ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page410.

Mahāgopālasuttaṃ [383] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [384] Bhagavā etadavoca ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikātuṃ katamehi ekādasahi idha bhikkhave gopālako na rūpaññū hoti na lakkhaṇakusalo hoti na āsāṭikaṃ sāṭetā hoti na vaṇaṃ paṭicchādetā hoti na dhūmaṃ kattā hoti na titthaṃ jānāti na pītaṃ jānāti na vīthiṃ jānāti na gocarakusalo hoti anavasesadohī ca hoti ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikātuṃ evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi idha bhikkhave bhikkhu na rūpaññū hoti na lakkhaṇakusalo hoti na āsāṭikaṃ sāṭetā hoti na vaṇaṃ paṭicchādetā hoti na dhūmaṃ kattā hoti na titthaṃ jānāti na pītaṃ jānāti na vīthiṃ jānāti na gocarakusalo hoti anavasesadohī ca hoti ye

--------------------------------------------------------------------------------------------- page411.

Te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti. [385] Kathañca bhikkhave bhikkhu na rūpaññū hoti . idha bhikkhave bhikkhu yaṅkiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpanti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na rūpaññū hoti. {385.1} Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti . idha bhikkhave bhikkhu kammalakkhaṇo bālo kammalakkhaṇo paṇḍitoti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. {385.2} Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti na pajahati na vinodeti na byantīkaroti na anabhāvaṅgameti uppannaṃ byāpādavitakkaṃ .pe. Uppannaṃ vihiṃsāvitakkaṃ .pe. uppannuppanne pāpake akusale dhamme adhivāseti na pajahati na vinodeti na byantīkaroti na anabhāvaṅgameti evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. {385.3} Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti. Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na

--------------------------------------------------------------------------------------------- page412.

Rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti. {385.4} Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti. Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti. {385.5} Kathañca bhikkhave bhikkhu na titthaṃ jānāti. Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva na vivaranti anuttānīkatañca na uttānīkaronti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ na paṭivinodenti evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti. {385.6} Kathañca bhikkhave bhikkhu na pītaṃ jānāti. Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati dhammavedaṃ na labhati atthavedaṃ na labhati dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

--------------------------------------------------------------------------------------------- page413.

{385.7} Kathañca bhikkhave bhikkhu na vīthiṃ jānāti. Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. {385.8} Kathañca bhikkhave bhikkhu na gocarakusalo hoti. Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti. {385.9} Kathañca bhikkhave bhikkhu anavasesadohī ca hoti . Idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi tattha bhikkhu mattaṃ na jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. {385.10} Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti . idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu na mettaṃ kāyakammaṃ paccupaṭṭhapeti 1- āvī ceva raho ca na mettaṃ vacīkammaṃ ... na mettaṃ manokammaṃ paccupaṭṭhapeti āvī ceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. [386] Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikātuṃ katamehi ekādasahi idha @Footnote: 1 Ma. paccupaṭṭhāpeti. evaṃ sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page414.

Bhikkhave gopālako rūpaññū hoti lakkhaṇakusalo hoti āsāṭikaṃ sāṭetā hoti vaṇaṃ paṭicchādetā hoti dhūmaṃ kattā hoti titthaṃ jānāti pītaṃ jānāti vīthiṃ jānāti gocarakusalo hoti sāvasesadohī ca hoti ye te usabhā gopitaro goparināyakā te atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikātuṃ evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi idha bhikkhave bhikkhu rūpaññū hoti lakkhaṇakusalo hoti āsāṭikaṃ sāṭetā hoti vaṇaṃ paṭicchādetā hoti dhūmaṃ kattā hoti titthaṃ jānāti pītaṃ jānāti vīthiṃ jānāti gocarakusalo hoti sāvasesadohī ca hoti ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti. [387] Kathañca bhikkhave bhikkhu rūpaññū hoti . idha bhikkhave bhikkhu yaṅkiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpanti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu rūpaññū hoti. {387.1} Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti . idha bhikkhave bhikkhu kammalakkhaṇo bālo kammalakkhaṇo paṇḍitoti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.

--------------------------------------------------------------------------------------------- page415.

{387.2} Kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti . Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgameti evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti. {387.3} Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti . Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti . Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti . idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti. {387.4} Kathañca bhikkhave bhikkhu titthaṃ jānāti . idha bhikkhave bhikkhu ye te bhikkhū therā bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena

--------------------------------------------------------------------------------------------- page416.

Kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti. {387.5} Kathañca bhikkhave bhikkhu pītaṃ jānāti . idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti. {387.6} Kathañca bhikkhave bhikkhu vīthiṃ jānāti . idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti. {387.7} Kathañca bhikkhave bhikkhu gocarakusalo hoti. Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu gocarakusalo hoti. {387.8} Kathañca bhikkhave bhikkhu sāvasesadohī ca hoti . Idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti. {387.9} Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti . idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhapeti āvī ceva raho ca mettaṃ vacīkammaṃ paccupaṭṭhapeti āvī ceva

--------------------------------------------------------------------------------------------- page417.

Raho ca mettaṃ manokammaṃ paccupaṭṭhapeti āvī ceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahāgopālasuttaṃ niṭṭhitaṃ tatiyaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 12 page 410-417. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=383&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=383&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=383&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=383&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=383              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :