ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [145]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
catūsu   ariyasaccesu   .   kathañca   bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati   catūsu   ariyasaccesu   .   idha   bhikkhave   bhikkhu  idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ pajānāti 2-.
     {145.1}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī     vā     dhammesu     viharati     samudayavayadhammānupassī
vā       dhammesu       viharati       atthi       dhammāti      vā
@Footnote: 1 pāṭhantare puna paṭhamabhāṇavāroti dissaṃti. 2 pāṭhantare iti ajjhattaṃ vā .pe.
@paṭhamabhāṇavāroti imāni na dissanti.

--------------------------------------------------------------------------------------------- page117.

Panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu 1- . saccapabbaṃ . Paṭhamabhāṇavāro. [146] 2- Katamañca bhikkhave dukkhaṃ ariyasaccaṃ . jātipi dukkhā jarāpi dukkhā maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā. {146.1} Katamā ca bhikkhave jāti . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti. {146.2} Katamā ca bhikkhave jarā. Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā. {146.3} Katamañca bhikkhave maraṇaṃ . yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati bhikkhave maraṇaṃ. {146.4} Katamo ca bhikkhave soko . yo kho bhikkhave aññataraññatarena byasanena samannāgatassa @Footnote: 1 Sī. Yu. ettakamidaṃ. 2 Po. Ma. vitthārapāṭho.

--------------------------------------------------------------------------------------------- page118.

Aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko ayaṃ vuccati bhikkhave soko. {146.5} Katamo ca bhikkhave paridevo . yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ ayaṃ vuccati bhikkhave paridevo. {146.6} Katamañca bhikkhave dukkhaṃ . yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccati bhikkhave dukkhaṃ. {146.7} Katamañca bhikkhave domanassaṃ . yaṃ kho bhikkhave cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ cetosamphassajaṃ 1- dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccati bhikkhave domanassaṃ. {146.8} Katamo ca bhikkhave upāyāso . yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso. {146.9} Katamo ca bhikkhave appiyehi sampayogo dukkho . Idha bhikkhave yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā [2]- ye vā panassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā yā tehi saṅgati samāgamo samodhānaṃ missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho. {146.10} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha bhikkhave yassa te honti iṭṭhā kantā manāpā rūpā saddā @Footnote: 1 Ma. mano ... 2 Ma. dhammā.

--------------------------------------------------------------------------------------------- page119.

Gandhā rasā phoṭṭhabbā [1]- ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā yā tehi asaṅgati asamāgamo asamodhānaṃ amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho. {146.11} Katamañca bhikkhave yampicchaṃ na labhati tampi dukkhaṃ . Jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na jātidhammā assāma na ca vata no jāti āgaccheyyāti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ . Jarādhammānaṃ bhikkhave sattānaṃ .... Byādhidhammānaṃ bhikkhave sattānaṃ ... . Maraṇadhammānaṃ bhikkhave sattānaṃ ... . sokaparidevadukkhadomanassupāyāsadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na sokaparidevadukkha- domanassupāyāsadhammā assāma na ca vata no sokaparidevadukkha- domanassupāyāsā āgaccheyyunti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. {146.12} Katame ca bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime vuccanti bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā . idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ. [147] Katamañca bhikkhave dukkhasamudayo 2- ariyasaccaṃ . yāyaṃ @Footnote: 1 Ma. dhammā . 2 Ma. dukkhasamudayaṃ.

--------------------------------------------------------------------------------------------- page120.

Taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā. {147.1} Sā kho panesā bhikkhave taṇhā kattha uppajjamānā uppajjati kattha nivīsamānā nivīsati . Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.2} Kiñca loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. Sotaṃ ghānaṃ jivhā kāyo mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.3} Rūpā saddā gandhā rasā phoṭṭhabbā dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.4} Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.5} Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.6} Cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.

--------------------------------------------------------------------------------------------- page121.

{147.7} Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.8} Rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.9} Rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.10} Rūpavitakko saddavitakko gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.11} Rūpavicāro saddavicāro gandhavicāro rasavicāro phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati . Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ. [148] Katamañca bhikkhave dukkhanirodho ariyasaccaṃ. Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. {148.1} Sā kho panesā bhikkhave taṇhā kattha pahiyyamānā pahiyyati kattha nirujjhamānā nirujjhati . yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.2} Kiñci loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ

--------------------------------------------------------------------------------------------- page122.

Etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati . sotaṃ ghānaṃ jivhā kāyo mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.3} Rūpā saddā gandhā rasā phoṭṭhabbā dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.4} Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.5} Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.6} Cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.7} Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.8} Rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati

--------------------------------------------------------------------------------------------- page123.

Ettha nirujjhamānā nirujjhati. {148.9} Rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.10} Rūpavitakko saddavitakko gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.11} Rūpavicāro saddavicāro gandhavicāro rasavicāro phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati . Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ. [149] Katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. {149.1} Katamā ca bhikkhave sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi. {149.2} Katamo ca bhikkhave sammāsaṅkappo. Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo. {149.3} Katamā ca bhikkhave sammāvācā . Musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā

--------------------------------------------------------------------------------------------- page124.

Veramaṇī ayaṃ vuccati bhikkhave sammāvācā. {149.4} Katamo ca bhikkhave sammākammanto . pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī ayaṃ vuccati bhikkhave sammākammanto. {149.5} Katamo ca bhikkhave sammāājīvo . idha bhikkhave ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti ayaṃ vuccati bhikkhave sammāājīvo. {149.6} Katamo ca bhikkhave sammāvāyāmo. Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ayaṃ vuccati bhikkhave sammāvāyāmo. {149.7} Katamā ca bhikkhave sammāsati. Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . dhammesu dhammānupassī viharati ātāpī

--------------------------------------------------------------------------------------------- page125.

Sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati bhikkhave sammāsati. {149.8} Katamo ca bhikkhave sammāsamādhi . idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave sammāsamādhi . idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. [150] Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evampi kho bhikkhave bhikkhu

--------------------------------------------------------------------------------------------- page126.

Dhammesu dhammānupassī viharati catūsu ariyasaccesu. 1-


             The Pali Tipitaka in Roman Character Volume 12 page 116-126. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=145&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=145&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=145&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=145&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=6135              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=6135              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :