ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page137.

Mahāsīhanādasuttaṃ [159] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati bahinagare aparapure 1- vanasaṇḍe . tena kho pana samayena sunakkhatto licchaviputto acirapakkanto hoti imasmā dhammavinayā . so vesāliyaṃ parisati 2- evaṃ vācaṃ bhāsati natthi samaṇassa gotamassa uttari 3- manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ yassa ca khvāssatthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. [160] Atha kho āyasmā sārīputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi . assosi kho āyasmā sārīputto sunakkhattassa licchaviputtassa vesāliyaṃ parisati evaṃ vācaṃ bhāsamānassa natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ yassa ca khvāssatthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti . athakho āyasmā sārīputto vesāliyaṃ piṇḍāya @Footnote: 1 Sī. Yu. avarapureti pāṭho paññāyati. 2 Sī. Yu. parisatinti pāṭho dissati. @3 Yu. uttariṃ.

--------------------------------------------------------------------------------------------- page138.

Caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca sunakkhatto bhante licchaviputto acirapakkanto imasmā dhammavinayā so vesāliyaṃ parisati evaṃ vācaṃ bhāsati natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ yassa ca khvāssatthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. [161] Kodhano kho sārīputta sunakkhatto moghapuriso kodhā ca panassa esā vācā bhāsitā avaṇṇaṃ bhāsissāmīti so sārīputta sunakkhatto moghapuriso vaṇṇaṃyeva tathāgatassa bhāsati vaṇṇo heso sārīputta tathāgatassa yo evaṃ vadeyya yassa ca khvāssatthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. [162] Ayampi hi nāma sārīputta sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. [163] Ayampi hi nāma sārīputta sunakkhattassa moghapurisassa

--------------------------------------------------------------------------------------------- page139.

Mayi dhammanvayo na bhavissati itipi so bhagavā anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse . paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake . udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ . ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo . Imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāva brahmalokāpi kāyena vasaṃ vattetīti. [164] Ayampi hi nāma sārīputta sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati itipi so bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti. [165] Ayampi hi nāma sārīputta sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati itipi so bhagavā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti . sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti . sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti . samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti . saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti

--------------------------------------------------------------------------------------------- page140.

Pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti . Mahaggataṃ vā cittaṃ ... amahaggataṃ vā cittaṃ ... . sauttaraṃ vā cittaṃ ... anuttaraṃ vā cittaṃ ... . samāhitaṃ vā cittaṃ ... Asamāhitaṃ vā cittaṃ ... . vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātīti. [166] Dasa kho panimāni sārīputta tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni dasa. {166.1} Idha sārīputta tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti . yampi sārīputta tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.2} Puna caparaṃ sārīputta tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti . yampi sārīputta tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.3} Puna caparaṃ sārīputta tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti .

--------------------------------------------------------------------------------------------- page141.

Yampi sārīputta tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.4} Puna caparaṃ sārīputta tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti . yampi sārīputta tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.5} Puna caparaṃ sārīputta tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti . yampi sārīputta tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.6} Puna caparaṃ sārīputta tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti . yampi sārīputta tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.7} Puna caparaṃ sārīputta tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi sārīputta tathāgato

--------------------------------------------------------------------------------------------- page142.

Jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.8} Puna caparaṃ sārīputta tathāgato anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . yampi sārīputta tathāgato anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.9} Puna caparaṃ sārīputta tathāgato dibbena cakkhunā visuddhena atikkantamānusakena

--------------------------------------------------------------------------------------------- page143.

Satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata .pe. pajānāti . yampi sārīputta tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata .pe. pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.10} Puna caparaṃ sārīputta tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . yampi sārīputta tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.11} Imāni kho sārīputta dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti . yo kho maṃ sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso

--------------------------------------------------------------------------------------------- page144.

Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānanti taṃ sārīputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . seyyathāpi sārīputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sārīputta vadāmi. Taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. [167] Cattārīmāni sārīputta tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni cattāri. {167.1} Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sārīputta na samanupassāmi etamahaṃ 1- sārīputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {167.2} Khīṇāsavassa te paṭijānato ime āsavā apparikkhīṇāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sārīputta na samanupassāmi etamahaṃ sārīputta nimittaṃ asamanupassanto khemappatto @Footnote: 1 Sī. Yu. etaṃpahaṃ.

--------------------------------------------------------------------------------------------- page145.

Abhayappatto vesārajjappatto viharāmi. {167.3} Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sārīputta na samanupassāmi etamahaṃ sārīputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {167.4} Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sārīputta na samanupassāmi etamahaṃ sārīputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {167.5} Imāni kho sārīputta cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {167.6} Yo kho maṃ sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānanti taṃ sārīputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . seyyathāpi sārīputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva

--------------------------------------------------------------------------------------------- page146.

Dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sārīputta vadāmi . taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. [168] Aṭṭha kho imā sārīputta parisā katamā aṭṭha khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiṃsaparisā māraparisā brahmaparisā imā kho sārīputta aṭṭha parisā . imehi kho sārīputta catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati . abhijānāmi kho panāhaṃ sārīputta anekasataṃ khattiyaparisaṃ upasaṅkamitā tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sārīputta na samanupassāmi etamahaṃ sārīputta nimittaṃ asamanupassanto .pe. Viharāmi. {168.1} Abhijānāmi kho panāhaṃ sārīputta anekasataṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ cātummahārājikaparisaṃ tāvatiṃsaparisaṃ māraparisaṃ brahmaparisaṃ upasaṅkamitā tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sārīputta na samanupassāmi etamahaṃ sārīputta nimittaṃ asamanupassanto khemappatto .pe. Viharāmi. {168.2} Yo kho maṃ sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya natthi samaṇassa gotamassa

--------------------------------------------------------------------------------------------- page147.

Uttari manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānanti taṃ sārīputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . seyyathāpi sārīputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sārīputta vadāmi . Taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. [169] Catasso kho imā sārīputta yoniyo katamā catasso aṇḍajā yoni jalābujā yoni saṃsedajā yoni opapātikā yoni . Katamā ca sārīputta aṇḍajā yoni ye kho te sārīputta sattā aṇḍakosaṃ abhinibbhijja jāyanti ayaṃ vuccati sārīputta aṇḍajā yoni . katamā ca sārīputta jalābujā yoni ye kho te sārīputta sattā vatthikosaṃ abhinibbhijja jāyanti ayaṃ vuccati sārīputta jalābujā yoni . katamā ca sārīputta saṃsedajā yoni ye kho te sārīputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti ayaṃ vuccati sārīputta saṃsedajā yoni . katamā ca sārīputta opapātikā yoni devā nerayikā ekacce ca manussā ekacce ca vinipātikā ayaṃ vuccati sārīputta opapātikā yoni. Imā kho sārīputta catasso yoniyo.

--------------------------------------------------------------------------------------------- page148.

{169.1} Yo kho maṃ sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānanti taṃ sārīputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ daṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . seyyathāpi sārīputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sārīputta vadāmi . taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. [170] Pañca kho imā sārīputta gatiyo katamā pañca nirayo tiracchānayoni pittivisayo manussā devā . nirayañcāhaṃ sārīputta pajānāmi nirayagāmiñca maggaṃ nirayagāminiñca paṭipadaṃ yathā paṭipanno ca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi . tiracchānayoniñcāhaṃ sārīputta pajānāmi tiracchānayonigāmiñca maggaṃ tiracchānayonigāminiñca paṭipadaṃ yathā paṭipanno ca kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjati tañca pajānāmi . pittivisayañcāhaṃ sārīputta pajānāmi pittivisayagāmiñca maggaṃ pittivisayagāminiñca paṭipadaṃ yathā paṭipanno ca kāyassa bhedā parammaraṇā pittivisayaṃ upapajjati tañca pajānāmi . manusse cāhaṃ sārīputta pajānāmi manussalokagāmiñca

--------------------------------------------------------------------------------------------- page149.

Maggaṃ manussalokagāminiñca paṭipadaṃ yathā paṭipanno ca kāyassa bhedā parammaraṇā manussesu upapajjati tañca pajānāmi . deve cāhaṃ sārīputta pajānāmi devalokagāmiñca maggaṃ devalokagāminiñca paṭipadaṃ yathā paṭipanno ca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati tañca pajānāmi . nibbānañcāhaṃ sārīputta pajānāmi nibbānagāmiñca maggaṃ nibbānagāminiñca paṭipadaṃ yathā paṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati tañca pajānāmi. [171] Idhāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi 1- tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā 2- kaṭukā vedanā vediyamānaṃ. Seyyathāpi sārīputta aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva aṅgārakāsuṃ paṇidhāya tamenaṃ cakkhumā puriso disvā evaṃ vadeyya tathāyaṃ bhavaṃ puriso paṭipanno tathā @Footnote: 1 Ma. Yu. pajānāmi. ito paraṃ evameva. 2 Ma. tibbā. ito paraṃ evameva.

--------------------------------------------------------------------------------------------- page150.

Ca iriyati tañca maggaṃ samārūḷho yathā imaṃyeva aṅgārakāsuṃ āgamissatīti tamenaṃ passeyya aparena samayena tassā aṅgārakāsuyā patitaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ evameva kho ahaṃ sārīputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. [172] Idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ . Seyyathāpi sārīputta gūthakūpe sādhikaporiso pūro gūthassa atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva gūthakūpaṃ paṇidhāya tamenaṃ cakkhumā puriso disvā evaṃ vadeyya tathāyaṃ bhavaṃ puriso paṭipanno

--------------------------------------------------------------------------------------------- page151.

Tathā ca iriyati tañca maggaṃ samārūḷho yathā imaṃyeva gūthakūpaṃ āgamissatīti tamenaṃ passeyya aparena samayena tasmiṃ gūthakūpe patitaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ evameva kho ahaṃ sārīputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ. [173] Idhāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā pittivisayaṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ . seyyathāpi sārīputta rukkho visame bhūmibhāge jāto tanupattapalāso kavaracchāyo atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṃ paṇidhāya tamenaṃ cakkhumā puriso disvā evaṃ vadeyya tathāyaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā imaṃyeva rukkhaṃ āgamissatīti tamenaṃ

--------------------------------------------------------------------------------------------- page152.

Passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā dukkhabahulā vedanā vediyamānaṃ evameva kho ahaṃ sārīputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā pittivisayaṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ. [174] Idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā manussesu upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ . seyyathāpi sārīputta rukkho same bhūmibhāge jāto bahalapattapalāso saṇḍacchāyo atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṃ paṇidhāya tamenaṃ cakkhumā puriso disvā evaṃ vadeyya tathāyaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā imaṃyeva rukkhaṃ āgamissatīti tamenaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā sukhabahulā vedanā vediyamānaṃ evameva kho ahaṃ sārīputta

--------------------------------------------------------------------------------------------- page153.

Idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho .pe. Manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ. [175] Idhāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ ekantasukhā vedanā vediyamānaṃ . Seyyathāpi sārīputta pāsādo tatrassa kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggalaṃ pihitavātapānaṃ tatrassa pallaṅko gonakatthato paṭikatthato paṭalikatthato kaddalimigapavarapaccattharaṇo sauttaracchado ubhato lohitakūpadhāno atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsādaṃ paṇidhāya tamenaṃ cakkhumā puriso disvā evaṃ vadeyya tathāyaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā imaṃyeva pāsādaṃ āgamissatīti tamenaṃ passeyya aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre tasmiṃ pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ evameva kho ahaṃ sārīputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi

--------------------------------------------------------------------------------------------- page154.

Tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ ekantasukhā vedanā vediyamānaṃ. [176] Idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. {176.1} Seyyathāpi sārīputta pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā avidūre cassā tibbo vanasaṇḍo atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pokkharaṇiṃ paṇidhāya tamenaṃ cakkhumā puriso disvā evaṃ vadeyya tathāyaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā imaṃyeva pokkharaṇiṃ āgamissatīti tamenaṃ passeyya aparena samayena taṃ pokkharaṇiṃ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ

--------------------------------------------------------------------------------------------- page155.

Paṭippassambhetvā paccuttaritvā tasmiṃ vanasaṇḍe nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ evameva kho ahaṃ sārīputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ . imā kho sārīputta pañca gatiyo. {176.2} Yo kho maṃ sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānanti taṃ sārīputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . seyyathāpi sārīputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sārīputta vadāmi . taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. [177] Abhijānāmi kho panāhaṃ sārīputta caturaṅgasamannāgataṃ

--------------------------------------------------------------------------------------------- page156.

Brahmacariyaṃ caritā . tapassissudaṃ homi paramatapassī lūkho 1- sudaṃ homi paramalūkho jegucchī sudaṃ homi paramajegucchī pavivitto 2- sudaṃ homi paramapavivitto. [178] Tatrassu me idaṃ sārīputta tapassitāya hoti acelako homi muttācāro hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko na abhihataṃ na uddissa kataṃ na nimantanaṃ sādiyāmi . so na kumbhimukhā paṭiggaṇhāmi na kaḷopimukhā paṭiggaṇhāmi na eḷakamantaraṃ na daṇḍamantaraṃ na mūsalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivāmi. {178.1} So ekāgāriko vā homi ekālopiko dvāgāriko vā homi dvālopiko .pe. sattāgāriko vā homi sattālopiko. Ekissāpi dattiyā yāpemi dvīhipi dattīhi yāpemi .pe. sattahipi dattīhi yāpemi ekāhikampi āhāraṃ āhāremi dvīhikampi āhāraṃ āhāremi .pe. sattāhikampi āhāraṃ āhāremi iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmi . so sākabhakkho vā homi sāmākabhakkho vā homi nīvārabhakkho vā homi daddulabhakkho vā homi haṭabhakkho vā homi kaṇabhakkho @Footnote: 1 Sī. lūkhassudaṃ. 2 Yu. pavivittassudaṃ.

--------------------------------------------------------------------------------------------- page157.

Vā homi ācāmabhakkho vā homi piññākabhakkho vā homi tiṇabhakkho vā homi gomayabhakkho vā homi vanamūlaphalāhāro yāpemi pavattaphalabhojī. {178.2} So sāṇānipi dhāremi masāṇānipi dhāremi chavadussānipi dhāremi paṃsukulānipi dhāremi tirīṭānipi dhāremi ajinānipi 1- dhāremi ajinakkhipampi dhāremi kusacīrampi dhāremi vākacīrampi dhāremi phalakacīrampi dhāremi kesakambalampi dhāremi vālakambalampi dhāremi uḷūkapakkhampi dhāremi kesamassulocakopi homi kesamassulocanānuyogamanuyutto ubbhaṭṭhako homi āsanapaṭikkhitto ukkuṭikopi homi ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi homi kaṇṭakāpassaye seyyaṃ kappemi sāyatatiyakampi udakorohanānuyogamanuyutto viharāmi iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharāmi. Idaṃsu me sārīputta tapassitāya hoti. [179] Tatrassu me idaṃ sārīputta lūkhasmiṃ hoti. Nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti pappaṭikajātaṃ . seyyathāpi sārīputta tiṇḍukakhānu nekavassagaṇiko sannicito hoti pappaṭikajāto evamevassu me sārīputta nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti pappaṭikajātaṃ . tassa mayhaṃ sārīputta na evaṃ hoti aho vatāhaṃ imaṃ rajojallaṃ pāṇinā parimajjeyyaṃ . aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyunti evampi me @Footnote: 1 Ma. Yu. ajinampi.

--------------------------------------------------------------------------------------------- page158.

Sārīputta na hoti. Idaṃsu me sārīputta lūkhasmiṃ hoti. [180] Tatrassu me idaṃ sārīputta jegucchismiṃ hoti. So kho ahaṃ sārīputta satova abhikkamāmi sato paṭikkamāmi . yāva udakabindumhipi me dayā paccupaṭṭhitā hoti māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesinti. Idaṃsu me sārīputta jegucchismiṃ hoti. [181] Tatrassu me idaṃ sārīputta pavivittasmiṃ hoti. So kho ahaṃ sārīputta aññataraṃ araññāyatanaṃ ajjhogāhetvā viharāmi . Yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi 1- taṃ kissa hetu mā maṃ te addasaṃsu ahañca mā te addasanti . seyyathāpi sārīputta āraññako migo manusse disvā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatati evameva kho ahaṃ sārīputta yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi taṃ kissa hetu mā maṃ te addasaṃsu ahañca mā te addasanti . Idaṃsu me sārīputta pavivittasmiṃ hoti. [182] So kho ahaṃ sārīputta ye te gotthā paṭṭhitagāvo apagatagopālā tattha catukuṇḍiko 2- upasaṅkamitvā yāni tāni @Footnote: 1 Ma. saṃpatāmi. 2 Sī. Yu. catukuṇḍigo.

--------------------------------------------------------------------------------------------- page159.

Vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni tāni sudaṃ āhāremi . Yāvakīvañca me sārīputta sakaṃ muttakarīsaṃ apariyādinnaṃ hoti sakaṃyeva sudaṃ muttakarīsaṃ āhāremi . idaṃsu me sārīputta mahāvikaṭabhojanasmiṃ hoti. [183] So kho ahaṃ sārīputta aññataraṃ bhiṃsanakaṃ vanasaṇḍaṃ ajjhogāhetvā viharāmi . tatrassudaṃ sārīputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti . yokoci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsanti . so kho ahaṃ sārīputta yā tā rattiyo sītā hemantikā antaraṭṭhakā himapātasamayā 1- tathārūpāsu rattīsu rattiṃ abbhokāse viharāmi divā vanasaṇḍe gimhānaṃ pacchime māse disvā abbhokāse viharāmi rattiṃ vanasaṇḍe . apissu maṃ sārīputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā so tatto so sino eko eko bhiṃsanake vane naggo na caggimāsino esanāpasuto munīti. [184] So kho ahaṃ sārīputta susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya . apissu maṃ sārīputta gomaṇḍalā upasaṅkamitvā oṭṭhubhentipi 2- omuttentipi paṃsukenapi okiranti kaṇṇasotesupi salākaṃ pavesenti . na kho panāhaṃ sārīputta abhijānāmi tesu pāpakaṃ cittaṃ uppādetā. Idaṃsu me sārīputta upekkhāvihārasmiṃ hoti. @Footnote: 1 Sī. Yu. antaraṭṭhake himapātasamaye. 2 Sī. Yu. oṭṭhubhantipi.

--------------------------------------------------------------------------------------------- page160.

[185] Santi kho pana sārīputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino āhārena suddhīti . te evamāhaṃsu kolehi yāpemāti . te kolampi khādanti kolacuṇṇampi khādanti kolodakampi pivanti anekavihitampi kolavikatiṃ paribhuñjanti . Abhijānāmi kho panāhaṃ sārīputta ekaṃyeva kolaṃ āhāraṃ āharitā. Siyā kho pana te sārīputta evamassa mahā nūna tena samayena kolo ahosīti . na kho panetaṃ sārīputta evaṃ daṭṭhabbaṃ . Tadāpi etaparamoyeva kolo ahosi seyyathāpi etarahi . tassa mayhaṃ sārīputta ekaṃyeva kolaṃ āhāraṃ āhārayato adhimattakasīmānaṃ patto kāyo hoti. {185.1} Seyyathāpi nāma āsītikapabbāni vā kālāpabbāni vā evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya . Seyyathāpi nāma oṭṭhapadaṃ evamevassu me ānisadaṃ hoti tāyevappāhāratāya . seyyathāpi nāma vaṭṭanāvaḷī evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya . Seyyathāpi nāma jarasālāya gopāṇasiyo oluggaviluggā bhavanti evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. {185.2} Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya . seyyathāpi nāma tittikālābu āmakacchinno vātātapena saṃphusito hoti sammilāto

--------------------------------------------------------------------------------------------- page161.

Evamevassu me sīsacchavi saṃphusitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ sārīputta udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃyeva pariggaṇhāmi yāvassu me sārīputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya . so kho ahaṃ sārīputta vaccaṃ vā muttaṃ vā karissāmīti tatutheva avakujjo papatāmi tāyevappāhāratāya . So kho ahaṃ sārīputta tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi . tassa mayhaṃ sārīputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. [186] Santi kho pana sārīputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino āhārena suddhīti . te evamāhaṃsu muggehi yāpema .pe. tilehi yāpema .pe. taṇḍulehi yāpemāti . te taṇḍulampi khādanti taṇḍulacuṇṇampi khādanti taṇḍulodakampi pivanti anekavihitampi taṇḍulavikatiṃ paribhuñjanti . Abhijānāmi kho panāhaṃ sārīputta ekaṃyeva taṇḍulaṃ āhāraṃ āharitā. Siyā kho pana te sārīputta evamassa mahā nūna tena samayena taṇḍulo ahosīti . na kho panetaṃ sārīputta evaṃ daṭṭhabbaṃ . Tadāpi etaparamoyeva taṇḍulo ahosi seyyathāpi etarahi . tassa mayhaṃ sārīputta ekaṃyeva taṇḍulaṃ āhāraṃ āhārayato

--------------------------------------------------------------------------------------------- page162.

Adhimattakasīmānaṃ patto kāyo hoti . seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya . seyyathāpi nāma oṭṭhapadaṃ .pe. hoti tāyevappāhāratāya . seyyathāpi nāma vaṭṭanāvaḷī .pe. Tāyevappāhāratāya . seyyathāpi nāma jarasālāya .pe. seyyathāpi nāma gambhīre .pe. seyyathāpi nāma tittikālābu .pe. So kho ahaṃ sārīputta udaracchaviṃ .pe. so kho ahaṃ sārīputta vaccaṃ vā .pe. so kho ahaṃ sārīputta tameva kāyaṃ .pe. kāyasmā papatanti tāyevappāhāratāya . tāyapi kho ahaṃ sārīputta ariyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamiṃ uttari manussadhammā alamariyañāṇadassanavisesaṃ taṃ kissa hetu imissāyeva ariyāya paññāya anadhigamā yāyaṃ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya. [187] Santi kho pana sārīputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino saṃsārena suddhīti . na kho paneso sārīputta saṃsāro sulabharūpo yo mayā asaṃsaritapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehi suddhāvāse cāhaṃ sārīputta deve saṃsareyyaṃ nayimaṃ lokaṃ puna āgaccheyyaṃ. [188] Santi kho pana sārīputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino upapattiyā suddhīti . na kho panesā

--------------------------------------------------------------------------------------------- page163.

Sārīputta upapatti sulabharūpā yā mayā anuppannapubbā iminā dīghena addhunā aññatra suddhāvāsehi devehi suddhāvāse cāhaṃ sārīputta deve upapajjeyyaṃ nayimaṃ lokaṃ puna āgaccheyyaṃ. [189] Santi kho pana sārīputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino āvāsena suddhīti . na kho paneso sārīputta āvāso sulabharūpo yo mayā anāvuṭṭhapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehi suddhāvāse cāhaṃ sārīputta deve āvaseyyaṃ nayimaṃ lokaṃ puna āgaccheyyaṃ. [190] Santi kho pana sārīputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaññena suddhīti . na kho paneso sārīputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā tañca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. [191] Santi kho pana sārīputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino aggipāricariyāya suddhīti . na kho paneso sārīputta aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā tañca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. [192] Santi kho pana sārīputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yāvadevāyaṃ bhavaṃ puriso daharo hoti

--------------------------------------------------------------------------------------------- page164.

Yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā tāvadeva paramena paññāveyyattiyena samannāgato hoti yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuḍḍho mahallako addhagato vayo anuppatto asītiko vā navutiko vā vassasatiko vā jātiyā atha tamhā paññāveyyattiyā parihāyatīti . na kho panetaṃ sārīputta evaṃ daṭṭhabbaṃ . ahaṃ kho pana sārīputta etarahi jiṇṇo vuḍḍho mahallako addhagato vayo anuppatto asītiko me vayo vattati. {192.1} Idhassu me sārīputta cattāro sāvakā vassasatāyukā vassasatajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena seyyathāpi sārīputta daḷhadhammo dhanuggaho sikkhito katahattho katupāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya evaṃ adhimattasatimanto evaṃ adhimattagatimanto evaṃ adhimattadhitimanto evaṃ paramena paññāveyyattiyena samannāgatā te maṃ catunnaṃ satipaṭṭhānānaṃ upādāyupādāya pañhaṃ puccheyyuṃ puṭṭho puṭṭho cāhaṃ tesaṃ byākareyyaṃ byākatañca me byākatato dhāreyyuṃ na ca maṃ dutiyakaṃ uttariṃ paṭipuccheyyuṃ aññatra asita pīta khāyita sāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā apariyādinnāyevassa sārīputta tathāgatassa dhammadesanā apariyādinnaṃyevassa tathāgatassa dhammapadabyañjanaṃ apariyādinnaṃyevassa tathāgatassa

--------------------------------------------------------------------------------------------- page165.

Pañhāpaṭibhānaṃ . atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ . mañcakena cepi maṃ sārīputta pariharissatha nevatthi tathāgatassa paññāveyyattiyassa aññathattaṃ . yaṃ kho taṃ sārīputta sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti . mameva taṃ sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. [193] Tena kho pana samayena āyasmā nāgasamālo bhagavato piṭṭhito hoti bhagavantaṃ vījayamāno . atha kho āyasmā nāgasamālo bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante apica me bhante imaṃ dhammapariyāyaṃ sutvā lomāni haṭṭhāni ko nāmāyaṃ bhante dhammapariyāyoti . tasmātiha tvaṃ nāgasamāla imaṃ dhammapariyāyaṃ lomahaṃsanapariyāyotveva naṃ dhārehīti. Idamavoca bhagavā attamano āyasmā nāgasamālo bhagavato bhāsitaṃ abhinandīti. Mahāsīhanādasuttaṃ niṭṭhitaṃ dutiyaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 12 page 137-165. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=159&items=35&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=159&items=35&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=159&items=35&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=159&items=35&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=159              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8663              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8663              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :