ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [338]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ   pajānāti   .   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti ayaṃ āsavanirodhagāninī paṭipadāti yathābhūtaṃ pajānāti.
     {338.1}    Idampi    vuccati    brāhmaṇa    tathāgatapadaṃ   itipi
tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na   tveva  tāva
ariyasāvako  niṭṭhaṅgato  hoti  .  apica  kho  niṭṭhaṃ gacchati sammāsambuddho
bhagavā  svākkhāto  bhagavatā  dhammo  supaṭipanno  bhagavato sāvakasaṅghoti.
Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ vimuccati bhavāsavāpi
cittaṃ   vimuccati   avijjāsavāpi   cittaṃ  vimuccati  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
Itthattāyāti   pajānāti   .   idampi   vuccati   brāhmaṇa   tathāgatapadaṃ
itipi   tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .  ettāvatā
kho    brāhmaṇa    ariyasāvako    niṭṭhaṅgato    hoti   sammāsambuddho
bhagavā     svākkhāto     bhagavatā    dhammo    supaṭipanno    bhagavato
sāvakasaṅghoti    .    ettāvatā    kho    brāhmaṇa    hatthipadopamo
vitthārena paripūro hoti.



             The Pali Tipitaka in Roman Character Volume 12 page 347-348. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=338&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=338&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=338&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=338&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=338              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2597              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2597              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :