veramaṇī   hoti   parinibbānāya   .   pharusavācassa
purisapuggalassa   pharusāya   vācāya   veramaṇī   hoti   parinibbānāya  .
Samphappalāpissa     purisapuggalassa     samphappalāpā     veramaṇī    hoti
parinibbānāya    .    abhijjhālussa    purisapuggalassa    anabhijjhā   hoti
parinibbānāya     .    byāpannacittassa    purisapuggalassa    abyāpādo
hoti parinibbānāya.
     {108.1}    Micchādiṭṭhikassa    purisapuggalassa   sammādiṭṭhi   hoti
parinibbānāya    .    micchāsaṅkappassa    purisapuggalassa   sammāsaṅkappo
hoti    parinibbānāya   .   micchāvācassa   purisapuggalassa   sammāvācā
hoti      parinibbānāya      .     micchākammantassa     purisapuggalassa
sammākammanto   hoti   parinibbānāya   .  micchāājīvassa  purisapuggalassa
sammāājīvo      hoti      parinibbānāya     .     micchāvāyāmassa
purisapuggalassa sammāvāyāmo hoti parinibbānāya.
     {108.2}  Micchāsatissa purisapuggalassa sammāsati hoti parinibbānāya.
Micchāsamādhissa   purisapuggalassa   sammāsamādhi   hoti   parinibbānāya  .
Micchāñāṇissa    purisapuggalassa    sammāñāṇaṃ   hoti   parinibbānāya  .
Micchāvimuttissa   purisapuggalassa   sammāvimutti   hoti   parinibbānāya  .
Thīnamiddhapariyuṭṭhitassa
@Footnote: 1 abrahmacariyā veramaṇītipi pāṭho.
Purisapuggalassa    vigatathīnamiddhatā    hoti   parinibbānāya   .   uddhatassa
purisapuggalassa    anuddhaccaṃ    hoti    parinibbānāya    .   vecikicchissa
purisapuggalassa    tiṇṇavicikicchatā    hoti   parinibbānāya   .   kodhanassa
purisapuggalassa    akkodho    hoti    parinibbānāya    .    upanāhissa
purisapuggalassa     anupanāho    hoti    parinibbānāya    .    makkhissa
purisapuggalassa   amakkho  hoti  parinibbānāya  .  paḷāsissa  purisapuggalassa
apaḷāso     hoti    parinibbānāya    .    issukissa    purisapuggalassa
anissā     hoti     parinibbānāya    .    maccharissa    purisapuggalassa
amacchariyaṃ   hoti   parinibbānāya   .   saṭhassa  purisapuggalassa  asāṭheyyaṃ
hoti   parinibbānāya   .   māyāvissa   purisapuggalassa   amāyā   hoti
parinibbānāya. Thaddhassa purisapuggalassa athaddhiyaṃ hoti parinibbānāya.
     {108.3}  Atimānissa purisapuggalassa anatimāno hoti parinibbānāya.
Dubbacassa  purisapuggalassa  sovacassatā  hoti  parinibbānāya . Pāpamittassa
purisapuggalassa    kalyāṇamittatā    hoti   parinibbānāya   .   pamattassa
purisapuggalassa  appamādo  hoti  parinibbānāya  .  asaddhassa purisapuggalassa
saddhā   hoti   parinibbānāya   .   ahirikassa  purisapuggalassa  hiri  hoti
parinibbānāya    .    anottappissa    purisapuggalassa   ottappaṃ   hoti
parinibbānāya    .    appasutassa    purisapuggalassa    bāhusaccaṃ    hoti
parinibbānāya    .    kusītassa    purisapuggalassa    viriyārambho    hoti
parinibbānāya. Muṭṭhassatissa
Purisapuggalassa    upaṭṭhitasatitā    hoti   parinibbānāya   .   duppaññassa
purisapuggalassa      paññāsampadā      hoti      parinibbānāya     .
Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti parinibbānāya.
     [109]  Iti  kho  cunda  desito  mayā  sallekhapariyāyo  desito
cittuppādapariyāyo  desito  parikkamanapariyāyo  desito  uparibhāvapariyāyo
desito    parinibbānapariyāyo    .    yaṃ    kho    cunda    satthārā
karaṇīyaṃ   sāvakānaṃ   hitesinā   anukampakena   anukampaṃ   upādāya   kataṃ
vo   taṃ   mayā   .  etāni  cunda  rukkhamūlāni  etāni  suññāgārāni
jhāyatha   cunda   mā   pamādattha  mā  pacchā  vippaṭisārino  ahuvattha .
Ayaṃ vo 1- amhākaṃ anusāsanīti.
     Idamavoca    bhagavā   attamano   āyasmā   mahācundo   bhagavato
bhāsitaṃ abhinandīti.
     Catuttāḷīsa padā vuttā     sandhiyo pañca desitā
     sallekho nāma suttanto    gambhīro sāgarūpamoti.
               Sallekhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                    ---------
@Footnote: 1 Ma. kho.



             The Pali Tipitaka in Roman Character Volume 12 page 72-84. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=100&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=100&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=100&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=100&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=100              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4960              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4960              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :