ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [269]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
gijjhakute  [1]-  sukarakhatayam  2-  .  atha  kho dighanakho paribbajako yena
bhagava     tenupasankami    upasankamitva    bhagavata    saddhim    sammodi
sammodaniyam    katham   saraniyam   vitisaretva   ekamantam   atthasi  .
Ekamantam    thito   kho   dighanakho   paribbajako   bhagavantam   etadavoca
ahanhi  bho  gotama  evamvadi  evamditthi  sabbam  me  na  khamatiti . Yapi
kho   te   esa   aggivessana  ditthi  sabbam  me  na  khamatiti  esapi
te  ditthi  na  khamatiti  .  esa  3-  ce  me bho gotama ditthi khameyya
tampissa  4-  tadisameva  tampissa  tadisamevati. Ato kho te aggivessana
bahu   hi   bahutara  lokasmim  ye  evamahamsu  tampissa  tadisameva  tampissa
tadisamevati    te    tanceva    ditthim   nappajahanti   annanca   ditthim
upadiyanti   .  ato  kho  te  aggivessana  tanu  hi  tanutara  lokasmim
ye   evamahamsu  tampissa  tadisameva  tampissa  tadisamevati  te  tanceva
ditthim pajahanti annanca ditthim na upadiyanti.
     [270]  Santi  aggivessana  5-  eke samanabrahmana evamvadino
evamditthino    sabbam   me   khamatiti   .   santi   aggivessana   eke
samanabrahmana   evamvadino   evamditthino   sabbam   me  na  khamatiti .
@Footnote: 1 Ma. pabbate .   2 Ma. sukarakhataya .   3 Ma. esapi me .   4 Ma. Yu. tampassa.
@5 Yu. santaggivessanati dissati.
Santi   aggivessana   eke   samanabrahmana   evamvadino  evamditthino
ekaccam   me   khamati   ekaccam  me  na  khamatiti  .  tatra  aggivessana
ye    te    samanabrahmana   evamvadino   evamditthino   sabbam   me
khamatiti    tesamayam    ditthi    saragaya   santike   samyogaya   santike
abhinandanaya     santike     ajjhosanaya     santike     upadanaya
santiketi   .  tatra  aggivessana  ye  te  samanabrahmana  evamvadino
evamditthino   sabbam   me   na   khamatiti   tesamayam   ditthi   asaragaya
santike   asamyogaya   santike   anabhinandanaya   santike  anajjhosanaya
santike anupadanaya santiketi.
     {270.1}  Evam  vutte  dighanakho  paribbajako  bhagavantam etadavoca
ukkamseti   me   bhavam   gotamo  ditthigatam  samukkamseti  me  bhavam  gotamo
ditthigatanti    .    tatra    aggivessana    ye   te   samanabrahmana
evamvadino   evamditthino  ekaccam  me  khamati  ekaccam  me  na  khamatiti
ya  hi  tesam  khamati  sayam  ditthi  saragaya  santike  samyogaya  santike
abhinandanaya     santike     ajjhosanaya     santike     upadanaya
santike   ya   hi   tesam  na  khamati  sayam  ditthi  asaragaya  santike
asamyogaya     santike     anabhinandanaya     santike    anajjhosanaya
santike anupadanaya santiketi.
     [271]   Tatra  aggivessana  1-  ye  te  samanabrahmana  evam
vadino   evamditthino   sabbam   me   khamatiti   tattha  vinnu  puriso  iti
@Footnote: 1 Yu. tatraggivessanati dissati.
Patisancikkhati  ya  1-  kho  me  ayam  ditthi  sabbam me khamatiti imance 2-
aham  ditthim  thamasa  paramassa  3-  abhinivissa  vohareyyam  idameva  saccam
moghamannanti   dvihi   me   assa   viggaho   yo   cayam   samano  va
brahmano   va   evamvadi   evamditthi   sabbam   me   na  khamatiti  yo
cayam   samano   va   brahmano   va   evamvadi   evamditthi  ekaccam
me   khamati   ekaccam    me  na  khamatiti  imehi  me  4-  assa  dvihi
viggaho  .  iti  viggahe  sati  vivado  vivade  sati  vighato  vighate
sati   vihesa   .   iti  so  viggahanca  vivadanca  vighatanca  vihesanca
attani    sampassamano    tanceva    ditthim    pajahati   annanca   ditthim
na   upadiyati   .   evametasam   ditthinam   pahanam   hoti  evametasam
ditthinam patinissaggo hoti.
     {271.1}  Tatra  aggivessana  ye  te samanabrahmana evamvadino
evamditthino   sabbam   me   na   khamatiti   tatra  5-  vinnu  puriso  iti
patisancikkhati   ya   6-   kho   me  ayam  ditthi  sabbam  me  na  khamatiti
imance   aham   ditthim  thamasa  paramassa  abhinivissa  vohareyyam  idameva
saccam   moghamannanti   dvihi   me   assa   viggaho   yo  cayam  samano
va  brahmano  va  evamvadi  evamditthi  sabbam  me  khamatiti  yo  cayam
samano   va   brahmano  va  evamvadi  evamditthi  ekaccam  me  khamati
ekaccam  me  na  khamatiti  imehi me dvihi assa viggaho. Iti viggahe sati
vivado  vivade  sati  vighato  vighate  sati vihesa. Iti so viggahanca
@Footnote: 1-6 Ma. ya ca kho. 2 Ma. imancaham. 3 Ma. paramasa. 4 Ma. ayam patho na dissati.
@5 Ma. tattha.
Vivadanca    vighatanca    vihesanca    attani    sampassamano   tanceva
ditthim   pajahati   annanca   ditthim   na  upadiyati  .  evametasam  ditthinam
pahanam hoti evametasam ditthinam patinissaggo hoti.
     {271.2}  Tatra  aggivessana  ye  te samanabrahmana evamvadino
evamditthino   ekaccam  me  khamati  ekaccam  me  na  khamatiti  tatra  vinnu
puriso  iti  patisancikkhati  ya  kho  me  ayam  ditthi  ekaccam  me  khamati
ekaccam   me   na   khamatiti   imance   aham   ditthim  thamasa  paramassa
abhinivissa    vohareyyam    idameva    saccam   moghamannanti   dvihi   me
assa   viggaho   yo   cayam   samano   va  brahmano  va  evamvadi
evamditthi   sabbam   me   khamatiti   yo   cayam   samano  va  brahmano
va   evamvadi   evamditthi   sabbam   me  na  khamatiti  imehi  me  assa
dvihi   viggaho   .  iti  viggahe  sati  vivado  vivade  sati  vighato
vighate   sati   vihesa   .   iti  so  viggahanca  vivadanca  vighatanca
vihesanca    attani   sampassamano   tanceva   ditthim   pajahati   annanca
ditthim   na  upadiyati  .  evametasam  ditthinam  pahanam  hoti  evametasam
ditthinam patinissaggo hoti.
     [272]  Ayam  kho  pana  aggivessana  kayo  rupi  catummahabhutiko
matapettikasambhavo      odanakummasupacayo      aniccucchadanaparimaddhana-
bhedanaviddhamsanadhammo     aniccato     dukkhato     rogato     gandato
sallato   aghato   abadhato   parato   palokato   sunnato   anattato
Samanupassitabbo    .    tassimam    kayam   aniccato   dukkhato   rogato
gandato    sallato   aghato   abadhato   parato   palokato   sunnato
anattato    samanupassato    yo    kayasmim   kayacchando   kayasineho
kayanvayata sa pahiyati.
     [273]   Tisso  kho  ima  aggivessana  vedana  sukha  vedana
dukkha   vedana   adukkhamasukha   vedana  .  yasmim  aggivessana  samaye
sukham   vedanam   vedeti   neva  tasmim  samaye  dukkham  vedanam  vedeti  na
adukkhamasukham   vedanam  vedeti  sukhamyeva  tasmim  samaye  vedanam  vedeti .
Yasmim   aggivessana   samaye  dukkham  vedanam  vedeti  neva  tasmim  samaye
sukham   vedanam   vedeti  na  adukkhamasukham  vedanam  vedeti  dukkhamyeva  tasmim
samaye  vedanam  vedeti  .  yasmim  aggivessana  samaye  adukkhamasukham vedanam
vedeti   neva   tasmim  samaye  sukham  vedanam  vedeti   na  dukkham  vedanam
vedeti   adukkhamasukhamyeva   tasmim  samaye  vedanam  vedeti  .  sukha  1-
aggivessana    [2]-   anicca   sankhata   paticcasamuppanna   khayadhamma
vayadhamma  viragadhamma  nirodhadhamma  .  dukkhapi  kho  aggivessana [3]-
anicca   sankhata   paticcasamuppanna   khayadhamma   vayadhamma  viragadhamma
nirodhadhamma  .  adukkhamasukhapi  kho  aggivessana  vedana anicca sankhata
paticcasamuppanna   khayadhamma   vayadhamma   viragadhamma   nirodhadhamma  .
Evam    passam   aggivessana   sutava   ariyasavako   sukhayapi  vedanaya
nibbindati   dukkhayapi   vedanaya   nibbindati   adukkhamasukhayapi   vedanaya
@Footnote: 1 Ma. sukhapi kho. 2-3 Ma. etthantare vedanati ayam patho dissati.
Nibbindati   nibbindam  virajjati  viraga  vimuccati  vimuttasmim  vimuttamiti
nanam   hoti   khina   jati   vusitam   brahmacariyam   katam   karaniyam  naparam
itthattayati   pajanati   .   evam   vimuttacitto   kho   aggivessana
bhikkhu   na   kenaci  samvadati  na  kenaci  vivadati  yanca  kho  loke  vuttam
tena voharati aparamasanti.
     [274]   Tena  kho  pana  samayena  ayasma  sariputto  bhagavato
pitthito   nisinno   1-   bhagavantam  vijiyamano  .  atha  kho  ayasmato
sariputtassa   etadahosi   tesam   tesam   kira   no   bhagava   dhammanam
abhinna   pahanamaha   tesam   tesam  kira  no  sugato  dhammanam  abhinna
patinissaggamahati   .   iti  hidam  ayasmato  sariputtassa  patisancikkhato
anupadaya    asavehi   cittam   vimucci   .   dighanakhassa   paribbajakassa
virajam    vitamalam    dhammacakkhum   udapadi   yankinci   samudayadhammam   sabbantam
nirodhadhammanti.
     [275]   Atha   kho  dighanakho  paribbajako  ditthadhammo  pattadhammo
viditadhammo       pariyogalhadhammo      tinnavicikiccho      vigatakathamkatho
vesarajjappatto   aparappaccayo   satthu   sasane   bhagavantam  etadavoca
abhikkantam   bho   gotama  abhikkantam  bho  gotama  seyyathapi  bho  gotama
nikkujjitam   va   ukkujjeyya   paticchannam   va  vivareyya  mulhassa  va
maggam   acikkheyya   andhakare  va  telapajjotam  dhareyya  cakkhumanto
rupani    dakkhantiti    evameva    bhota   gotamena   anekapariyayena
@Footnote: 1 Ma. thito hoti.
Dhammo   pakasito   esaham   bhagavantam   [1]-  saranam  gacchami  dhammanca
bhikkhusanghanca    upasakam    mam    bhavam    gotamo   dharetu   ajjatagge
panupetam saranangatanti.
                  Dighanakhasuttam nitthitam catuttham.
                        -------
@Footnote: 1 Ma. etthantare gotamanti ayam patho dissati.
                       Magandiyasuttam



             The Pali Tipitaka in Roman Character Volume 13 page 263-270. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=269&items=7&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=269&items=7&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=269&items=7&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=269&items=7&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=269              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3767              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3767              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :