ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [244]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme   .   atha   kho   vacchagotto
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi.
     [245]    Ekamantaṃ   nisinno   kho   vacchagotto   paribbājako
bhagavantaṃ   etadavoca   kinnu  kho  bho  gotama  sassato  loko  idameva
saccaṃ moghamaññanti evaṃdiṭṭhī 1- bhavaṃ gotamoti.
     {245.1}  Na  kho  ahaṃ vaccha evaṃdiṭṭhī sassato loko idameva saccaṃ
moghamaññanti  .  kiṃ  2-  pana  bho  gotama  asassato loko idameva saccaṃ
moghamaññanti  evaṃdiṭṭhī  bhavaṃ  gotamoti  .  na  kho  ahaṃ  vaccha  evaṃdiṭṭhī
asassato  loko  idameva  saccaṃ  moghamaññanti  .  kinnu  kho  bho gotama
antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
     {245.2}   Na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   antavā  loko
idameva   saccaṃ   moghamaññanti   .  kiṃ  3-  pana  bho  gotama  anantavā
loko   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti .
Na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   anantavā   loko   idameva  saccaṃ
moghamaññanti    .   kinnu   kho   bho   gotama   taṃ   jīvaṃ   taṃ   sarīraṃ
@Footnote: 1 Yu. sabbattha evaṃdiṭṭhi iti dissati .   2-3 Po. kinnukho. Ma. kiṃ nu kho.

--------------------------------------------------------------------------------------------- page241.

Idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti . Kiṃ 1- pana bho gotama aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti . Kinnu kho bho gotama hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti. {245.3} Na kho ahaṃ vaccha evaṃdiṭṭhī hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . kiṃ 1- pana bho gotama na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . kinnu kho bho gotama hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti. {245.4} Na kho ahaṃ vaccha evaṃdiṭṭhī hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . kiṃ pana bho gotama neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti. @Footnote: 1 Po. kinnu kho. ito paraṃ sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page242.

[246] Kinnu kho bho gotama sassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī sassato loko idameva saccaṃ moghamaññanti vadesi . kiṃ pana bho gotama asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī asassato loko idameva saccaṃ moghamaññanti vadesi . kinnu kho bho gotama antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī antavā loko idameva saccaṃ moghamaññanti vadesi. {246.1} Kiṃ pana bho gotama anantavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī anantavā loko idameva saccaṃ moghamaññanti vadesi . kinnu kho bho gotama taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi . Kiṃ pana bho gotama aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi. {246.2} Kinnu kho bho gotama hoti tathāgato

--------------------------------------------------------------------------------------------- page243.

Parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi . kiṃ pana bho gotama na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi. {246.3} Kinnu kho bho gotama hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi . kiṃ pana bho gotama neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi . kiṃ pana bhavaṃ gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti. [247] Sassato lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahaṇaṃ diṭṭhikantāro 1- diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya @Footnote: 1 Yu. diṭṭhikantāraṃ.

--------------------------------------------------------------------------------------------- page244.

Saṃvattati . asassato lokoti kho vaccha .pe. antavā lokoti kho vaccha .pe. anantavā lokoti kho vaccha .pe. Taṃ jīvaṃ taṃ sarīranti kho vaccha .pe. aññaṃ jīvaṃ aññaṃ sarīranti kho vaccha .pe. hoti tathāgato parammaraṇāti kho vaccha .pe. Na hoti tathāgato parammaraṇāti kho vaccha .pe. hoti ca na ca hoti tathāgato parammaraṇāti kho vaccha .pe. neva hoti na na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati . imaṃ kho ahaṃ vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti. {247.1} Atthi pana bhoto gotamassa kiñci diṭṭhigatanti . Diṭṭhigatanti kho vaccha apanītametaṃ tathāgatassa diṭṭhañhetaṃ vaccha tathāgatena iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti tasmā tathāgato sabbamaññitānaṃ sabbamatthitānaṃ sabbāhaṅkāramamaṅkāramānānusayānaṃ 1- @Footnote: 1 Ma. ahaṅkāra....

--------------------------------------------------------------------------------------------- page245.

Khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmīti. [248] Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ uppajjatīti 1-. Uppajjatīti kho vaccha na upeti . tenahi bho gotama na uppajjatīti. Na uppajjatīti kho vaccha na upeti . tenahi bho gotama uppajjati ca na ca uppajjatīti . uppajjati ca na ca uppajjatīti kho vaccha na upeti . tenahi bho gotama neva uppajjati na na uppajjatīti . Neva uppajjati na na uppajjatīti kho vaccha na upeti. [249] Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ uppajjatīti iti puṭṭho samāno uppajjatīti 2- vaccha na upetīti vadesi . tenahi bho gotama na uppajjatīti iti puṭṭho samāno na uppajjatīti kho vaccha na upetīti vadesi . tenahi bho gotama uppajjati ca na ca uppajjatīti iti puṭṭho samāno uppajjati ca na ca uppajjatīti kho vaccha na upetīti vadesi . tenahi bho gotama neva uppajjati na na uppajjatīti iti puṭṭho samāno neva uppajjati na na uppajjatīti kho vaccha na upetīti vadesi . Etthāhaṃ bho gotama aññāṇamāpādiṃ ettha sammohamāpādiṃ . Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu @Footnote: 1 upapajjatītipi pāṭho. Ma. sabbattha upapajjatīti dissati. @2 Ma. upapajjatīti kho vaccha.

--------------------------------------------------------------------------------------------- page246.

Pasādamattā sāpi me etarahi antarahitāti. [250] Alañhi te vaccha aññāṇāya alaṃ sammohāya gambhīro hayaṃ 1- vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo so tayā dujjāno aññadiṭṭhikena aññakkhantikena aññarucikena aññatthayogena 2- aññatthācariyakena {250.1} tenahi vaccha taṃyevettha paṭipucchissāmi yathā te khameyya tathā taṃ 3- byākareyyāsi taṃ kiṃ maññasi vaccha sace te purato aggi jaleyya jāneyyāsi tvaṃ ayaṃ me purato aggi jalatīti . sace me bho gotama purato aggi jaleyya jāneyyāhaṃ ayaṃ me purato aggi jalatīti . sace pana taṃ vaccha evaṃ puccheyya yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti . Sace maṃ bho gotama evaṃ puccheyya yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti evaṃ puṭṭho ahaṃ bho gotama evaṃ byākareyyaṃ yo me purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatīti . sace 4- vaccha purato so aggi nibbāyeyya jāneyyāsi tvaṃ ayaṃ me purato aggi nibbutoti . Sace me bho gotama purato so aggi nibbāyeyya jāneyyāhaṃ ayaṃ me purato aggi nibbutoti . sace pana taṃ vaccha evaṃ puccheyya yo te ayaṃ purato aggi nibbuto so aggi ito @Footnote: 1 Po. cāyaṃ. Ma. tathāyeva . 2 Ma. aññatrayogena aññatra ācariyakena. @3 Ma. naṃ . 4 Yu. sace te vaccha.

--------------------------------------------------------------------------------------------- page247.

Katamaṃ disaṃ gato puratthimaṃ 1- vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vāti evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti . na upeti bho gotama yañhi so bho gotama aggi tiṇakaṭṭhupādānaṃ paṭicca jalati 2- tassa ca pariyādānā aññassa ca anupahārā 3- anāhāro nibbutotveva saṅkhyaṃ gacchatīti. [251] Evameva kho vaccha yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ 4- āyatiṃ anuppādadhammaṃ rūpasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti 5- na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.1} Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā 6- āyatiṃ anuppādadhammā vedanāsaṅkhāvimutto 7- kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.2} Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa @Footnote: 1 Ma. puratthimaṃ vā dakkhiṇaṃ vā pacchimaṃ vā uttaraṃ vāti . 2 Yu. ajalīti dissati. @3 Po. anupādānā . 5 Po. upapajjatīti sabbattha dissati. @4-6 Po. ...kataṃ ...katā. 7 Ma. vedanāsaṅkhyavimutto.

--------------------------------------------------------------------------------------------- page248.

Pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā saññāsaṅkhāvimutto 1- kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.3} Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā saṅkhārasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjatīti ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.4} Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ viññāṇasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upetīti 2-. [252] Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca seyyathāpi bho gotama gāmassa vā nigamassa vā @Footnote: 1 Ma. ...saṅkhYu... . 2 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page249.

Avidūre mahāsālarukkho tassa aniccatā sākhāpalāsaṃ 1- palujjeyya tacapappaṭikā palujjeyyuṃ pheggu 2- palujjeyya so aparena samayena apagatasākhāpalāso apagatatacapappaṭiko apagataphegguko suddhe 3- sāre patiṭṭhito evameva bhoto gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapappaṭikaṃ apagatapheggukaṃ suddhe 4- sāre patiṭṭhitaṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷahassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aggivacchagottasuttaṃ niṭṭhitaṃ dutiyaṃ. ------------ @Footnote: 1 Ma. sākhāpalāsā palujjeyyuṃ. 2 Ma. pheggū palujjeyyuṃ. 3 Yu. suddho assa. @4 Ma. Yu. suddhanti dissati.

--------------------------------------------------------------------------------------------- page250.

Mahāvacchagottasuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 240-250. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=244&items=9&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=244&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=244&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=244&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=244              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3661              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3661              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :