ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [145]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
catūsu   ariyasaccesu   .   kathañca   bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati   catūsu   ariyasaccesu   .   idha   bhikkhave   bhikkhu  idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ pajānāti 2-.
     {145.1}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī     vā     dhammesu     viharati     samudayavayadhammānupassī
vā       dhammesu       viharati       atthi       dhammāti      vā
@Footnote: 1 pāṭhantare puna paṭhamabhāṇavāroti dissaṃti. 2 pāṭhantare iti ajjhattaṃ vā .pe.
@paṭhamabhāṇavāroti imāni na dissanti.
Panassa   sati   paccupaṭṭhitā  hoti  yāvadeva  ñāṇamattāya  patissatimattāya
anissito  ca  viharati  na  ca  kiñci loke upādiyati evaṃ kho bhikkhave bhikkhu
dhammesu   dhammānupassī  viharati  catūsu  ariyasaccesu  1-  .  saccapabbaṃ .
Paṭhamabhāṇavāro.
     [146]  2-  Katamañca  bhikkhave  dukkhaṃ  ariyasaccaṃ  .  jātipi dukkhā
jarāpi    dukkhā    maraṇampi    dukkhaṃ   sokaparidevadukkhadomanassupāyāsāpi
dukkhā    appiyehi   sampayogo   dukkho   piyehi   vippayogo   dukkho
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     {146.1}  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ tesaṃ sattānaṃ
tamhi   tamhi  sattanikāye  jāti  sañjāti  okkanti  nibbatti  abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti.
     {146.2}  Katamā  ca  bhikkhave jarā. Yā tesaṃ tesaṃ sattānaṃ tamhi
tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
     {146.3}  Katamañca  bhikkhave  maraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo  antaradhānaṃ  maccu
maraṇaṃ   kālakiriyā   khandhānaṃ  bhedo  kaḷevarassa  nikkhepo  jīvitindriyassa
upacchedo idaṃ vuccati bhikkhave maraṇaṃ.
     {146.4}   Katamo   ca   bhikkhave  soko  .  yo  kho  bhikkhave
aññataraññatarena   byasanena   samannāgatassa
@Footnote: 1 Sī. Yu. ettakamidaṃ. 2 Po. Ma. vitthārapāṭho.
Aññataraññatarena    dukkhadhammena   phuṭṭhassa   soko   socanā   socitattaṃ
antosoko antoparisoko ayaṃ vuccati bhikkhave soko.
     {146.5}   Katamo  ca  bhikkhave  paridevo  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena    phuṭṭhassa   ādevo   paridevo   ādevanā   paridevanā
ādevitattaṃ paridevitattaṃ ayaṃ vuccati bhikkhave paridevo.
     {146.6}  Katamañca  bhikkhave  dukkhaṃ  .  yaṃ kho bhikkhave kāyikaṃ dukkhaṃ
kāyikaṃ  asātaṃ  kāyasamphassajaṃ  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ  vuccati bhikkhave
dukkhaṃ.
     {146.7}  Katamañca  bhikkhave  domanassaṃ  .  yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ   cetasikaṃ  asātaṃ  cetosamphassajaṃ  1-  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ
vuccati bhikkhave domanassaṃ.
     {146.8}  Katamo  ca  bhikkhave  upāyāso  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena      phuṭṭhassa     āyāso     upāyāso     āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
     {146.9}   Katamo  ca  bhikkhave  appiyehi  sampayogo  dukkho .
Idha  bhikkhave  yassa  te  honti  aniṭṭhā  akantā  amanāpā rūpā saddā
gandhā  rasā  phoṭṭhabbā  [2]-  ye  vā  panassa te honti anatthakāmā
ahitakāmā   aphāsukāmā  ayogakkhemakāmā  yā  tehi  saṅgati  samāgamo
samodhānaṃ   missībhāvo   ayaṃ   vuccati   bhikkhave   appiyehi   sampayogo
dukkho.
     {146.10}  Katamo  ca  bhikkhave  piyehi  vippayogo  dukkho. Idha
bhikkhave   yassa   te   honti   iṭṭhā   kantā  manāpā  rūpā  saddā
@Footnote: 1 Ma. mano ... 2 Ma. dhammā.
Gandhā  rasā  phoṭṭhabbā  [1]-  ye  vā  panassa  te honti atthakāmā
hitakāmā   phāsukāmā   yogakkhemakāmā  mātā  vā  pitā  vā  bhātā
vā   bhaginī   vā   mittā  vā  amaccā  vā  ñātisālohitā  vā  yā
tehi    asaṅgati   asamāgamo   asamodhānaṃ   amissībhāvo   ayaṃ   vuccati
bhikkhave piyehi vippayogo dukkho.
     {146.11}  Katamañca  bhikkhave  yampicchaṃ  na  labhati  tampi  dukkhaṃ .
Jātidhammānaṃ   bhikkhave  sattānaṃ  evaṃ  icchā  uppajjati  aho  vata  mayaṃ
na  jātidhammā  assāma  na  ca  vata no jāti āgaccheyyāti na kho panetaṃ
icchāya  pattabbaṃ  idampi  yampicchaṃ  na  labhati  tampi  dukkhaṃ . Jarādhammānaṃ
bhikkhave sattānaṃ .... Byādhidhammānaṃ bhikkhave sattānaṃ ... .  Maraṇadhammānaṃ
bhikkhave  sattānaṃ  ...  .  sokaparidevadukkhadomanassupāyāsadhammānaṃ bhikkhave
sattānaṃ   evaṃ  icchā  uppajjati  aho  vata  mayaṃ  na  sokaparidevadukkha-
domanassupāyāsadhammā   assāma   na   ca   vata  no  sokaparidevadukkha-
domanassupāyāsā   āgaccheyyunti   na   kho  panetaṃ  icchāya  pattabbaṃ
idampi yampicchaṃ na labhati tampi dukkhaṃ.
     {146.12}   Katame   ca  bhikkhave  saṅkhittena  pañcupādānakkhandhā
dukkhā       seyyathīdaṃ      rūpūpādānakkhandho      vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccanti  bhikkhave  saṅkhittena  pañcupādānakkhandhā  dukkhā  .  idaṃ
vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
     [147]   Katamañca  bhikkhave  dukkhasamudayo  2-  ariyasaccaṃ  .  yāyaṃ
@Footnote: 1 Ma. dhammā .   2 Ma. dukkhasamudayaṃ.
Taṇhā    ponobbhavikā   nandirāgasahagatā   tatratatrābhinandinī   seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā.
     {147.1}  Sā  kho  panesā  bhikkhave  taṇhā  kattha uppajjamānā
uppajjati  kattha  nivīsamānā  nivīsati . Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.2}  Kiñca loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ
etthesā  taṇhā  uppajjamānā  uppajjati  ettha  nivīsamānā  nivīsati.
Sotaṃ  ghānaṃ  jivhā  kāyo  mano  loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.3}  Rūpā  saddā  gandhā  rasā  phoṭṭhabbā  dhammā  loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivīsamānā nivīsati.
     {147.4}       Cakkhuviññāṇaṃ      sotaviññāṇaṃ      ghānaviññāṇaṃ
jivhāviññāṇaṃ      kāyaviññāṇaṃ      manoviññāṇaṃ     loke     piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivīsamānā nivīsati.
     {147.5}      Cakkhusamphasso     sotasamphasso     ghānasamphasso
jivhāsamphasso   kāyasamphasso   manosamphasso   loke   piyarūpaṃ  sātarūpaṃ
etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivīsamānā
nivīsati.
     {147.6}    Cakkhusamphassajā   vedanā   sotasamphassajā   vedanā
ghānasamphassajā    vedanā    jivhāsamphassajā   vedanā   kāyasamphassajā
vedanā   manosamphassajā   vedanā   loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.7}     Rūpasaññā    saddasaññā    gandhasaññā    rasasaññā
phoṭṭhabbasaññā    dhammasaññā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.8}     Rūpasañcetanā     saddasañcetanā    gandhasañcetanā
rasasañcetanā       phoṭṭhabbasañcetanā      dhammasañcetanā      loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivīsamānā nivīsati.
     {147.9}     Rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā    dhammataṇhā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.10}   Rūpavitakko   saddavitakko   gandhavitakko   rasavitakko
phoṭṭhabbavitakko    dhammavitakko   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.11}   Rūpavicāro   saddavicāro   gandhavicāro   rasavicāro
phoṭṭhabbavicāro  dhammavicāro  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā  uppajjati  ettha  nivīsamānā  nivīsati . Idaṃ vuccati bhikkhave
dukkhasamudayo ariyasaccaṃ.
     [148]  Katamañca  bhikkhave  dukkhanirodho  ariyasaccaṃ. Yo tassāyeva
taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
     {148.1}  Sā kho panesā bhikkhave taṇhā kattha pahiyyamānā pahiyyati
kattha   nirujjhamānā  nirujjhati  .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.2}  Kiñci loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ
Etthesā    taṇhā    pahiyyamānā    pahiyyati    ettha   nirujjhamānā
nirujjhati   .  sotaṃ  ghānaṃ  jivhā  kāyo  mano  loke  piyarūpaṃ  sātarūpaṃ
etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.3}  Rūpā  saddā  gandhā  rasā  phoṭṭhabbā  dhammā  loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   pahiyyamānā   pahiyyati   ettha
nirujjhamānā nirujjhati.
     {148.4}       Cakkhuviññāṇaṃ      sotaviññāṇaṃ      ghānaviññāṇaṃ
jivhāviññāṇaṃ      kāyaviññāṇaṃ      manoviññāṇaṃ     loke     piyarūpaṃ
sātarūpaṃ     etthesā    taṇhā    pahiyyamānā    pahiyyati     ettha
nirujjhamānā nirujjhati.
     {148.5}      Cakkhusamphasso     sotasamphasso     ghānasamphasso
jivhāsamphasso     kāyasamphasso     manosamphasso     loke    piyarūpaṃ
sātarūpaṃ     etthesā     taṇhā    pahiyyamānā    pahiyyati    ettha
nirujjhamānā nirujjhati.
     {148.6}    Cakkhusamphassajā   vedanā   sotasamphassajā   vedanā
ghānasamphassajā    vedanā    jivhāsamphassajā   vedanā   kāyasamphassajā
vedanā   manosamphassajā   vedanā   loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.7}     Rūpasaññā    saddasaññā    gandhasaññā    rasasaññā
phoṭṭhabbasaññā    dhammasaññā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.8}     Rūpasañcetanā     saddasañcetanā    gandhasañcetanā
rasasañcetanā    phoṭṭhabbasañcetanā    dhammasañcetanā    loke   piyarūpaṃ
sātarūpaṃ       etthesā       taṇhā      pahiyyamānā      pahiyyati
Ettha nirujjhamānā nirujjhati.
     {148.9}     Rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā    dhammataṇhā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.10}   Rūpavitakko   saddavitakko   gandhavitakko   rasavitakko
phoṭṭhabbavitakko    dhammavitakko   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.11}   Rūpavicāro   saddavicāro   gandhavicāro   rasavicāro
phoṭṭhabbavicāro    dhammavicāro   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā    pahiyyamānā    pahiyyati   ettha   nirujjhamānā   nirujjhati  .
Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
     [149]  Katamañca  bhikkhave  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ.
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati sammāsamādhi.
     {149.1}  Katamā  ca  bhikkhave  sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi.
     {149.2}  Katamo  ca  bhikkhave  sammāsaṅkappo. Nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo.
     {149.3}  Katamā  ca  bhikkhave  sammāvācā . Musāvādā veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
Veramaṇī ayaṃ vuccati bhikkhave sammāvācā.
     {149.4}   Katamo  ca  bhikkhave  sammākammanto  .  pāṇātipātā
veramaṇī  adinnādānā  veramaṇī  kāmesumicchācārā  veramaṇī  ayaṃ  vuccati
bhikkhave sammākammanto.
     {149.5}   Katamo   ca  bhikkhave  sammāājīvo  .  idha  bhikkhave
ariyasāvako    micchāājīvaṃ    pahāya   sammāājīvena   jīvikaṃ   kappeti
ayaṃ vuccati bhikkhave sammāājīvo.
     {149.6}  Katamo  ca  bhikkhave  sammāvāyāmo. Idha bhikkhave bhikkhu
anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya  chandaṃ  janeti
vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ  pāpakānaṃ
akusalānaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ
paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ
kusalānaṃ    dhammānaṃ    ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya
bhāvanāya   pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti padahati ayaṃ vuccati bhikkhave sammāvāyāmo.
     {149.7}  Katamā  ca  bhikkhave sammāsati. Idha bhikkhave bhikkhu kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .    vedanāsu    vedanānupassī    viharati   ātāpī
sampajāno    satimā   vineyya   loke   abhijjhādomanassaṃ   .   citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ     .    dhammesu    dhammānupassī    viharati    ātāpī
Sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   ayaṃ   vuccati
bhikkhave sammāsati.
     {149.8}   Katamo   ca   bhikkhave  sammāsamādhi  .  idha  bhikkhave
bhikkhu   vivicceva   kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ    pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā
upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca  kāyena paṭisaṃvedeti
yantaṃ     ariyā     ācikkhanti     upekkhako    satimā    sukhavihārīti
tatiyaṃ   jhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā  dukkhassa  ca
pahānā     pubbeva    somanassadomanassānaṃ    atthaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati   ayaṃ  vuccati
bhikkhave  sammāsamādhi  .  idaṃ  vuccati  bhikkhave  dukkhanirodhagāminī  paṭipadā
ariyasaccaṃ.
     [150]  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī  viharati  bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu    viharati   atthi   dhammāti   vā   panassa   sati   paccupaṭṭhitā
hoti     yāvadeva    ñāṇamattāya    patissatimattāya    anissito    ca
viharati   na   ca   kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu
Dhammesu dhammānupassī viharati catūsu ariyasaccesu. 1-



             The Pali Tipitaka in Roman Character Volume 12 page 116-126. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=145&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=145&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=145&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=145&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=6135              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=6135              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :