ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [220]   Evaṃ   vutte  ahaṃ  mahānāma  te  niganthe  etadavocaṃ
kiṃ   pana   tumhe   āvuso   niganthā  jānātha  ahuvamheva  mayaṃ  pubbe
na   nāhuvamhāti   .   no   hidaṃ   āvusoti   .   kiṃ   pana   tumhe
āvuso   niganthā   jānātha   akaramheva   mayaṃ   pubbe   pāpakammaṃ  na
nākaramhāti  .  no  hidaṃ  āvusoti  1-. Kiṃ pana tumhe āvuso niganthā
jānātha   evarūpaṃ   vā   evarūpaṃ   vā  pāpakammaṃ  akaramhāti  .  no
hidaṃ   āvusoti  .  kiṃ  pana  tumhe  āvuso  niganthā  jānātha  ettakaṃ
vā  dukkhaṃ  nijjiṇṇaṃ  ettakaṃ  vā  dukkhaṃ  nijjaretabbaṃ  2- ettakamhi vā
dukkhe   nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   .   no  hidaṃ
āvusoti   .   kiṃ   pana   tumhe   āvuso  niganthā  jānātha  diṭṭheva
dhamme   akusalānaṃ   dhammānaṃ   pahānaṃ  kusalānaṃ  dhammānaṃ  upasampadanti .
No hidaṃ āvusoti.
     {220.1}   Iti   kira   tumhe   āvuso   niganthā  na  jānātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti   na   jānātha  akaramheva
mayaṃ   pubbe   pāpakammaṃ   na   nākaramhāti   na  jānātha  evarūpaṃ  vā
evarūpaṃ    vā   pāpakammaṃ   akaramhāti   na   jānātha   ettakaṃ   vā
dukkhaṃ   nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjaretabbaṃ   ettake   vā
dukkhe    nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   na   jānātha
diṭṭheva   dhamme  akusalānaṃ  dhammānaṃ  pahānaṃ  kusalānaṃ  dhammānaṃ  upasampadaṃ
evaṃ   sante    āvuso   niganthā   ye  loke  luddā  lohitapāṇino
kurūrakammantā   manussesu  pacchā  jātā  te  niganthesu  pabbajjantīti .
@Footnote: 1 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva.
@2 Ma. nijjīretabbaṃ. ito paraṃpi idisameva.
Na   kho   āvuso   gotama  sukhena  sukhaṃ  adhigantabbaṃ  dukkhena  kho  sukhaṃ
adhigantabbaṃ     sukhena    ca    āvuso    gotama    sukhaṃ    adhigantabbaṃ
abhavissa   rājā  māgadho  seniyo  bimbisāro  sukhaṃ  adhigaccheyya  rājā
māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti.
     {220.2}    Addhāyasmantehi    niganthehi   sahasā   appaṭisaṅkhā
vācā  bhāsitā  na  kho  āvuso  gotama  sukhena  sukhaṃ adhigantabbaṃ dukkhena
kho  sukhaṃ  adhigantabbaṃ  sukhena  ca  āvuso  gotama  sukhaṃ adhigantabbaṃ abhavissa
rājā   māgadho  seniyo  bimbisāro  sukhaṃ  adhigaccheyya  rājā  māgadho
seniyo    bimbisāro   sukhavihāritaro   āyasmatā   gotamenāti   apica
ahameva   tattha  paṭipucchitabbo  ko  nu  kho  āyasmantānaṃ  sukhavihāritaro
rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti.
     {220.3}  Addhāvuso  gotama  amhehi  sahasā  appaṭisaṅkhā vācā
bhāsitā  na  kho  āvuso  gotama  sukhena  sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ
adhigantabbaṃ   sukhena   ca   āvuso   gotama   sukhaṃ   adhigantabbaṃ  abhavissa
rājā   māgadho  seniyo  bimbisāro  sukhaṃ  adhigaccheyya  rājā  māgadho
seniyo    bimbisāro   sukhavihāritaro   āyasmatā   gotamenāti   apica
tiṭṭhatetaṃ   idānipi   mayaṃ   āyasmantaṃ   gotamaṃ   pucchāma  ko  nu  kho
āyasmantānaṃ   sukhavihāritaro   rājā  vā  māgadho  seniyo  bimbisāro
āyasmā   vā   gotamoti   .   tenahāvuso   niganthā   tumhe  tattha
paṭipucchissāmi   yathā   vo   khameyya   tathā  naṃ  byākareyyātha  taṃ  kiṃ
maññathāvuso   niganthā   pahoti   rājā   māgadho   seniyo  bimbisāro
Aniñjamāno   kāyena  abhāsamāno  vācaṃ  satta  rattindivāni  ekantasukhaṃ
paṭisaṃvedī   viharitunti   .   no  hidaṃ  āvusoti  .  taṃ  kiṃ  maññathāvuso
niganthā   pahoti   rājā   māgadho   seniyo   bimbisāro  aniñjamāno
kāyena  abhāsamāno  vācaṃ  cha  rattindivāni  ... Pañca rattindivāni ...
Cattāri  rattindivāni  ...  tīṇi  rattindivāni ... Dve rattindivāni ...
Ekaṃ  rattindivaṃ  ekantasukhaṃ  paṭisaṃvedī  viharitunti  .  no hidaṃ āvusoti.
Ahaṃ   kho   āvuso  niganthā  pahomi  aniñjamāno  kāyena  abhāsamāno
vācaṃ ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharituṃ.
     {220.4}  Ahaṃ  kho  āvuso  niganthā  pahomi aniñjamāno kāyena
abhāsamāno  vācaṃ  dve  rattindivāni  ... Tīṇi rattindivāni ... Cattāri
rattindivāni  ...  pañca  rattindivāni  ...  cha  rattindivāni  ... Satta
rattindivāni   ekantasukhaṃ   paṭisaṃvedī   viharituṃ   .   taṃ  kiṃ  maññathāvuso
niganthā  evaṃ  sante  ko  sukhaṃ  viharati  1-  rājā vā māgadho seniyo
bimbisāro   ahaṃ   vāti   .  evaṃ  sante  āyasmā  ca  2-  gotamo
sukhavihāritaro raññā māgadhena seniyena bimbisārenāti.
     Idamavoca    bhagavā    attamano    mahānāmo   sakko   bhagavato
bhāsitaṃ abhinandīti.
               Cūḷadukkhakkhandhasuttaṃ niṭṭhitaṃ catutthaṃ.
                     -------------
@Footnote: 1 Ma. Yu. viharataro. 2 Ma. Yu. va..



             The Pali Tipitaka in Roman Character Volume 12 page 186-188. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=220&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=220&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=220&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=220&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=220              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9821              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9821              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :