ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Bhaddālisuttaṃ
     [160]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   ahaṃ   kho  bhikkhave  ekāsanabhojanaṃ  bhuñjāmi  ekāsanabhojanaṃ
kho     ahaṃ     bhikkhave    bhuñjamāno    appābādhatañca    sañjānāmi
appātaṅkatañca      lahuṭṭhānañca     balañca     phāsuvihārañca     etha
tumhepi    bhikkhave    ekāsanabhojanaṃ    bhuñjatha    ekāsanabhojanaṃ   kho
bhikkhave     tumhepi     bhuñjamānā     appābādhatañca     sañjānissatha
appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti.
     [161]   Evaṃ   vutte   āyasmā  bhaddāli  bhagavantaṃ  etadavoca
ahaṃ  kho  bhante  na  ussahāmi  ekāsanabhojanaṃ  bhuñjituṃ  ekāsanabhojanañhi
me  bhante  bhuñjato  siyā  kukkuccaṃ  siyā  vippaṭisāroti  .  tenahi tvaṃ
bhaddāli   yattha   nimantito  assasi  tattha  ekadesaṃ  bhuñjitvā  ekadesaṃ
nīharitvāpi   paribhuñjeyyāsi   1-   evampi   kho   tvaṃ   2-  bhaddāli
bhuñjamāno   [3]-   yāpessasīti   .   evampi   kho  ahaṃ  bhante  na
ussahāmi   bhuñjituṃ   evampi  me  bhante  bhuñjato  siyā  kukkuccaṃ  siyā
vippaṭisāroti   .   atha   kho   āyasmā  bhaddāli  bhagavatā  sikkhāpade
paññāpiyamāne   bhikkhusaṅghe  sikkhaṃ  samādiyamāne  anussāhaṃ  pavedesi .
@Footnote: 1 Ma. Yu. bhuñjeyyāsi .  2 Ma. ayaṃ pāṭho natthi .   3 Ma. ekāsano.
Atha   kho  āyasmā  bhaddāli  sabbantaṃ  temāsaṃ  na  bhagavato  sammukhībhāvaṃ
adāsi yathātaṃ satthu sāsane sikkhāya aparipūrakārī 1-.
     [162]   Tena   kho   pana   samayena   sambahulā  bhikkhū  bhagavato
cīvarakammaṃ    karonti    niṭṭhitacīvaro    bhagavā   temāsaccayena   cārikaṃ
pakkamissatīti   .   atha   kho   āyasmā   bhaddāli   yena   te  bhikkhū
tenupasaṅkami   upasaṅkamitvā   tehi   bhikkhūhi   saddhiṃ  sammodi  sammodanīyaṃ
kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ    nisīdi   .   ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   bhaddāliṃ   te   bhikkhū  etadavocuṃ  idaṃ  kho
āvuso   bhaddāli   bhagavato  cīvarakammaṃ  karīyati  2-  niṭṭhitacīvaro  bhagavā
temāsaccayena   cārikaṃ  pakkamissatīti  3-  .  iṅghāvuso  bhaddāli  etaṃ
desaṃ   4-  sādhukaṃ  manasikarohi  mā  te  pacchā  dukkarataraṃ  ahosīti .
Evamāvusoti    kho   āyasmā   bhaddāli   tesaṃ   bhikkhūnaṃ   paṭissutvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   bhaddāli
bhagavantaṃ    etadavoca    accayo    maṃ   bhante   accagamā   yathābālaṃ
yathāmūḷhaṃ    yathāakusalaṃ    yohaṃ   bhagavatā   sikkhāpade   paññāpiyamāne
bhikkhusaṅghe   sikkhaṃ   samādiyamāne   anussāhaṃ  pavedesiṃ  5-  tassa  me
bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     [163]   Taggha   tvaṃ   bhaddāli   accayo   accagamā   yathābālaṃ
@Footnote: 1 aparipūrikārītipi pāṭho .   2 Ma. karaṇīyaṃ .   3 Ma. itisaddo natthi.
@4 Ma. dosakaṃ. Yu. desakaṃ .  5 Ma. pavedemi.
Yathāmūḷhaṃ    yathāakusalaṃ   yaṃ   tvaṃ   mayā   sikkhāpade   paññāpiyamāne
bhikkhusaṅghe    sikkhaṃ   samādiyamāne   anussāhaṃ   pavedesi   [1]-  .
Samayopi   kho  te  bhaddāli  appaṭividdho  ahosi  bhagavā  kho  sāvatthiyaṃ
viharati   bhagavāpi   maṃ   jānissati   bhaddāli  nāma  bhikkhu  satthu  sāsane
sikkhāya   aparipūrakārīti   ayampi  kho  te  bhaddāli  samayo  appaṭividdho
ahosi   .   samayopi  kho  te  bhaddāli  appaṭividdho  ahosi  sambahulā
kho   bhikkhū   sāvatthiyaṃ   vassaṃ   upagatā  tepi  maṃ  jānissanti  bhaddāli
nāma   bhikkhu   satthu   sāsane  sikkhāya  aparipūrakārīti  ayampi  kho  te
bhaddāli   samayo   appaṭividdho   ahosi  .  samayopi  kho  te  bhaddāli
appaṭividdho    ahosi    sambahulā   kho   bhikkhuniyo   sāvatthiyaṃ   vassaṃ
upagatā    tāpi    maṃ    jānissanti    bhaddāli   nāma   bhikkhu   satthu
sāsane   sikkhāya   aparipūrakārīti   ayampi   kho   te  bhaddāli  samayo
appaṭividdho   ahosi   .   samayopi   kho   te   bhaddāli  appaṭividdho
ahosi   sambahulā   kho   upāsakā   sāvatthiyaṃ   paṭivasanti   tepi   maṃ
jānissanti    bhaddāli    nāma    bhikkhu    satthu    sāsane    sikkhāya
aparipūrakārīti    ayampi    kho    te   bhaddāli   samayo   appaṭividdho
ahosi.
     {163.1}  Samayopi  kho  te  bhaddāli appaṭividdho ahosi sambahulā
kho   upāsikā   sāvatthiyaṃ   paṭivasanti   tāpi   maṃ  jānissanti  bhaddāli
nāma   bhikkhu   satthu   sāsane   sikkhāya   aparipūrakārīti   ayampi   kho
te   bhaddāli   samayo   appaṭividdho   ahosi   .   samayopi  kho  te
@Footnote: 1 Po. yato ca kho tvaṃ bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante
@mayaṃ paṭiggaṇhāma vuddhihesā bhaddāli ariyassa vinaye yo accayaṃ accayato disvā
@yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti dissati.
Bhaddāli   appaṭividdho   ahosi   sambahulā   kho   [1]-  nānātitthiyā
samaṇabrāhmaṇā    sāvatthiyaṃ    vassaṃ   upagatā   tepi   maṃ   jānissanti
bhaddāli   nāma   bhikkhu  samaṇassa  gotamassa  sāvako  theraññataro  [2]-
satthu   sāsane   sikkhāya   aparipūrakārīti   ayampi   kho   te  bhaddāli
samayo appaṭividdho ahosīti.
     {163.2}   Accayo   maṃ   bhante  accagamā  yathābālaṃ  yathāmūḷhaṃ
yathāakusalaṃ    yohaṃ   bhagavatā   sikakhāpade   paññāpiyamāne   bhikkhusaṅghe
sikkhaṃ   samādiyamāne   anussāhaṃ  pavedesiṃ  3-  .  tassa   me  bhante
bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     [164]   Taggha   tvaṃ   bhaddāli   accayo   accagamā   yathābālaṃ
yathāmūḷhaṃ    yathāakusalaṃ   yaṃ   tvaṃ   mayā   sikkhāpade   paññāpiyamāne
bhikkhusaṅghe   sikkhaṃ  samādiyamāne  anussāhaṃ  pavedesi  .  taṃ  kiṃ  maññasi
bhaddāli  idhassa  bhikkhu  ubhatobhāgavimutto  tamahaṃ  evaṃ  vadeyyaṃ  ehi me
tvaṃ  bhikkhu  paṅke  saṅkamo  hotīti  4-  api  nu  kho so saṅkameyya vā
aññena vā kāyaṃ sannāmeyya noti vā vadeyyāti. No hetaṃ bhante.
     {164.1}  Taṃ  kiṃ maññasi bhaddāli idhassa bhikkhu paññāvimutto kāyasakkhī
diṭṭhippatto  saddhāvimutto  dhammānusārī  saddhānusārī  tamahaṃ  evaṃ vadeyyaṃ
ehi  me  tvaṃ  bhikkhu  paṅke saṅkamo hotīti api nu kho so saṅkameyya vā
aññena  vā kāyaṃ sannāmeyya noti vā vadeyyāti. No hetaṃ bhante. Taṃ
@Footnote: 1 Ma. etthantare teti dissati .  2 Ma. bhikkhu .   3 Ma. pavedemi.
@4 Ma. Yu. hohīti.
Kiṃ   maññasi   bhaddāli   api   nu   tvaṃ   bhaddāli   1-   tasmiṃ  samaye
ubhatobhāgavimutto   vā   hohi    paññāvimutto   vā   kāyasakkhī   vā
diṭṭhippatto   vā   saddhāvimutto   vā   dhammānusārī  vā  saddhānusārī
vāti  .  no  hetaṃ  bhante  .  nanu  tvaṃ  bhaddāli  tasmiṃ  samaye ritto
tuccho   aparaddhoti   .   evaṃ   bhante  accayo  maṃ  bhante  accagamā
yathābālaṃ     yathāmūḷhaṃ    yathāakusalaṃ    yohaṃ    bhagavatā    sikkhāpade
paññāpiyamāne     bhikkhusaṅghe     sikkhaṃ     samādiyamāne     anussāhaṃ
pavedesiṃ   tassa   me   bhante   bhagavā  accayaṃ  accayato  paṭiggaṇhātu
āyatiṃ saṃvarāyāti.
     [165]  Taggha  tvaṃ  bhaddāli  accayo  accagamā yathābālaṃ yathāmūḷhaṃ
yathāakusalaṃ   yaṃ   tvaṃ   mayā   sikkhāpade   paññāpiyamāne   bhikkhusaṅghe
sikkhaṃ    samādiyamāne    anussāhaṃ   pavedesi   yato   ca   kho   tvaṃ
bhaddāli   accayaṃ   accayato   disvā   yathādhammaṃ  paṭikarosi  tante  mayaṃ
paṭiggaṇhāma   vuddhi   hesā   bhaddāli   ariyassa   vinaye   yo  accayaṃ
accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati.
     [166]   Idha   bhaddāli  ekacco  bhikkhu  satthu  sāsane  sikkhāya
aparipūrakārī   hoti   tassa   evaṃ   hoti   yannūnāhaṃ  vivittaṃ  senāsanaṃ
bhajeyyaṃ   araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ  vanapatthaṃ
abbhokāsaṃ     palālapuñjaṃ     appevanāmāhaṃ     uttariṃ    manussadhammā
alamariyañāṇadassanavisesaṃ    sacchikareyyanti   .   so   vivittaṃ   senāsanaṃ
bhajati    araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ
@Footnote: 1 Ma. bhaddālīti ālapanapadaṃ natthi.
Abbhokāsaṃ   palālapuñjaṃ   tassa   tathā   vūpakaṭṭhassa   viharato   satthāpi
upavadati   anuvicca   viññū   sabrahmacārī   upavadanti  devatāpi  upavadanti
attāpi   1-   attānaṃ   upavadati   so  satthārāpi  upavadito  anuvicca
viññūhi    sabrahmacārīhi    upavadito   devatāhipi   upavadito   attanāpi
attā  2-  upavadito  na  3-  uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ
sacchikaroti  taṃ  kissa  hetu  evañhetaṃ  4-  bhaddāli  hoti  yathātaṃ satthu
sāsane sikkhāya aparipūrakārissa.
     [167]  Idha  pana  bhaddāli  ekacco  bhikkhu  satthu sāsane sikkhāya
paripūrakārī   hoti   tassa   evaṃ   hoti   yannūnāhaṃ   vivittaṃ  senāsanaṃ
bhajeyyaṃ   araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ  vanapatthaṃ
abbhokāsaṃ     palālapuñjaṃ     appevanāmāhaṃ     uttariṃ    manussadhammā
alamariyañāṇadassanavisesaṃ    sacchikareyyanti   .   so   vivittaṃ   senāsanaṃ
bhajati    araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ
abbhokāsaṃ   palālapuñjaṃ   tassa   tathā   vūpakaṭṭhassa   viharato   satthāpi
na   upavadati   anuvicca   viññū   sabrahmacārī   na   upavadanti  devatāpi
na    upavadanti    attāpi   attānaṃ   na   upavadati   so   satthārāpi
anupavadito    anuvicca   viññūhi   sabrahmacārīhi   anupavadito   devatāhipi
anupavadito    attanāpi    attā    anupavadito    uttariṃ   manussadhammā
alamariyañāṇadassanavisesaṃ    sacchikaroti    .    so   vivicceva   kāmehi
@Footnote: 1 Ma. attanā .  2 Ma. Yu. attānanti sabbattha dissati .   3 Ma. nakāro natthi.
@4 Ma. evañhidaṃ.
Vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ    upasampajja   viharati   taṃ   kissa   hetu   evañhetaṃ   bhaddāli
hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa.
     {167.1}   Puna   caparaṃ   bhaddāli  bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   viharati  taṃ  kissa  hetu  evañhetaṃ
bhaddāli   hoti   yathātaṃ   satthu   sāsane   sikkhāya   paripūrakārissa .
Puna   caparaṃ   bhaddāli   bhikkhu   pītiyā  ca  virāgā  .pe.  tatiyaṃ  jhānaṃ
upasampajja   viharati   taṃ  kissa  hetu  evañhetaṃ  bhaddāli  hoti  yathātaṃ
satthu   sāsane   sikkhāya   paripūrakārissa  .  puna  caparaṃ  bhaddāli  bhikkhu
sukhassa   ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati  taṃ  kissa
hetu   evañhetaṃ   bhaddāli   hoti   yathātaṃ   satthu   sāsane  sikkhāya
paripūrakārissa.
     [168]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ  ekampi  jātiṃ  .pe.  iti  sākāraṃ
sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati  taṃ  kissa  hetu  evañhetaṃ
bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa.
     {168.1}   So   evaṃ  samāhite  citte  parisuddhe  pariyodāte
Anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmeti   .   so   dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage  satte  pajānāti  ime  vata  bhonto sattā kāyaduccaritena
samannāgatā    .pe.   vinipātaṃ   nirayaṃ   upapannā   ime   vā   pana
bhonto   sattā   kāyasucaritena  samannāgatā  .pe.  sugatiṃ  saggaṃ  lokaṃ
upapannāti   .   iti   dibbena   cakkhunā  visuddhena  atikkantamānusakena
.pe.   yathākammūpage   satte   pajānāti   taṃ  kissa  hetu  evañhetaṃ
bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa.
     {168.2}   So   evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ   pajānāti   .pe.   ayaṃ   dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ
pajānāti   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti
yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ
āsavanirodhagāminī    paṭipadāti   yathābhūtaṃ   pajānāti   .   tassa   evaṃ
jānato   evaṃ   passato   kāmāsavāpi   cittaṃ   vimuccati   diṭṭhāsavāpi
cittaṃ    vimuccati    bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ
vimuccati     vimuttasmiṃ     vimuttamiti    ñāṇaṃ    hoti    khīṇā    jāti
Vusitaṃ    brahmacariyaṃ    kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti
taṃ   kissa   hetu   evañhetaṃ   bhaddāli   hoti  yathātaṃ  satthu  sāsane
sikkhāya paripūrakārissāti.
     {168.3}   Evaṃ  vutte  āyasmā  bhaddāli  bhagavantaṃ  etadavoca
ko  nu  kho  bhante  hetu  ko  paccayo  yenamidhekaccaṃ  bhikkhuṃ pavayha 1-
pavayha  kāraṇaṃ  karonti  ko  pana  bhante  hetu ko paccayo yenamidhekaccaṃ
bhikkhuṃ no tathā 2- pavayha pavayha kāraṇaṃ karontīti.
     [169]   Idha   bhaddāli   ekacco   bhikkhu  abhiṇhāpattiko  hoti
āpattibahulo     so    bhikkhūhi    vuccamāno    aññenaññaṃ    paṭicarati
bahiddhā   kathaṃ   apanāmeti   kopañca   dosañca  appaccayañca  pātukaroti
na  sammā  vattati  na  lomaṃ  pāteti  na  nitthāraṃ  vattati  yena  saṅgho
attamano   hoti   taṃ   karomīti   nāha  3-  .  tatra  bhaddāli  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso  bhikkhu  abhiṇhāpattiko  āpattibahulo
so    bhikkhūhi    vuccamāno    aññenaññaṃ    paṭicarati    bahiddhā   kathaṃ
apanāmeti      kopañca      dosañca      appaccayañca     pātukaroti
na   sammā   vattati   na   lomaṃ   pāteti   na  nitthāraṃ  vattati  yena
saṅgho   attamano   hoti   taṃ   karomīti   nāha   sādhu   vatāyasmanto
imassa   bhikkhuno  tathā  tathā  upaparikkhatha  yathayidaṃ  4-  adhikaraṇaṃ  na  5-
khippameva   vūpasammeyyāti   .   tassa   kho   evaṃ   bhaddāli  bhikkhuno
@Footnote: 1 Ma. pasayha pasayha. aparaṃpi īdisameva .   2 Ma. tathā tathā .  3 Po. āhāti
@sabbattha dissati .   4 Sī. Yu. yathāssidaṃ .   5 Ma. nakāro natthi.
Bhikkhū    tathā   tathā   upaparikkhanti   yathayidaṃ   adhikaraṇaṃ   na   khippameva
vūpasammati.
     {169.1}   Idha   pana  bhaddāli  ekacco  bhikkhu  abhiṇhāpattiko
hoti   āpattibahulo   so   bhikkhūhi   vuccamāno   nāññenaññaṃ  paṭicarati
bahiddhā   kathaṃ   na   apanāmeti   na   kopañca   dosañca   appaccayañca
pātukaroti    sammā    vattati    lomaṃ    pāteti    nitthāraṃ   vattati
yena   saṅgho   attamano   hoti  taṃ  karomīti  āha  .  tatra  bhaddāli
bhikkhūnaṃ    evaṃ    hoti   ayaṃ   kho   āvuso   bhikkhu   abhiṇhāpattiko
āpattibahulo    so    bhikkhūhi    vuccamāno    nāññenaññaṃ    paṭicarati
bahiddhā   kathaṃ   na   apanāmeti   na   kopañca   dosañca   appaccayañca
pātukaroti   sammā   vattati   lomaṃ   pāteti   nitthāraṃ   vattati  yena
saṅgho   attamano   hoti   taṃ   karomīti   āha   sādhu   vatāyasmanto
imassa   bhikkhuno   tathā   tathā   upaparikkhatha  yathayidaṃ  adhikaraṇaṃ  khippameva
vūpasammeyyāti   .   tassa   kho   evaṃ  bhaddāli  bhikkhuno  bhikkhū  tathā
tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ khippameva vūpasammati.
     [170]   Idha   bhaddāli   ekacco   bhikkhu  adhiccāpattiko  hoti
anāpattibahulo    so    bhikkhūhi    vuccamāno    aññenaññaṃ    paṭicarati
bahiddhā   kathaṃ   apanāmeti   kopañca   dosañca  appaccayañca  pātukaroti
na  sammā  vattati  na  lomaṃ  pāteti  na  nitthāraṃ  vattati  yena  saṅgho
attamano   hoti   taṃ   karomīti  nāha  .  tatra  bhaddāli  bhikkhūnaṃ  evaṃ
hoti    ayaṃ    kho   āvuso   bhikkhu   adhiccāpattiko   anāpattibahulo
So     bhikkhūhi     vuccamāno     aññenaññaṃ     paṭicarati     bahiddhā
kathaṃ    apanāmeti    kopañca   dosañca   appaccayañca   pātukaroti   na
sammā   vattati   na   lomaṃ  pāteti  na  nitthāraṃ  vattati  yena  saṅgho
attamano   hoti   taṃ   karomīti   nāha   sādhu   vatāyasmanto   imassa
bhikkhuno   tathā   tathā   upaparikkhatha  yathayidaṃ  adhikaraṇaṃ  na  1-  khippameva
vūpasammeyyāti   .   tassa   kho   evaṃ  bhaddāli  bhikkhuno  bhikkhū  tathā
tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ na khippameva vūpasammati.
     {170.1}  Idha  pana  bhaddāli  ekacco  bhikkhu adhiccāpattiko hoti
anāpattibahulo   so   bhikkhūhi   vuccamāno   nāññenaññaṃ   paṭicarati   na
bahiddhā    kathaṃ    apanāmeti    na    kopañca   dosañca   appaccayañca
pātukaroti   sammā   vattati   lomaṃ   pāteti   nitthāraṃ   vattati  yena
saṅgho   attamano   hoti   taṃ   karomīti   āha   .   tatra   bhaddāli
bhikkhūnaṃ    evaṃ    hoti   ayaṃ   kho   āvuso   bhikkhu   adhiccāpattiko
anāpattibahulo    so    bhikkhūhi    vuccamāno    nāññenaññaṃ   paṭicarati
na   bahiddhā   kathaṃ   apanāmeti   na   kopañca   dosañca   appaccayañca
pātukaroti   sammā   vattati   lomaṃ   pāteti   nitthāraṃ   vattati  yena
saṅgho   attamano   hoti   taṃ   karomīti   āha   sādhu   vatāyasmanto
imassa   bhikkhuno   tathā   tathā   upaparikkhatha  yathayidaṃ  adhikaraṇaṃ  khippameva
vūpasammeyyāti   .   tassa   kho   evaṃ  bhaddāli  bhikkhuno  bhikkhū  tathā
tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ khippameva vūpasammati.
@Footnote: 1 Ma. nakāro natthi.
     [171]   Idha   bhaddāli   ekacco   bhikkhu  saddhāmattakena  vahati
pemamattakena   .   tatra   bhaddāli   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho
āvuso   bhikkhu   saddhāmattakena   vahati   pemamattakena  sace  mayaṃ  imaṃ
bhikkhuṃ   pavayha   pavayha   kāraṇaṃ   kāressāma   1-   mā  yampissa  taṃ
saddhāmattakaṃ   pemamattakaṃ   tamhāpi   parihāyīti   .  seyyathāpi  bhaddāli
purisassa   ekaṃ  cakkhuṃ  2-  tassa  mittāmaccā  ñātisālohitā  taṃ  ekaṃ
cakkhuṃ   rakkheyyuṃ   mā   yampissa   taṃ   ekaṃ  cakkhuṃ  tamhāpi  parihāyīti
evameva  3-  kho  4-  bhaddāli  idhekacco  bhikkhu  saddhāmattakena vahati
pemamattakena   .   tatra   bhaddāli   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho
āvuso   bhikkhu   saddhāmattakena   vahati   pemamattakena  sace  5-  mayaṃ
imaṃ   bhikkhuṃ   pavayha  pavayha  kāraṇaṃ  kāressāma  6-  mā  yampissa  taṃ
saddhāmattakaṃ  pemamattakaṃ  tamhāpi  parihāyīti  .  ayaṃ  kho  7-   bhaddāli
hetu   ayaṃ   paccayo   yenamidhekaccaṃ  8-  bhikkhuṃ  pavayha  pavayha  kāraṇaṃ
kārenti   ayaṃ   pana  bhaddāli  hetu  ayaṃ  paccayo  yenamidhekaccaṃ  bhikkhuṃ
na tathā pavayha pavayha kāraṇaṃ kārentīti 9-.
     {171.1}  Ko  nu  kho  bhante  hetu  ko  paccayo  yena pubbe
appatarāni   ceva   sikkhāpadāni   ahesuṃ   bahutarā   ca  bhikkhū  aññāya
saṇṭhahiṃsu   ko   pana   bhante  hetu  ko  paccayo  yenetarahi  bahutarāni
ceva sikkhāpadāni ahesuṃ appatarā ca bhikkhū aññāya saṇṭhahantīti.
     [172]    Evañhetaṃ    bhaddāli   hoti   sattesu   hāyamānesu
@Footnote: 1-6 Po. Ma. Yu. karissāma .  2 Po. ekacakkhu .   3 Ma. evamevaṃ.
@4-7 Ma. khoti saddo natthi .  5 Po. sabbe.
@8 Ma. yenamidhekacce bhikkhū tathā tathā pasayha pasuyha kāraṇaṃ
@karontīti .    9 Po. yenapi idhekacce bhikkhū tathā pavayha kāraṇaṃ kārentīti.
Saddhamme    antaradhāyamāne    bahutarāni   ceva   sikkhāpadāni   honti
appatarā   ca   bhikkhū   aññāya   saṇṭhahanti   .   na   tāva   bhaddāli
satthā    sāvakānaṃ    sikkhāpadaṃ    paññāpeti   yāva   na   idhekacce
āsavaṭṭhānīyā dhammā saṅghe pātubhavanti.
     {172.1}  Yato  ca  kho  bhaddāli idhekacce āsavaṭṭhānīyā dhammā
saṅghe    pātubhavanti   atha   satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti
tesaṃyeva   āsavaṭṭhānīyānaṃ   dhammānaṃ  paṭighātāya  .  na  tāva  bhaddāli
idhekacce   āsavaṭṭhānīyā  dhammā  saṅghe  pātubhavanti  yāva  na  saṅgho
mahattaṃ  patto  hoti  .  yato  ca  kho  bhaddāli saṅgho mahattaṃ patto 1-
hoti   atha   idhekacce  āsavaṭṭhānīyā  dhammā  saṅghe  pātubhavanti  atha
satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti   tesaṃyeva   āsavaṭṭhānīyānaṃ
dhammānaṃ   paṭighātāya   .  na  tāva  bhaddāli  idhekacce  āsavaṭṭhānīyā
dhammā  saṅghe  pātubhavanti  yāva na saṅgho lābhaggaṃ patto hoti ... Yasaggaṃ
patto  hoti  ...  bāhusaccaṃ  patto  hoti ... Rattaññutaṃ patto hoti.
Yato  ca  kho  bhaddāli  saṅgho  rattaññutaṃ  patto  hoti  atha  idhekacce
āsavaṭṭhānīyā   dhammā   saṅghe   pātubhavanti   atha   satthā   sāvakānaṃ
sikkhāpadaṃ     paññāpeti     tesaṃyeva     āsavaṭṭhānīyānaṃ     dhammānaṃ
paṭighātāya.
     [173]   Appakā   kho  tumhe  bhaddāli  tena  samayena  ahuvattha
yadā   vo   ahaṃ   ājānīyasusūpamaṃ   dhammapariyāyaṃ   desesiṃ   taṃ   sarasi
@Footnote: 1 Ma. pattoti dissati. hotīti na dissati.
Tvaṃ  1-  bhaddālīti  .  no  hetaṃ  bhante  .  tatra bhaddāli kiṃ 2- hetuṃ
paccesīti   .   so   hi   nūnāhaṃ   bhante   dīgharattaṃ   satthu   sāsane
sikkhāya   aparipūrakārī   ahosinti   .  na  kho  bhaddāli  eseva  hetu
esa   paccayo   apica   me   tvaṃ   bhaddāli  dīgharattaṃ  cetasā  ceto
paricca  vidito  navāyaṃ  3-  moghapuriso mayā dhamme desiyamāne aṭṭhikatvā
manasikatvā     sabbacetaso     samannāharitvā     ohitasoto    dhammaṃ
suṇātīti    apica    te   ahaṃ   bhaddāli   ājānīyasusūpamaṃ   dhammapariyāyaṃ
desissāmi   taṃ   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evaṃ
bhanteti kho āyasmā bhaddāli bhagavato paccassosi.
     [174]  Bhagavā  etadavoca  seyyathāpi  bhaddāli  dakkho assadamako
bhadraṃ   assājānīyaṃ  labhitvā  paṭhameneva  mukhādhāne  kāraṇaṃ  kāreti .
Tassa    mukhādhāne    kāraṇaṃ   kāriyamānassa   hontiyeva   visūkāyitāni
visevitāni    vipphanditāni    kānici    kānici    yathātaṃ    akāritapubbaṃ
kāraṇaṃ    kāriyamānassa    .    so    abhiṇhakāraṇā    anupubbakāraṇā
tasmiṃ  ṭhāne  parinibbāyati  .  yato  kho  bhaddāli  bhadro  assājānīyo
abhiṇhakāraṇā      anupubbakāraṇā      tasmiṃ     ṭhāne     parinibbuto
hoti   tamenaṃ   assadamako   uttariṃ   kāraṇaṃ   kāreti   yugādhāne .
Tassa    yugādhāne    kāraṇaṃ   kāriyamānassa   hontiyeva   visūkāyitāni
visevitāni    vipphanditāni    kānici    kānici    yathātaṃ    akāritapubbaṃ
kāraṇaṃ    kāriyamānassa    .    so    abhiṇhakāraṇā    anupubbakāraṇā
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. Yu. kaṃ .   3 Ma. na cāyaṃ.
Tasmiṃ ṭhāne parinibbāyati.
     {174.1}  Yato  kho  bhaddāli  bhadro  assājānīyo abhiṇhakāraṇā
anupubbakāraṇā   tasmiṃ   ṭhāne   parinibbuto   hoti   tamenaṃ  assadamako
uttariṃ  kāraṇaṃ  kāreti  anukkame  maṇḍale  khurakāse  1- dhāve varatthe
rājaguṇe  rājavaṃse  uttame  jave  uttame  haye  uttame  sākhalye.
Tassa  uttame  jave  uttame  haye uttame sākhalye kāraṇaṃ kāriyamānassa
hontiyeva    visūkāyitāni    visevitāni   vipphanditāni   kānici   kānici
yathātaṃ   akāritapubbaṃ   kāraṇaṃ   kāriyamānassa   .   so   abhiṇhakāraṇā
anupubbakāraṇā   tasmiṃ   ṭhāne   parinibbāyati   .   yato   [2]-  kho
bhaddāli     bhadro     assājānīyo    abhiṇhakāraṇā    anupubbakāraṇā
tasmiṃ   ṭhāne   parinibbuto   hoti   tamenaṃ   assadamako  uttariṃ  vaṇṇiyaṃ
ca   baliyaṃ   3-  ca  anuppavecchati  .  imehi  kho  bhaddāli  dasahaṅgehi
samannāgato    bhadro   assājānīyo   rājāraho   hoti   rājabhoggo
rañño aṅgantveva 4- saṅkhyaṃ gacchati
     {174.2}  evameva  kho  bhaddāli  dasahi dhammehi samannāgato bhikkhu
āhuneyyo   hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ
puññakkhettaṃ   lokassāti   5-   katamehi   dasahi   idha   bhaddāli  bhikkhu
asekhāya   sammādiṭṭhiyā   samannāgato  hoti  asekhena  sammāsaṅkappena
samannāgato  hoti  asekhāya  sammāvācāya  samannāgato  hoti  asekhena
sammākammantena     samannāgato    hoti    asekhena    sammāājīvena
samannāgato     hoti     asekhena     sammāvāyāmena    samannāgato
@Footnote: 1 Yu. khurakāye .    2 Yu. etthantare casaddo atthi .   3 Ma. pāniyañca.
@4 Yu. aṅganteva .   5 Ma. Yu. itisaddo natthi.
Hoti  asekhāya  sammāsatiyā  samannāgato  hoti  asekhena sammāsamādhinā
samannāgato    hoti    asekhena    sammāñāṇena   samannāgato   hoti
asekhāya   sammāvimuttiyā   samannāgato   hoti   imehi   kho  bhaddāli
dasahi   dhammehi   samannāgato   bhikkhu   āhuneyyo   hoti  pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
     {174.3}  Idamavoca  bhagavā  attamano  āyasmā  bhaddāli bhagavato
bhāsitaṃ abhinandīti.
                 Bhaddālisuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 13 page 163-178. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=160&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=160&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=160&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=160&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=160              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2782              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2782              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :