ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [154]   Bhagavā  etadavoca  idheva  bhikkhave  samaṇo  idha  dutiyo
samaṇo   idha   tatiyo  samaṇo  idha  catuttho  samaṇo  suññā  parappavādā
samaṇehi 1- aññebhīti evameva bhikkhave sammā sīhanādaṃ nadatha.
     {154.1}  Ṭhānaṃ  kho  panetaṃ bhikkhave vijjati yaṃ idha 2- aññatitthiyā
paribbājakā   evaṃ   vadeyyuṃ   ko   panāyasmantānaṃ  assāso  kiṃ  balaṃ
yena   tumhe   āyasmanto  attani  sampassamānā  evaṃ  vadetha  idheva
samaṇo   idha   dutiyo  samaṇo  idha  tatiyo  samaṇo  idha  catuttho  samaṇo
suññā    parappavādā    samaṇehi    aññebhīti    evaṃvādino   bhikkhave
aññatitthiyā    paribbājakā    evamassu    vacanīyā   atthi   kho   no
āvuso   tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena
cattāro   dhammā   akkhātā   ye   mayaṃ   attani  sampassamānā  evaṃ
vadema   idheva   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
@Footnote: 1 Po. Ma. samaṇebhi aññehi. 2 Po. Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page129.

Idha catuttho samaṇo suññā parappavādā samaṇehi aññebhīti katame cattāro atthi kho no āvuso satthari pasādo atthi dhamme pasādo atthi sīlesu paripūrakāritā sahadhammikā kho pana piyā manāpā gahaṭṭhā ceva pabbajitā ca ime kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema idheva samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇehi aññebhīti. {154.2} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ amhākampi kho āvuso atthi satthari pasādo yo amhākaṃ satthā amhākampi atthi dhamme pasādo yo 1- amhākaṃ dhammo mayampi sīlesu paripūrakārino yāni amhākaṃ sīlāni amhākampi sahadhammikā piyā manāpā gahaṭṭhā ceva pabbajitā ca . Idha no āvuso ko viseso ko adhippāyo 2- kiṃ nānākaraṇaṃ yadidaṃ tumhākañceva amhākañcāti. {154.3} Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā kiṃ panāvuso ekā niṭṭhā udāhu puthū niṭṭhāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ ekā hāvuso niṭṭhā na puthū niṭṭhāti. {154.4} Sā panāvuso niṭṭhā sarāgassa udāhu vītarāgassāti . sammā byākaramānā bhikkhave aññatitthiyā @Footnote: 1 Yu. so. 2 adhippāyasotipi pāṭho.

--------------------------------------------------------------------------------------------- page130.

Paribbājakā evaṃ byākareyyuṃ vītarāgassāvuso sā niṭṭhā na sā niṭṭhā sarāgassāti. {154.5} Sā panāvuso niṭṭhā sadosassa udāhu vītadosassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ vītadosassāvuso sā niṭṭhā na sā niṭṭhā sadosassāti. {154.6} Sā panāvuso niṭṭhā samohassa udāhu vītamohassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ vītamohassāvuso sā niṭṭhā na sā niṭṭhā samohassāti. {154.7} Sā panāvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ vītataṇhassāvuso sā niṭṭhā na sā niṭṭhā sataṇhassāti. {154.8} Sā panāvuso niṭṭhā saupādānassa udāhu anupādānassāti . sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ anupādānassāvuso sā niṭṭhā na sā niṭṭhā saupādānassāti. {154.9} Sā panāvuso viddasuno udāhu aviddasunoti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ viddasuno āvuso sā niṭṭhā na sā niṭṭhā aviddasunoti. {154.10} Sā panāvuso niṭṭhā anuruddhappaṭiviruddhassa udāhu ananuruddhappaṭiviruddhassāti . sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ ananuruddhappaṭiviruddhassāvuso sā niṭṭhā na sā niṭṭhā anuruddhappaṭiviruddhassāti.

--------------------------------------------------------------------------------------------- page131.

{154.11} Sā panāvuso niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratinoti . sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ nippapañcārāmassāvuso sā niṭṭhā nippapañcaratino na sā niṭṭhā papañcārāmassa papañcaratinoti.


             The Pali Tipitaka in Roman Character Volume 12 page 128-131. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=154&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=154&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=154&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=154&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=154              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :