ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [353]   Puna   caparaṃ  udāyi  akkhātā  mayā  sāvakānaṃ  paṭipadā
yathāpaṭipannā   me   sāvakā   dibbena   cakkhunā  visuddhena  atikkanta-
mānusakena   satte   passanti   cavamāne   upapajjamāne  hīne  paṇīte
suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage  satte  pajānanti
ime   vata   bhonto  sattā  kāyaduccaritena  samannāgatā  vacīduccaritena
samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana
bhonto   sattā   kāyasucaritena   samannāgatā  vacīsucaritena  samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
sammādiṭṭhikammasamādānā   te   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
Lokaṃ  upapannāti  .  iti  dibbena  cakkhunā  visuddhena atikkantamānusakena
satte    passanti   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe    sugate    duggate   yathākammūpage   satte   pajānanti  .
Seyyathāpassu   udāyi   1-   dve   agārā  sadvārā  tatra  cakkhumā
puriso  majjhe  ṭhito  passeyya  manusse  gehe  pavisantepi  nikkhamantepi
anusaṃcarantepi   anuvicarantepi   evameva   kho   udāyi  akkhātā  mayā
sāvakānaṃ   paṭipadā   yathāpaṭipannā   me   sāvakā   dibbena   cakkhunā
visuddhena   atikkantamānusakena   satte  passanti  cavamāne  upapajjamāne
hīne   paṇīte  suvaṇṇe  dubbaṇṇe  sugate  duggate  .pe.  yathākammūpage
satte  pajānanti  .  tatra  ca  pana  me  sāvakā  bahū  abhiññāvosāna-
pāramippattā viharanti.



             The Pali Tipitaka in Roman Character Volume 13 page 339-340. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=353&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=353&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=353&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=353&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=353              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4350              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4350              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :