ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page472.

Mahātaṇhāsaṅkhayasuttaṃ [440] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti . assosuṃ kho sambahulā bhikkhū sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti. {440.1} Atha kho te bhikkhū yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamiṃsu upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocuṃ saccaṃ kira te āvuso sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti . evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti . Atha kho te bhikkhū sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanuggāhanti samanubhāsanti mā evamāvuso sāti avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena

--------------------------------------------------------------------------------------------- page473.

Āvuso sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā aññatra paccayā natthi viññāṇassa sambhavoti . evampi kho sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa 1- abhinivissa voharati evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti. [441] Yato kho te bhikkhū nāsakkhiṃsu sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti [2]- atha kho mayaṃ bhante yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamimha upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocumha saccaṃ kira te āvuso sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti evaṃ vutte bhante sāti bhikkhu kevaṭṭaputto amhe etadavoca evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ @Footnote: 1 Po. Ma. sabbattha parāmasā. 2 Ma. assumha kho mayaṃ bhante sātissa kira nāma @bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ ... saṃsarati anaññanti.

--------------------------------------------------------------------------------------------- page474.

Ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti atha kho mayaṃ bhante sātiṃ bhikkhu kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanuggāhimha samanubhāsimha mā evaṃ āvuso sāti avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā aññatra paccayā natthi viññāṇassa sambhavoti evampi kho bhante sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti yato kho mayaṃ bhante nāsakkhimhā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etamatthaṃ bhagavato ārocemāti. [442] Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantehi satthā taṃ āvuso sāti āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yena sāti bhikkhu kevaṭṭaputto tenupasaṅkami upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca satthā taṃ āvuso sāti āmantetīti . evamāvusoti kho sāti bhikkhu kevaṭṭaputto

--------------------------------------------------------------------------------------------- page475.

Tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho sātiṃ bhikkhuṃ kevaṭṭaputtaṃ bhagavā etadavoca saccaṃ kira te sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti . evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti. {442.1} Katamantaṃ sāti viññāṇanti . yvāyaṃ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti. Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ aññatra paccayā natthi viññāṇassa sambhavoti atha ca pana tvaṃ moghapurisa attanā duggahitena amhe ceva abbhācikkhasi attānañca khanasi bahuñca apuññaṃ pasavasi tañhi te moghapurisa bhavissati dīgharataṃ ahitāya dukkhāyāti. [443] Atha kho bhagavā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave apināyaṃ sāti bhikkhu kevaṭṭaputto usmīkatopi imasmiṃ dhammavinayeti . kiñhi siyā bhante no hetaṃ bhanteti . Evaṃ vutte sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi . atha kho bhagavā

--------------------------------------------------------------------------------------------- page476.

Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena idhāhaṃ bhikkhū paṭipucchissāmīti . atha kho bhagavā bhikkhū āmantesi tumhepi me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathāyaṃ sāti bhikkhu kevaṭṭaputto attanā duggahitena amhe ceva abbhācikkhati attānañca khanati bahuñca apuññaṃ pasavatīti. {443.1} No hetaṃ bhante anekapariyāyena hi no bhante paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā aññatra paccayā natthi viññāṇassa sambhavoti . sādhu bhikkhave sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha anekapariyāyena hi bhikkhave paṭiccasamuppannaṃ [1]- vuttaṃ mayā aññatra paccayā natthi viññāṇassa sambhavoti atha ca panāyaṃ sāti bhikkhu kevaṭṭaputto attanā duggahitena amhe ceva abbhācikkhati attānañca khanati bahuñca apuññaṃ pasavati tañhi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. [444] Yaññadeva bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ tena teneva [2]- saṅkhyaṃ gacchati cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ cakkhuviññāṇantveva saṅkhyaṃ gacchati sotañca paṭicca sadde ca uppajjati viññāṇaṃ sotaviññāṇantveva saṅkhyaṃ gacchati ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ ghānaviññāṇantveva @Footnote: 1 Ma. viññāṇaṃ. 2 Ma. viññāṇaṃ tveva.

--------------------------------------------------------------------------------------------- page477.

Saṅkhyaṃ gacchati jivhañca paṭicca rase ca uppajjati viññāṇaṃ jivhāviññāṇantveva saṅkhyaṃ gacchati kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ kāyaviññāṇantveva saṅkhyaṃ gacchati manañca paṭicca dhamme ca uppajjati viññāṇaṃ manoviññāṇantveva saṅkhyaṃ gacchati . seyyathāpi bhikkhave yaññadeva [1]- paṭicca aggi jalati tena teneva saṅkhyaṃ gacchati kaṭṭhañca paṭicca aggi jalati kaṭṭhaggitveva saṅkhyaṃ gacchati sakalikañca paṭicca aggi jalati sakalikaggitveva saṅkhyaṃ gacchati tiṇañca paṭicca aggi jalati tiṇaggitveva saṅkhyaṃ gacchati gomayañca paṭicca aggi jalati gomayaggitveva saṅkhyaṃ gacchati thusañca paṭicca aggi jalati thusaggitveva saṅkhyaṃ gacchati saṅkārañca paṭicca aggi jalati saṅkāraggitveva saṅkhyaṃ gacchati {444.1} evameva kho bhikkhave yaññadeva paccayaṃ paṭicca uppajjati viññāṇaṃ tena teneva saṅkhyaṃ gacchati cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ cakkhuviññāṇantveva saṅkhyaṃ gacchati sotañca paṭicca sadde ca uppajjati viññāṇaṃ sotaviññāṇantveva saṅkhyaṃ gacchati ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ ghānaviññāṇantveva saṅkhyaṃ gacchati jivhañca paṭicca rase ca uppajjati viññāṇaṃ jivhāviññāṇantveva saṅkhyaṃ gacchati kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ kāyaviññāṇantveva saṅkhyaṃ gacchati manañca paṭicca dhamme ca uppajjati viññāṇaṃ manoviññāṇantveva saṅkhyaṃ gacchati. @Footnote: 1 Ma. paccayaṃ.

--------------------------------------------------------------------------------------------- page478.

[445] Bhūtamidaṃ bhikkhave passathāti . evaṃ bhante . Tadāhārasambhavanti bhikkhave passathāti . evaṃ bhante. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave passathāti . evaṃ bhante . Bhūtamidaṃ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti . evaṃ bhante . tadāhārasambhavaṃ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti . evaṃ bhante . tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammaṃ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti . evaṃ bhante . Bhūtamidanti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti . evaṃ bhante . tadāhārasambhavanti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. {445.1} Evaṃ bhante . Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. Evaṃ bhante . bhūtamidanti bhikkhave itipi vo ettha nibbicikicchāti. Evaṃ bhante . tadāhārasambhavanti bhikkhave itipi vo ettha nibbicikicchāti . evaṃ bhante . tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave itipi vo ettha nibbicikicchāti . evaṃ bhante . bhūtamidanti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti . Evaṃ bhante . tadāhārasambhavanti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti . evaṃ bhante . tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti . evaṃ bhante .

--------------------------------------------------------------------------------------------- page479.

Imañce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha keḷāyetha dhaneyyātha 1- mamāyetha api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. No hetaṃ bhante . imañce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na keḷāyetha na dhaneyyātha na mamāyetha api nu me tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. Evaṃ bhante. [446] Cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā sattānaṃ anuggahāya . katame cattāro . Kavaḷiṅkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ . ime ca bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā . taṇhā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā . vedanā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā . phasso cāyaṃ bhikkhave kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo . saḷāyatanañcidaṃ bhikkhave kiṃnidānaṃ @Footnote: 1 Ma. dhanāyetha. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page480.

Kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ . nāmarūpañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ . viññāṇañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ . saṅkhārā cime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā . iti kho bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti. [447] Jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ jātipaccayā nu kho bhikkhave jarāmaraṇaṃ no vā kathaṃ vā ettha hotīti . jātipaccayā bhante jarāmaraṇaṃ evaṃ no ettha hoti jātipaccayā jarāmaraṇanti . bhavapaccayā jātīti iti kho panetaṃ vuttaṃ bhavapaccayā nu kho bhikkhave jāti no vā kathaṃ vā ettha hotīti . bhavapaccayā bhante jāti evaṃ no ettha hoti bhavapaccayā

--------------------------------------------------------------------------------------------- page481.

Jātīti. {447.1} Upādānapaccayā bhavoti iti kho panetaṃ vuttaṃ upādānapaccayā nu kho bhikkhave bhavo no vā kathaṃ vā ettha hotīti. Upādānapaccayā bhante bhavo evaṃ no ettha hoti upādānapacacyā bhavoti . taṇhāpaccayā upādānanti iti kho panetaṃ vuttaṃ taṇhāpaccayā nu kho bhikkhave upādānaṃ no vā kathaṃ vā ettha hotīti . taṇhāpaccayā bhante upādānaṃ evaṃ no ettha hoti taṇhāpaccayā upādānanti . vedanāpaccayā taṇhāti iti kho panetaṃ vuttaṃ vedanāpaccayā nu kho bhikkhave taṇhā no vā kathaṃ vā ettha hotīti. {447.2} Vedanāpaccayā bhante taṇhā evaṃ no ettha hoti vedanāpaccayā taṇhāti . phassapaccayā vedanāti iti kho panetaṃ vuttaṃ phassapaccayā nu kho bhikkhave vedanā no vā kathaṃ vā ettha hotīti . phassapaccayā bhante vedanā evaṃ no ettha hoti phassapaccayā vedanāti . Saḷāyatanapaccayā phassoti iti kho panetaṃ vuttaṃ saḷāyatanapaccayā nu kho bhikkhave phasso no vā kathaṃ vā ettha hotīti. Saḷāyatanapaccayā bhante phasso evaṃ no ettha hoti saḷāyatanapaccayā phassoti . Nāmarūpapaccayā saḷāyatananti iti kho panetaṃ vuttaṃ nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṃ no vā kathaṃ vā ettha hotīti . Nāmarūpapaccayā bhante saḷāyatanaṃ evaṃ no ettha hoti nāmarūpapaccayā saḷāyatananti . viññāṇapaccayā

--------------------------------------------------------------------------------------------- page482.

Nāmarūpanti iti kho panetaṃ vuttaṃ viññāṇapaccayā nu kho bhikkhave nāmarūpaṃ no vā kathaṃ vā ettha hotīti . viññāṇapaccayā bhante nāmarūpaṃ evaṃ no ettha hoti viññāṇapaccayā nāmarūpanti. {447.3} Saṅkhārapaccayā viññāṇanti iti kho panetaṃ vuttaṃ saṅkhārapaccayā nu kho bhikkhave viññāṇaṃ no vā kathaṃ vā ettha hotīti . saṅkhārapaccayā bhante viññāṇaṃ evaṃ no ettha hoti saṅkhārapaccayā viññāṇanti . avijjāpaccayā saṅkhārāti iti kho panetaṃ vuttaṃ avijjāpaccayā nu kho bhikkhave saṅkhārā no vā kathaṃ vā ettha hotīti . avijjāpaccayā bhante saṅkhārā evaṃ no ettha hoti avijjāpaccayā saṅkhārāti. [448] Sādhu bhikkhave iti kho bhikkhave tumhepi evaṃ vadetha ahampi evaṃ vadāmi imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti . Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā

--------------------------------------------------------------------------------------------- page483.

Saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti. [449] Jātinirodhā jarāmaraṇanirodhoti iti kho panetaṃ vuttaṃ jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā kathaṃ vā ettha hotīti . jātinirodhā bhante jarāmaraṇanirodho evaṃ no ettha hoti jātinirodhā jarāmaraṇanirodhoti . bhavanirodhā jātinirodhoti iti kho panetaṃ vuttaṃ bhavanirodhā nu kho bhikkhave jātinirodho no vā kathaṃ vā ettha hotīti . bhavanirodhā bhante jātinirodho evaṃ no ettha hoti bhavanirodhā jātinirodhoti . Upādānanirodhā bhavanirodhoti iti kho panetaṃ vuttaṃ upādānanirodhā nu kho bhikkhave bhavanirodho no vā kathaṃ vā ettha hotīti . Upādānanirodhā bhavanirodho evaṃ no ettha hoti upādānanirodhā bhavanirodhoti . taṇhānirodhā upādānanirodhoti iti kho panetaṃ vuttaṃ taṇhānirodhā nu kho bhikkhave upādānanirodho no vā kathaṃ vā ettha hotīti. {449.1} Taṇhānirodhā bhante upādānanirodho evaṃ no ettha hoti taṇhānirodhā upādānanirodhoti . vedanānirodhā

--------------------------------------------------------------------------------------------- page484.

Taṇhānirodhoti iti kho panetaṃ vuttaṃ vedanānirodhā nu kho bhikkhave taṇhānirodho no vā kathaṃ vā ettha hotīti. Vedanānirodhā bhante taṇhānirodho evaṃ no ettha hoti vedanānirodhā taṇhānirodhoti. Phassanirodhā vedanānirodhoti iti kho panetaṃ vuttaṃ phassanirodhā nu kho bhikkhave vedanānirodho no vā kathaṃ vā ettha hotīti. Phassanirodhā bhante vedanānirodho evaṃ no ettha hoti phassanirodhā vedanānirodhoti. Saḷāyatananirodhā phassanirodhoti iti kho panetaṃ vuttaṃ saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā kathaṃ vā ettha hotīti. Saḷāyatananirodhā bhante phassanirodho evaṃ no ettha hoti saḷāyatananirodhā phassanirodhoti. {449.2} Nāmarūpanirodhā saḷāyatananirodhoti iti kho panetaṃ vuttaṃ nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā kathaṃ vā ettha hotīti . nāmarūpanirodhā bhante saḷāyatananirodho evaṃ no ettha hoti nāmarūpanirodhā saḷāyatananirodhoti . viññāṇanirodhā nāmarūpanirodhoti iti kho panetaṃ vuttaṃ viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā kathaṃ vā ettha hotīti. Viññāṇanirodhā bhante nāmarūpanirodho evaṃ no ettha hoti viññāṇanirodhā nāmarūpanirodhoti . saṅkhāranirodhā viññāṇanirodhoti {449.3} iti kho panetaṃ vuttaṃ saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā kathaṃ vā ettha hotīti . saṅkhāranirodhā

--------------------------------------------------------------------------------------------- page485.

Bhante viññāṇanirodho evaṃ no ettha hoti viññāṇanirodhā nāmarūpanirodhoti . saṅkhāranirodhā nāmarūpanirodhoti iti kho panetaṃ vuttaṃ saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā kathaṃ vā ettha hotīti . saṅkhāranirodhā bhante viññāṇanirodho evaṃ no ettha hoti saṅkhāranirodhā viññāṇanirodhoti . Avijjānirodhā saṅkhāranirodhoti iti kho panetaṃ vuttaṃ avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā kathaṃ vā ettha hotīti . avijjānirodhā bhante saṅkhāranirodho evaṃ no ettha hoti avijjānirodhā saṅkhāranirodhoti. [450] Sādhu bhikkhave iti kho bhikkhave tumhepi evaṃ vadetha ahampi evaṃ vadāmi imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjānirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti. [451] Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā

--------------------------------------------------------------------------------------------- page486.

Pubbantaṃ vā paṭidhāveyyātha ahesumhā nu kho mayaṃ atītamaddhānaṃ na nu kho ahesumhā atītamaddhānaṃ kiṃ nu kho ahesumhā atītamaddhānaṃ kathaṃ nu kho ahesumhā atītamaddhānaṃ kiṃ hutvā kiṃ ahesumhā nu kho mayaṃ atītamaddhānanti . no hetaṃ bhante . Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aparantaṃ vā paṭidhāveyyātha bhavissāma nu kho mayaṃ anāgatamaddhānaṃ na nu kho bhavissāma anāgatamaddhānaṃ kiṃ nu kho bhavissāma anāgatamaddhānaṃ kathaṃ nu kho bhavissāma anāgatamaddhānaṃ kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti. {451.1} No hetaṃ bhante. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā etarahi vā paccuppannaddhānaṃ ārabbha ajjhattaṃ kathaṃkathī assatha ahaṃ nu khosmi no nu khosmi kinnu khosmi kathaṃ nu khosmi ayaṃ nu kho satto kuto āgato so kuhiṅgāmī bhavissatīti. No hetaṃ bhante . api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha satthā no garu satthu gāraveneva 1- mayaṃ evaṃ vadeyyāmāti 2- . no hetaṃ bhante . api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha samaṇo evamāha samaṇā ca na ca mayaṃ evaṃ vademāti . no hetaṃ bhante . Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aññaṃ @Footnote: 1 Ma. gāravena ca. 2 Ma. vademāti.

--------------------------------------------------------------------------------------------- page487.

Satthāraṃ uddiseyyāthāti . no hetaṃ bhante . Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vattakotūhalamaṅgalāni tāni sārato paccāgaccheyyāthāti . No hetaṃ bhante . nanu bhikkhave yadeva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tumhe vadeyyāthāti 1- . evaṃ bhante. Sādhu bhikkhave upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaṃ veditabbena viññūhi sandiṭṭhiko ayaṃ bhikkhave dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [452] Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti . idha mātāpitaro ca sannipatitā honti mātā ca na utunī hoti gandhabbo ca na paccupaṭṭhito hoti neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti mātā ca utunī hoti gandhabbo ca na paccupaṭṭhito hoti neva tāva gabbhassāvakkanti hoti. Yato ca kho bhikkhave mātāpitaro ca sannipatitā honti mātā ca utunī hoti gandhabbo ca paccupaṭṭhito hoti evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti . tamenaṃ bhikkhave mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garubhāraṃ tamenaṃ bhikkhave mātā navannaṃ @Footnote: 1 Ma. vadethāti.

--------------------------------------------------------------------------------------------- page488.

Vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garubhāraṃ tamenaṃ jātaṃ samānaṃ sakena lohitena posesi. [453] Lohitañhetaṃ bhikkhave ariyassa vinaye yadidaṃ mātu thaññaṃ . sa kho so bhikkhave kumāro vuḍḍhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati seyyathīdaṃ vaṅkaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulikaṃ 1- pattāḷhakaṃ rathakaṃ dhanukaṃ. Sa kho so bhikkhave kumāro vuḍḍhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi pemanīyehi sotaviññeyyehi saddehi ... Ghānaviññeyyehi gandhehi ... jivhāviññeyyehi rasehi ... Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi pemanīyehi. {453.1} So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati appiyarūpe rūpe byāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti . so evaṃ anurodhavirodhaṃ samāpanno yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati . tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati @Footnote: 1 Po. piṅgulikaṃ. Ma. ciṅgulakaṃ.

--------------------------------------------------------------------------------------------- page489.

Nandi yā vedanāsu nandi tadupādānaṃ tassa upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparideva- dukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti . sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya piyarūpe dhamme sārajjati appiyarūpe dhamme byāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. {453.2} So evaṃ anurodhavirodhaṃ samāpanno yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . So taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati . tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi yā vedanāsu nandi tadupādānaṃ tassa upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti. [454] Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ

--------------------------------------------------------------------------------------------- page490.

Abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti . taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto . so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati . so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. [455] So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. {455.1} Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. {455.2} Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā . Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī

--------------------------------------------------------------------------------------------- page491.

Saccasandho ṭheto paccayiko avisaṃvādako lokassa. {455.3} Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. {455.4} Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. {455.5} Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. {455.6} [1]- Vījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā . naccagītavāditavisūkadassanā paṭivirato hoti . mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti . uccāsayanamahāsayanā paṭivirato hoti . Jātarūparajatapaṭiggahaṇā paṭivirato hoti . āmakadhaññapaṭiggahaṇā paṭivirato hoti . āmakamaṃsapaṭiggahaṇā paṭivirato hoti . Itthīkumārikapaṭiggahaṇā paṭivirato hoti . dāsīdāsapaṭiggahaṇā paṭivirato hoti . khettavatthupaṭiggahaṇā paṭivirato hoti . Ajeḷakapaṭiggahaṇā paṭivirato hoti . kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti . hatthigavāssavaḷavapaṭiggahaṇā @Footnote: 1 Po. Ma. so.

--------------------------------------------------------------------------------------------- page492.

Paṭivirato hoti . dūteyyapahīṇagamanānuyogā paṭivirato hoti . Kayavikkayā paṭivirato hoti . tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti . ukkoṭanavañcananikatisāviyogā paṭivirato hoti . Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. {455.7} So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena [1]- yena yeneva pakkamati samādāyeva pakkamati . seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena [2]- yena yeneva pakkamati samādāyeva pakkamati . so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. {455.8} So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati . Sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ @Footnote: 1-2 Ma. so.

--------------------------------------------------------------------------------------------- page493.

Abyāsekasukhaṃ paṭisaṃvedeti . so abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipatta cīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. [456] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti . byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti . thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti . uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti . vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.

--------------------------------------------------------------------------------------------- page494.

[457] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati .pe. tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati. [458] So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati appiyarūpe rūpe na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti . so evaṃ anurodhavirodhavippahīno yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . so taṃ vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati . tassa taṃ vedanaṃ anabhinandato anabhivadato na ajjhosāya tiṭṭhato yā vedanāsu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti . Sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya @Footnote: 1 Ma. sabbattha nanadī.

--------------------------------------------------------------------------------------------- page495.

Piyarūpe dhamme na sārajjati appiyarūpe dhamme na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti . so evaṃ anurodhavirodhavippahīno yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . so taṃ vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati . tassa taṃ vedanaṃ anabhinandato anabhivadato na ajjhosāya tiṭṭhato yā vedanāsu nandi sā nirujjhati . tassa nandinirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti . imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha sātiṃ pana bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahātaṇhāsaṅkhayasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 12 page 472-495. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=440&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=440&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=440&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=440&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=440              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5435              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5435              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :