ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Ākaṅkheyyasuttaṃ
     [73]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sampannasīlā   bhikkhave   viharatha  sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā     viharatha     ācāragocarasampannā     aṇumattesu
vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesu.
     [74]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  sabrahmacārīnaṃ  piyo  ca
assaṃ   manāpo   ca  garu  ca  bhāvanīyo  cāti  sīlesvevassa  paripūrakārī
ajjhattañcetosamathamanuyutto         anirākatajjhāno         vipassanāya
samannāgato brūhetā suññāgārānaṃ.
     [75]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  lābhī assaṃ cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānanti sīlesvevassa
paripūrakārī         ajjhattañcetosamathamanuyutto         anirākatajjhāno
vipassanāya samannāgato brūhetā suññāgārānaṃ.
     [76]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  yesāhaṃ  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhāraṃ        paribhuñjāmi        tesante
kārā    mahapphalā    assu    mahānisaṃsāti   sīlesvevassa   paripūrakārī
ajjhattañcetosamathamanuyutto         anirākatajjhāno         vipassanāya
samannāgato brūhetā suññāgārānaṃ.
     [77]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  ye  me  ñātisālohitā
petā   kālakatā   pasannacittā   anussaranti   tesantaṃ   mahapphalaṃ  assa
mahānisaṃsanti    sīlesvevassa    paripūrakārī    ajjhattañcetosamathamanuyutto
anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
     [78]   Ākaṅkheyya   ce  bhikkhave  bhikkhu  aratiratisaho  assaṃ  na
ca   maṃ   arati   saheyya  uppannaṃ  aratiṃ  abhibhuyya  abhibhuyya  vihareyyanti
sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [79]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  bhayabheravasaho  assaṃ na ca
maṃ  bhayabheravaṃ  saheyya  uppannaṃ  bhayabheravaṃ  abhibhuyya  abhibhuyya  vihareyyanti
sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [80]    Ākaṅkheyya   ce   bhikkhave   bhikkhu   catunnaṃ   jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   assaṃ   akicchalābhī
akasiralābhīti sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [81]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  ye  te santā vimokkhā
atikkamma    rūpe    āruppā   te   kāyena   phusitvā   vihareyyanti
sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [82]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  tiṇṇaṃ saṃyojanānaṃ parikkhayā
sotāpanno     assaṃ     avinipātadhammo    niyato    sambodhiparāyanoti
sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [83]   Ākaṅkheyya   ce   bhikkhave   bhikkhu   tiṇṇaṃ   saṃyojanānaṃ
parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī   assaṃ  sakideva  imaṃ
lokaṃ   āgantvā   dukkhassantaṃ   kareyyanti   sīlesvevassa   paripūrakārī
ajjhattañcetosamathamanuyutto         anirākatajjhāno         vipassanāya
samannāgato brūhetā suññāgārānaṃ.
     [84]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  pañcannaṃ  orambhāgiyānaṃ
saṃyojanānaṃ  parikkhayā  opapātiko  assaṃ  tattha  parinibbāyī anāvattidhammo
tasmā    lokāti    sīlesvevassa    paripūrakārī    .pe.    brūhetā
suññāgārānaṃ.
     [85]   Ākaṅkheyya   ce   bhikkhave   bhikkhu  anekavihitaṃ  iddhividhaṃ
paccanubhaveyyaṃ   ekopi   hutvā   bahudhā  assaṃ  bahudhāpi  hutvā  eko
assaṃ    āvibhāvaṃ    tirobhāvaṃ    tirokuḍḍaṃ    tiropākāraṃ   tiropabbataṃ
asajjamāno   gaccheyyaṃ   seyyathāpi  ākāse  paṭhaviyāpi  ummujjanimmujjaṃ
kareyyaṃ   seyyathāpi   udake   udakepi   abhijjamāne   1-   gaccheyyaṃ
seyyathāpi    paṭhaviyaṃ    ākāsepi    pallaṅkena   kameyyaṃ   seyyathāpi
pakkhī    sakuṇo   imepi   candimasuriye   evaṃmahiddhike   evaṃmahānubhāve
pāṇinā   parāmaseyyaṃ   2-   parimajjeyyaṃ  yāva  brahmalokāpi  kāyena
vasaṃ    vatteyyanti    sīlesvevassa    paripūrakārī    .pe.   brūhetā
suññāgārānaṃ.
@Footnote: 1 Sī. Ma. abhijjamāno. 2 Sī. Yu. parimaseyyaṃ.
     [86]   Ākaṅkheyya   ce   bhikkhave  bhikkhu  dibbāya  sotadhātuyā
visuddhāya    atikkantamānusikāya   ubho   sadde   suṇeyyaṃ   dibbe   ca
mānuse  ca  ye  dūre  santike  cāti  sīlesvevassa  paripūrakārī  .pe.
Brūhetā suññāgārānaṃ.
     [87]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  parasattānaṃ  parapuggalānaṃ
cetasā   ceto   paricca   jāneyyaṃ   1-   sarāgaṃ  vā  cittaṃ  sarāgaṃ
cittanti    pajāneyyaṃ    vītarāgaṃ    vā    cittaṃ    vītarāgaṃ   cittanti
pajāneyyaṃ    sadosaṃ    vā    cittaṃ    sadosaṃ    cittanti   pajāneyyaṃ
vītadosaṃ    vā   cittaṃ   vītadosaṃ   cittanti   pajāneyyaṃ   samohaṃ   vā
cittaṃ   samohaṃ   cittanti   pajāneyyaṃ   vītamohaṃ   vā   cittaṃ   vītamohaṃ
cittanti    pajāneyyaṃ    saṅkhittaṃ    vā    cittaṃ    saṅkhittaṃ   cittanti
pajāneyyaṃ    vikkhittaṃ    vā    cittaṃ   vikkhittaṃ   cittanti   pajāneyyaṃ
mahaggataṃ    vā    cittaṃ    mahaggataṃ    cittanti   pajāneyyaṃ   amahaggataṃ
vā    cittaṃ   amahaggataṃ   cittanti   pajāneyyaṃ   sauttaraṃ   vā   cittaṃ
sauttaraṃ    cittanti    pajāneyyaṃ    anuttaraṃ    vā    cittaṃ   anuttaraṃ
cittanti    pajāneyyaṃ    samāhitaṃ    vā    cittaṃ    samāhitaṃ   cittanti
pajāneyyaṃ    asamāhitaṃ   vā   cittaṃ   asamāhitaṃ   cittanti   pajāneyyaṃ
vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti  pajāneyyaṃ  avimuttaṃ  vā  cittaṃ
avimuttaṃ    cittanti   pajāneyyanti   sīlesvevassa   paripūrakārī   .pe.
Brūhetā suññāgārānaṃ.
@Footnote: 1 Ma. Yu. pajāneyyaṃ.
     [88]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  anekavihitaṃ  pubbenivāsaṃ
anussareyyaṃ    seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo   tissopi
jātiyo   catassopi   jātiyo   pañcapi   jātiyo  dasapi  jātiyo  vīsampi
jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi  jātiyo
jātisatampi    jātisahassampi    jātisatasahassampi   anekepi   saṃvaṭṭakappe
anekepi     vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evaṃmāyupariyanto   so   tato   cuto  amutra  udapādiṃ  1-  tatrāpāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ    anussareyyanti   sīlesvevassa   paripūrakārī
.pe. Brūhetā suññāgārānaṃ.
     [89]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  dibbena cakkhunā visuddhena
atikkantamānusakena   satte   passeyyaṃ   cavamāne   upapajjamāne  hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajāneyyaṃ   ime   vata   bhonto   sattā  kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā   micchādiṭṭhikā  micchādiṭṭhikammasamādānā  te  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana
@Footnote: 1 Sī. uppādiṃ.
Bhonto   sattā   kāyasucaritena   samannāgatā  vacīsucaritena  samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
sammādiṭṭhikammasamādānā   te   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ   upapannāti   iti  dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte   passeyyaṃ   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe    sugate    duggate    yathākammūpage   satte   pajāneyyanti
sīlesvevassaparipūrakārī     ajjhattañcetosamathamanuyutto    anirākatajjhāno
vipassanāya samannāgato brūhetā suññāgārānaṃ.
     [90]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ     paññāvimuttiṃ     diṭṭheva     dhamme    sayaṃ    abhiññā
sacchikatvā     upasampajja    vihareyyanti    sīlesvevassa    paripūrakārī
ajjhattañcetosamathamanuyutto         anirākatajjhāno         vipassanāya
samannāgato    brūhetā    suññāgārānaṃ    .   sampannasīlā   bhikkhave
viharatha       sampannapātimokkhā       pātimokkhasaṃvarasaṃvutā      viharatha
ācāragocarasampannā    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhatha sikkhāpadesūti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Ākaṅkheyyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 12 page 58-63. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=73&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=73&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=73&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=73&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=73              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4236              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4236              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :