ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Mahāyamakavaggo
                     cūḷagosiṅgasālasuttaṃ
     [361]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  nādike  viharati
giñjakāvasathe   .   tena   kho   pana  samayena  āyasmā  ca  anuruddho
āyasmā   ca   nandiyo  āyasmā  ca  kimilo  1-  gosiṅgasālavanadāye
viharanti   .   atha   kho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   gosiṅgasālavanadāyo   tenupasaṅkami   .  addasā  kho  dāyapālo
bhagavantaṃ    dūratova    gacchantaṃ    disvāna   bhagavantaṃ   etadavoca   mā
samaṇa   etaṃ   dāyaṃ   pāvisi   santettha  tayo  kulaputtā  attakāmarūpā
viharanti mā tesaṃ aphāsumakāsīti.
     {361.1}  Assosi  kho  āyasmā  anuruddho  dāyapālassa bhagavatā
saddhiṃ   mantayamānassa   sutvāna   dāyapālaṃ   etadavoca   mā   āvuso
dāyapāla   bhagavantaṃ   vāresi   satthā   no   bhagavā   anuppattoti .
Atha   kho   āyasmā   anuruddho   yenāyasmā   ca  nandiyo  āyasmā
ca    kimilo    tenupasaṅkami    upasaṅkamitvā    āyasmantañca    nandiyaṃ
āyasmantañca        kimilaṃ        etadavoca       abhikkamathāyasmanto
abhikkamathāyasmanto     satthā     no     bhagavā    anuppattoti   .
@Footnote: 1 Yu. kimbiloti dissati.
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   paccuggantvā   eko  bhagavato  pattacīvaraṃ  paṭiggahesi
eko   āsanaṃ   paññāpesi   eko   pādodakaṃ   upaṭṭhapesi  .  nisīdi
bhagavā   paññatte  āsane  nisajja  [1]-  pāde  pakkhālesi  .  tepi
kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.



             The Pali Tipitaka in Roman Character Volume 12 page 386-387. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=361&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=361&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=361&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=361&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=361              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3643              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :