ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [289]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   kumārakassapo   andhavane   viharati   .   atha  kho  aññatarā
devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ   andhavanaṃ
obhāsetvā   yenāyasmā   kumārakassapo   tenupasaṅkami   upasaṅkamitvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho  sā  devatā  āyasmantaṃ
kumārakassapaṃ   etadavoca  bhikkhu  bhikkhu  ayaṃ  vammiko  rattiṃ  dhūmāyati  1-
divā    pajjalati    brāhmaṇo    evamāha    abhikkhana   sumedha   satthaṃ
ādāyāti.
     {289.1}  Abhikkhananto  sumedho  satthaṃ  ādāya  addasa paliṅgaṃ 2-
paliṅgā  bhanteti  3-  .  brāhmaṇo  evamāha  ukkhipa  paliṅgaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   .   abhikkhananto   sumedho  satthaṃ  ādāya
addasa   uddhumāyikaṃ   uddhumāyikā   bhanteti   .   brāhmaṇo  evamāha
ukkhipa   uddhumāyikaṃ   abhikkhana  sumedha  satthaṃ  ādāyāti  .  abhikkhananto
sumedho   satthaṃ   ādāya   addasa   dvidhāpathaṃ   dvidhāpatho  bhanteti .
Brāhmaṇo    evamāha    ukkhipa   dvidhāpathaṃ   abhikkhana   sumedha   satthaṃ
ādāyāti.
     {289.2}  Abhikkhananto  sumedho  satthaṃ ādāya addasa paṅkavāraṃ 4-
paṅkavāro  bhanteti  .  [5]-  ukkhipa  paṅkavāraṃ  abhikkhana  sumedha  satthaṃ
ādāyāti   .   abhikkhananto   sumedho   satthaṃ   ādāya  addasa  kummaṃ
@Footnote: 1 Sī. dhūpāyati. 2 Sī. Yu. palaṅgiṃ. 3 Ma. Yu. bhadanteti. sabbattha īdisameva.
@4 Sī. Ma. Yu. caṅgavāraṃ. 5 brāhmaṇo evamāhāti ime pāṭhā naṭṭhā bhaveyyuṃ.
Kummo   bhanteti   .   brāhmaṇo   evamāha   ukkhipa   kummaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   .   abhikkhananto   sumedho  satthaṃ  ādāya
addasa   asisūnaṃ   asisūnā   bhanteti   .   brāhmaṇo  evamāha  ukkhipa
asisūnaṃ   abhikkhana   sumedha   satthaṃ   ādāyāti  .  abhikkhananto  sumedho
satthaṃ   ādāya   addasa   maṃsapesiṃ   maṃsapesi   bhanteti   .  brāhmaṇo
evamāha ukkhipa maṃsapesiṃ abhikkhana sumedha satthaṃ ādāyāti.
     {289.3}   Abhikkhananto   sumedho   satthaṃ  ādāya  addasa  nāgaṃ
nāgo   bhanteti   .   brāhmaṇo  evamāha  tiṭṭhatu  nāgo  mā  nāgaṃ
ghaṭṭesi  namo  karohi  nāgassāti  .  ime  kho tvaṃ bhikkhu paṇṇarasaṃ pañhe
bhagavantaṃ   upasaṅkamitvā   puccheyyāsi   yathā   te   bhagavā  byākaroti
tathā   naṃ   dhāreyyāsi   .  nāhantaṃ  bhikkhu  passāmi  sadevake  loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yo   imesaṃ   pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya   aññatra
tathāgatena   vā   tathāgatasāvakena   vā   ito  vā  pana  sutvāti .
Idamavoca sā devatā idaṃ vatvā tattheva antaradhāyi.
     [290]   Atha   kho   āyasmā   kumārakassapo   tassā  rattiyā
accayena    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
kumārakassapo    bhagavantaṃ   etadavoca   imaṃ   bhante   rattiṃ   aññatarā
devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ   andhavanaṃ
Obhāsetvā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ   ṭhitā  kho  bhante  sā  devatā  maṃ  etadavoca  bhikkhu  bhikkhu
ayaṃ   vammiko   rattiṃ   dhūmāyati   divā   pajjalati  brāhmaṇo  evamāha
abhikkhana   sumedha   satthaṃ   ādāyāti   .   abhikkhananto  sumedho  satthaṃ
ādāya   addasa   paliṅgaṃ   paliṅgā   bhanteti  .  brāhmaṇo  evamāha
ukkhipa   paliṅgaṃ   abhikkhana   sumedha   satthaṃ   ādāyāti  .  abhikkhananto
sumedho   satthaṃ   ādāya   addasa   uddhumāyikaṃ   uddhumāyikā   bhanteti
.pe.   addasa   nāgaṃ   nāgo   bhanteti   .   brāhmaṇo   evamāha
tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti.
     {290.1}   Ime   kho   tvaṃ   bhikkhu   paṇṇarasa  pañhe  bhagavantaṃ
upasaṅkamitvā   puccheyyāsi   yathā   te   bhagavā  byākaroti  tathā  naṃ
dhāreyyāsi  .  nāhantaṃ bhikkhu passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   yo   imesaṃ   pañhānaṃ
veyyākaraṇena  cittaṃ  ārādheyya  aññatra tathāgatena vā tathāgatasāvakena
vā  ito  vā  pana  sutvāti  .  idamavoca bhante sā devatā idaṃ vatvā
tattheva  antaradhāyi  .  ko  nu  kho  bhante  vammiko kā rattiṃ dhūmāyanā
kā  divā  pajjalanā  ko brāhmaṇo ko sumedho kiṃ satthaṃ kā abhikkhanā 1-
kā  paliṅgī  kā  uddhumāyikā  ko  dvidhāpatho kiṃ paṅkavāraṃ ko kummo kā
@Footnote: 1 Yu. kiṃ abhikkhaṇaṃ.
Asisūnā kā maṃsapesi ko nāgoti.
     [291]    Vammikoti   kho   bhikkhu   imassetaṃ   cātummahābhūtikassa
kāyassa      adhivacanaṃ     mātāpettikasambhavassa     odanakummāsūpacayassa
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa    .    kā   rattiṃ   dhūmāyanāti
yaṃ  kho  bhikkhu  divā  kammante  ārabbha  rattiṃ  anuvitakketi  anuvicāreti
ayaṃ   rattiṃ   dhūmāyanā  .  kā  divā  pajjalanāti  yaṃ  kho  bhikkhu  rattiṃ
anuvitakketvā   anuvicāretvā   divā   kammante   payojeti   kāyena
vācāya  ayaṃ  divā  pajjalanā  .  brāhmaṇoti  kho  bhikkhu  tathāgatassetaṃ
adhivacanaṃ   arahato  sammāsambuddhassa  .  sumedhoti  kho  bhikkhu  sekhassetaṃ
bhikkhuno adhivacanaṃ. Satthanti kho bhikkhu ariyāyetaṃ paññāya adhivacanaṃ.
     {291.1}  Abhikkhanāti  kho bhikkhu viriyārambhassetaṃ adhivacanaṃ. Paliṅgīti
kho  bhikkhu  avijjāyetaṃ  adhivacanaṃ  .  ukkhipa  paliṅgaṃ  pajaha avijjaṃ abhikkhana
sumedha   satthaṃ   ādāyāti   ayametassa   attho  .  uddhumāyikāti  kho
bhikkhu    kodhupāyāsassetaṃ    adhivacanaṃ   .   ukkhipa   uddhumāyikaṃ   pajaha
kodhupāyāsaṃ   abhikkhana   sumedha  satthaṃ  ādāyāti  ayametassa  attho .
Dvidhāpathoti   kho   bhikkhu   vicikicchāyetaṃ  adhivacanaṃ  .  ukkhipa  dvidhāpathaṃ
pajaha  vicikicchaṃ  abhikkhana  sumedha  satthaṃ  ādāyāti  ayametassa  attho .
Paṅkavāranti  kho  bhikkhu  pañcannetaṃ  nīvaraṇānaṃ  adhivacanaṃ  kāmachandanīvaraṇassa
byāpādanīvaraṇassa        thīnamiddhanīvaraṇassa        uddhaccakukkuccanīvaraṇassa
vicikicchānīvaraṇāya      .     ukkhipa     paṅkavāraṃ     pajaha     pañca
Nīvaraṇe   abhikkhana   sumedha   satthaṃ   ādāyāti   ayametassa  attho .
Kummoti   kho   bhikkhu   pañcannetaṃ  upādānakkhandhānaṃ  adhivacanaṃ  seyyathīdaṃ
rūpūpādānakkhandhassa       vedanūpādānakkhandhassa      saññūpādānakkhandhassa
saṅkhārūpādānakkhandhassa      viññāṇūpādānakkhandhassa      .      ukkhipa
kummaṃ   pajaha   pañcupādānakkhandhe   abhikkhana   sumedha   satthaṃ  ādāyāti
ayametassa   attho   .   asisūnāti   kho  bhikkhu  pañcannetaṃ  kāmaguṇānaṃ
adhivacanaṃ    cakkhuviññeyyānaṃ    rūpānaṃ    iṭṭhānaṃ    kantānaṃ   manāpānaṃ
piyarūpānaṃ   kāmūpasañhitānaṃ   rajanīyānaṃ   sotaviññeyyānaṃ   saddānaṃ  ...
Ghānaviññeyyānaṃ    gandhānaṃ    ...   jivhāviññeyyānaṃ   rasānaṃ   ...
Kāyaviññeyyānaṃ     phoṭṭhabbānaṃ     iṭṭhānaṃ     kantānaṃ     manāpānaṃ
piyarūpānaṃ kāmūpasañhitānaṃ rajanīyānaṃ.
     {291.2}   Ukkhipa   asisūnaṃ   pajaha   pañca   kāmaguṇe   abhikkhana
sumedha   satthaṃ   ādāyāti  ayametassa  attho  .  maṃsapesīti  kho  bhikkhu
nandirāgassetaṃ   adhivacanaṃ   .  ukkhipa  maṃsapesiṃ  pajaha  nandirāgaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   ayametassa  attho  .  nāgoti  kho  bhikkhu
khīṇāsavassetaṃ   bhikkhuno  adhivacanaṃ  .  tiṭṭhatu  nāgo  mā  nāgaṃ  ghaṭṭesi
namo karohi nāgassāti ayametassa atthoti.
     Idamavoca   bhagavā   attamano   āyasmā   kumārakassapo  bhagavato
bhāsitaṃ abhinandīti.
                  Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------
                       Rathavinītasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 282-287. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=289&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=289&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=289&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=289&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :