ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Cetokhīlasuttaṃ
     [226]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [227]   Bhagavā   etadavoca  yassakassaci  bhikkhave  bhikkhuno  pañca
cetokhīlā   appahīnā   pañca   cetaso   vinibandhā   asamucchinnā   so
vatimasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti   netaṃ
ṭhānaṃ vijjati.
     [228]   Katamassa   pañca   cetokhīlā  appahīnā  honti  .  idha
bhikkhave   bhikkhu   satthari  kaṅkhati  vicikicchati  nādhimuccati  na  sampasīdati .
Yo    so   bhikkhave   bhikkhu   satthari   kaṅkhati   vicikicchati   nādhimuccati
na    sampasīdati    tassa    cittaṃ   na   namati   ātappāya   anuyogāya
sātaccāya   padhānāya  .  yassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya    padhānāya    evamassāyaṃ   paṭhamo   cetokhīlo   appahīno
hoti.
     {228.1}   Puna   caparaṃ  bhikkhave  bhikkhu  dhamme  kaṅkhati  vicikicchati
nādhimuccati    na    sampasīdati    .pe.    saṅghe    kaṅkhati   vicikicchati
nādhimuccati    na    sampasīdati    .pe.    sikkhāya   kaṅkhati   vicikicchati
nādhimuccati   na   sampasīdati   .   yo   so   bhikkhave   bhikkhu  sikkhāya
kaṅkhati    vicikicchati    nādhimuccati    na   sampasīdati   tassa   cittaṃ   na
Namati   ātappāya   anuyogāya   sātaccāya   padhānāya  .  yassa  cittaṃ
na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  evamassāyaṃ
catuttho cetokhīlo appahīno hoti.
     {228.2}  Puna  caparaṃ  bhikkhave  bhikkhu  sabrahmacārīsu  kupito  hoti
anattamano  āhatacitto  khīlajāto  .  yo so bhikkhave bhikkhu sabrahmacārīsu
kupito   hoti  anattamano  āhatacitto  khīlajāto  tassa  cittaṃ  na  namati
ātappāya   anuyogāya  sātaccāya  padhānāya  .  yassa  cittaṃ  na  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   pañcamo
cetokhīlo appahīno hoti. Imassa pañca cetokhīlā appahīnā honti.
     [229]  Katamassa  pañca  cetaso  vinibandhā  asamucchinnā  honti.
Idha  bhikkhave  bhikkhu  kāme  avītarāgo  hoti  avigatacchando  avigatapemo
avigatapipāso   avigatapariḷāho   avigatataṇho   .   yo   so   bhikkhave
bhikkhu  kāme  avītarāgo  hoti  avigatacchando  avigatapemo  avigatapipāso
avīgatapariḷāho    avigatataṇho    tassa   cittaṃ   na   namati   ātappāya
anuyogāya   sātaccāya   padhānāya   .   yassa  cittaṃ  .pe.  padhānāya
evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti.
     {229.1}  Puna  caparaṃ  bhikkhave  bhikkhu kāye avītarāgo hoti .pe.
Rūpe    avītarāgo   hoti   avigatacchando   avigatapemo   avigatapipāso
avigatapariḷāho   avigatataṇho   .   yo   so   bhikkhave   bhikkhu   rūpe
avītarāgo   hoti   .pe.   evamassāyaṃ   tatiyo   cetalo   vinibandho
Asamucchinno hoti.
     {229.2}   Puna   caparaṃ   bhikkhave  bhikkhu  yāvadatthaṃ  udarāvadehakaṃ
bhuñjitvā    seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyuñjanto   viharati  .
Yo   so   bhikkhave  bhikkhu  yāvadatthaṃ  udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ
passasukhaṃ    middhasukhaṃ    anuyuñjanto   viharati   tassa   cittaṃ   na   namati
ātappāya   anuyogāya   sātaccāya   padhānāya   .   yassa   cittaṃ  na
namati    ātappāya    anuyogāya   sātaccāya   padhānāya   evamassāyaṃ
catuttho cetaso vinibandho asamucchinno hoti.
     {229.3}  Puna  caparaṃ  bhikkhave  bhikkhu  aññataraṃ  devanikāyaṃ paṇidhāya
brahmacariyaṃ  carissati  1-  imināhaṃ  sīlena  vā  vattena  vā  tapena vā
brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro  vāti . Yo so
bhikkhave   bhikkhu   aññataraṃ  devanikāyaṃ  paṇidhāya  brahmacariyaṃ  carissati  2-
imināhaṃ  sīlena  vā  vattena  vā tapena vā brahmacariyena vā devo vā
bhavissāmi   devaññataro   vāti   tassa   cittaṃ   na   namati   ātappāya
anuyogāya sātaccāya padhānāya.
     {229.4}  Yassa  cittaṃ  na  namati  ātappāya anuyogāya sātaccāya
padhānāya  evamassāyaṃ  pañcamo  cetaso  vinibandho  asamucchinno  hoti.
Imassa   pañca  cetaso  vinibandhā  asamucchinnā  honti  .  yassa  kassaci
bhikkhave  bhikkhuno  ime  pañca  cetokhīlā  appahīnā  ime  pañca cetaso
vinibandhā   asamucchinnā   honti   3-   so  vatimasmiṃ  dhammavinaye  vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
@Footnote: 1-2 Ma. Yu. carati. 3 Ma. Yu. ayaṃ pāṭho natthi.
     [230]   Yassakassaci   bhikkhave  bhikkhuno  pañca  cetokhīlā  pahīnā
pañca    cetaso    vinibandhā   samucchinnā   so   vatimasmiṃ   dhammavinaye
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
     [231]   Katamassa   pañca   cetokhīlā   pahīnā   honti  .  idha
bhikkhave  bhikkhu  satthari  na  kaṅkhati  na  vicikicchati  adhimuccati  sampasīdati .
Yo   so   bhikkhave   bhikkhu  satthari  na  kaṅkhati  na  vicikicchati  adhimuccati
sampasīdati    tassa   cittaṃ   namati   ātappāya   anuyogāya   sātaccāya
padhānāya   .   yassa   cittaṃ   namati  ātappāya  anuyogāya  sātaccāya
padhānāya evamassāyaṃ paṭhamo cetokhīlo pahīno hoti.
     {231.1}  Puna  caparaṃ  bhikkhave  bhikkhu  dhamme na kaṅkhati na vicikicchati
adhimuccati   sampasīdati  .pe.  saṅghe  na  kaṅkhati  na  vicikicchati  adhimuccati
sampasīdati    .pe.   sikkhāya   na   kaṅkhati   na   vicikicchati   adhimuccati
sampasīdati  .  yo  so  bhikkhave  bhikkhu  sikkhāya  na  kaṅkhati  na vicikicchati
adhimuccati   sampasīdati   tassa   cittaṃ  namati  .pe.  evamassāyaṃ  catuttho
cetokhīlo pahīno hoti.
     {231.2}  Puna  caparaṃ  bhikkhave  bhikkhu  sabrahmacārīsu na kupito hoti
na  anattamano  1-  na  āhatacitto  na khīlajāto. Yo so bhikkhave bhikkhu
sabrahmacārīsu  na  kupito  hoti  na  anattamano  1- na āhatacitto 2- na
khīlajāto  tassa  cittaṃ  namati  ātappāya anuyogāya sātaccāya padhānāya.
Yassa    cittaṃ   namati   ātappāya   anuyogāya   sātaccāya   padhānāya
@Footnote: 1 Yu. attamano 2 Ma. Yu. anāhatacitto akhīlajāto.
Evamassāyaṃ   pañcamo   cetokhīlo   pahīno   hoti   .   imassa  pañca
cetokhīlā pahīnā honti.
     [232]  Katamassa  pañca  cetaso  vinibandhā  susamucchinnā  honti.
Idha   bhikkhave   bhikkhu   kāme  vītarāgo  hoti  vigatacchando  vigatapemo
vigatapipāso   vigatapariḷāho   vigatataṇho   .   yo  so  bhikkhave  bhikkhu
kāme  vītarāgo  hoti  vigatacchando  vigatapemo vigatapipāso vigatapariḷāho
vigatataṇho     tassa     cittaṃ     namati     ātappāya     anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    paṭhamo    cetaso   vinibandho
susamucchinno hoti.
     {232.1}  Puna  caparaṃ  bhikkhave  bhikkhu  kāye vītarāgo hoti .pe.
Rūpe   vītarāgo  hoti  .pe.  puna  caparaṃ  bhikkhave  bhikkhu  na  yāvadatthaṃ
udarāvadehakaṃ   bhuñjitvā  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  ananuyuñjanto  1-
viharati  .  yo  so  bhikkhave  bhikkhu  na  yāvadatthaṃ udarāvadehakaṃ bhuñjitvā
seyyasukhaṃ   passasukhaṃ   middhasukhaṃ   ananuyuñjanto   2-  viharati  tassa  cittaṃ
namati   ātappāya   anuyogāya  sātaccāya  padhānāya  yassa  cittaṃ  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   catuttho
cetaso vinibandho susamucchinno hoti.
     {232.2}   Puna   caparaṃ   bhikkhave  bhikkhu  na  aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carissati  3-  imināhaṃ  sīlena  vā  vattena  vā
tapena     vā     brahmacariyena    vā    devo    vā    bhavissāmi
@Footnote: 1-2 Ma. Yu. anuyutto. 3 Ma. Yu. carati.
Devaññataro    vāti   .   yo   so   bhikkhave   bhikkhu   na   aññataraṃ
devanikāyaṃ    paṇidhāya    brahmacariyaṃ   carissati   imināhaṃ   sīlena   vā
vattena   vā   tapena   vā  brahmacariyena  vā  devo  vā  bhavissāmi
devaññataro    vāti    tassa    cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    pañcamo   cetaso   vinibandho
susamucchinno   hoti   .   imassa  pañca  cetaso  vinibandhā  susamucchinnā
honti   .   yassa   kassaci   bhikkhave  bhikkhuno  ime  pañca  cetokhīlā
pahīnā   ime   pañca   cetaso   vinibandhā   susamucchinnā   honti  .
So    vatimasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti
ṭhānametaṃ vijjati.
     [233]   So  chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti
viriyasamādhicittasamādhivīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti  ussoḷhiyeva  pañcamī  .  sa  kho  so  bhikkhave  evaṃ ussoḷhi
paṇṇarasaṅgasamannāgato      bhikkhu     bhabbo     abhinibbhidāya     bhabbo
sambodhāya   bhabbo   anuttarassa  yogakkhemassa  adhigamāya  .  seyyathāpi
bhikkhave   kukkuṭiyā   aṇḍāni   aṭṭha   vā   dasa   vā   dvādasa  vā
tānassu   kukkuṭiyā   sammā   adhisayitāni   sammā   pariseditāni  sammā
paribhāvitāni  .  kiñcāpi  tassā  kukkuṭiyā  na  evaṃ  icchā uppajjeyya
aho   vatime   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā
Aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjeyyunti    atha   kho
bhabbā   va   te   kukkuṭapotakā   pādanakhasikhāya  vā  mukhatuṇḍakena  vā
aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjituṃ    evameva   kho
bhikkhave     evaṃ     ussoḷhipaṇṇarasaṅgasamannāgato     bhikkhu    bhabbo
abhinibbhidāya    bhabbo   sambodhāya   bhabbo   anuttarassa   yogakkhemassa
adhigamāyāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cetokhīlasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 205-211. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=226&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=226&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=226&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=226&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=226              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10006              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10006              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :