ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [349]  Idha  pana  bhikkhave  ekacco  kulaputto  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
Sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti   na   paraṃ   vambheti  .  so  tena  lābhasakkārasilokena
na    majjati   nappamajjati   nappamādaṃ   āpajjati   appamatto   samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
no   ca   kho   paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   na
attānukkaṃseti na paraṃ vambheti.
     {349.1}   So   tāya   sīlasampadāya   na   majjati   nappamajjati
nappamādaṃ   āpajjati   appamatto   samāno  samādhisampadaṃ  ārādheti .
So    tāya   samādhisampadāya   attamano   hoti   paripuṇṇasaṅkappo  .
So   tāya   samādhisampadāya   attānukkaṃseti   paraṃ   vambheti   ahamasmi
samāhito     ekaggacitto     ime    panaññe    bhikkhū    asamāhitā
vibbhantacittāti    .    so   tāya   samādhisampadāya   majjati   pamajjati
pamādaṃ   āpajjati   pamatto   samāno   dukkhaṃ   viharati   .  seyyathāpi
bhikkhave   puriso  sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato
rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ
tacaṃ   chetvā   ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ
cakkhumā  puriso  disvā  evaṃ  vadeyya  na  vatāyaṃ  bhavaṃ  puriso  aññāsi
Sāraṃ   na   aññāsi   phegguṃ   na   aññāsi  tacaṃ  na  aññāsi  pappaṭikaṃ
na   aññāsi   sākhāpalāsaṃ  tathāhayaṃ  bhavaṃ  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   tacaṃ   chetvā   ādāya  pakkanto  sāranti
maññamāno   yañcassa   sārena  sārakaraṇīyaṃ  tañcassa  atthaṃ  nānubhavissatīti
evameva     kho     bhikkhave     idhekacco     kulaputto     saddhā
agārasmā    anagāriyaṃ    pabbajito    hoti    otiṇṇomhi    jātiyā
jarāya     maraṇena     sokaparidevadukkhadomanassupāyāsehi    dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti.
     {349.2}   So   evaṃ   pabbajito   samāno   lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti   na   paraṃ   vambheti  .  so  tena  lābhasakkārasilokena
na    majjati   nappamajjati   nappamādaṃ   āpajjati   appamatto   samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
no   ca   kho   paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   na
attānukkaṃseti  na  paraṃ  vambheti  .  so  tāya  sīlasampadāya  na  majjati
nappamajjati    nappamādaṃ   āpajjati   appamatto   samāno   samādhisampadaṃ
ārādheti  .  so  tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo.
So     tāya     samādhisampadāya     attānukkaṃseti    paraṃ    vambheti
Ahamasmi   samāhito   ekaggacitto   ime   panaññe   bhikkhū  asamāhitā
vibbhantacittāti   .   so  tāya  samādhisampadāya  majjati  pamajjati  pamādaṃ
āpajjati   pamatto   samāno   dukkhaṃ   viharati  .  ayaṃ  vuccati  bhikkhave
bhikkhu tacaṃ aggahesi brahmacariyassa tena ca vosānaṃ āpādi.



             The Pali Tipitaka in Roman Character Volume 12 page 365-368. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=349&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=349&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=349&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=349&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=349              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3545              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3545              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :